Home » Example for the day » उपानत् fNs

उपानत् fNs

Today we will look at the form उपानत् from श्रीमद्भागवतम् SB 10-68-24

अहो महच्चित्रमिदं कालगत्या दुरत्यया ।
आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम् ।। १०-६८-२४ ।।

Gita Press translation “Oh, what a great wonder it is that by force of Time, so hard to overcome, the shoe actually aspires to mount the head, which is occupied by the crown.”

The स्त्रीलिङ्ग-प्रातिपदिकम् “उपानह्” is formed by adding the क्विप्-प्रत्यय: to the धातु: “नह्” preceded by the उपसर्ग: “उप”। The ending अकार: of “उप” gets the दीर्घादेश: by 6-3-116 नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ
The entire क्विप्-प्रत्यय: takes सर्वापहार-लोप:। The ककार: and पकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विप्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विप्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विप्-प्रत्ययः has taken लोपः, “उपानह्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is प्रथमा-एकवचनम्

(1) उपानह् + सुँ ।

(2) उपानह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) उपानह् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, उपानह् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) उपानध् । By 8-2-34 नहो धः, the “नह्” which is at the end of a पदम् gets धकार-आदेशः। By 1-1-52 अलोऽन्त्यस्य, only the ending हकारः of “उपानह्” gets replaced by धकारः।

(5) उपानद् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(6) उपानत्/उपानद् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. 8-2-34 नहो धः is an अपवाद: for which सूत्रम्?

2. How would you ask the above question in Sanskrit?

3. Which सर्वनामशब्द: has been used in the verse?

4. Can you spot a सकारान्त-प्रातिपदिकम्?

5. Please list the two synonyms for the word “उपानत्” (प्रातिपदिकम् “उपानह्” feminine, meaning “shoe”) as listed in the अमरकोश:।
अथ पादुका ।
पादूरुपानत् स्त्री ॥२-१०-३०॥
(इति त्रीणि “पादत्राणस्य” नामानि)

6. Why wasn’t there a नुँम्-आगम: (by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः) in the form “महत्”? (Which condition was not satisfied?)

7. Where has the word “दुरत्यया” (used in this verse) been used in the गीता?

8. What is the विभक्ति:/वचनम् of “दुरत्यया” in the गीता? What is it here? (This is not an easy question.)

Easy questions:

1. Which सूत्रम् was used to get आरुरुक्षति + उपानद् = आरुरुक्षत्युपानद्?

2. Please do पदच्छेद: of महच्चित्रम् and mention the relevant rules.


1 Comment

  1. Questions:

    1. 8-2-34 नहो धः is an अपवाद: for which सूत्रम्?
    Answer: 8-2-34 नहो धः is an अपवाद: for 8-2-31 हो ढः – A हकारः gets ढकारः as replacement when followed by a झल् letter or at the end of a पदम् ।

    2. How would you ask the above question in Sanskrit?
    Answer: “नहो धः” इति सूत्रम् कस्य सूत्रस्य अपवादः = नहो ध इति सूत्रं कस्य सूत्रस्यापवादः।

    3. Which सर्वनामशब्द: has been used in the verse?
    Answer: इदम्, प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे प्रथमा-एकवचनम्।
    इदम् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…।
    इदम् । by 7-1-23 स्वमोर्नपुंसकात् the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.

    4. Can you spot a सकारान्त-प्रातिपदिकम्?
    Answer: शिरः, प्रातिपदिकम् “शिरस्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्।
    शिरस् + अम् । 4-1-2 स्वौजसमौट्छष्टा…।
    शिरस् । by 7-1-23 स्वमोर्नपुंसकात् the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.
    शिरः। रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. Please list the two synonyms for the word “उपानत्” (प्रातिपदिकम् “उपानह्” feminine, meaning “shoe”) as listed in the अमरकोश:।
    अथ पादुका ।
    पादूरुपानत् स्त्री ॥२-१०-३०॥
    (इति त्रीणि “पादत्राणस्य” नामानि)
    Answer: 1. पादुका (प्रातिपदिकम् “पादुका” feminine)
    2. पादूः (प्रातिपदिकम् “पादू” feminine)

    6. Why wasn’t there a नुँम्-आगम: (by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः) in the form “महत्”? (Which condition was not satisfied?)
    Answer: महत्+ सुँ । 4-1-2 स्वौजसमौट्छष्टा…।
    महत् । by 7-1-23 स्वमोर्नपुंसकात् the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.
    7-1-70 उगिदचां सर्वनामस्थानेऽधातोः does not apply because the affix सुँ does not get सर्वनामस्थान-सञ्ज्ञा in the neuter. (ref 1-1-42 शि सर्वनामस्थानम्)। Even if it did, 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः could not apply, because once the सुँ-प्रत्यय: takes the लुक् elision by 7-1-23 स्वमोर्नपुंसकात्, no अङ्ग-कार्यम् can be done based on that प्रत्यय: because of 1-1-63 न लुमताऽङ्गस्य।

    7. Where has the word “दुरत्यया” (used in this verse) been used in the गीता?
    Answer: Verse 7 chapter 14
    दैवी ह्येषा गुणमयी मम माया दुरत्यया | very difficult to overcome
    मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || 7-14||

    8. What is the विभक्ति:/वचनम् of “दुरत्यया” in the गीता? What is it here? (This is not an easy question.)
    Answer: दुरत्यया is स्त्रीलिङ्गे प्रथमा-विभक्तिः एकवचनम् of दुरत्यया। It is qualifying माया (which is very difficult to overcome) in the गीता verse 7-14.
    In the present verse though – from the meaning given – it should have समानाधिकरणम् with कालगत्या (प्रातिपदिकम् “कालगति”)। But कालगत्या is स्त्रीलिङ्गे तृतीया-विभक्तिः एकवचनम्। So as it stands, दुरत्यया (which is स्त्रीलिङ्गे प्रथमा-विभक्तिः एकवचनम्) cannot have समानाधिकरणम् with कालगत्या। The समानाधिकरणम् form would have been दुरत्ययया (तृतीया-एकवचनम्)।
    श्रीधर-स्वामी (the main commentator on the भागवत-पुराणम्) has not made a comment on this issue, suggesting that we just have to accept it as an irregular/corrupted form (दुरत्यया instead of the expected दुरत्ययया)। Gita Press has translated accordingly.
    Some commentators have somehow tried to justify दुरत्यया as a valid तृतीया-एकवचनम् using exceptions that normally only apply in the वेद:। Some have tried other ways, including trying to justify कालगत्या as a प्रथमा-एकवचनम्।

    Easy questions:

    1. Which सूत्रम् was used to get आरुरुक्षति + उपानद् = आरुरुक्षत्युपानद्?
    Answer: 6-1-77 इको यणचि ।

    2. Please do पदच्छेद: of महच्चित्रम् and mention the relevant rules.
    Answer: महत् + चित्रम्।
    महद् + चित्रम् ( by 8.2.39 झलां जशोन्ते – त् replaced by द्)
    महज् + चित्रम् (by 8-4-40 स्तोः श्चुना श्चुः – द् is replaced by ज्)
    महच् + चित्रम् (by 8-4-55 खरि च – ज् replaced by च्)
    महच्चित्रम्

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics