Home » Example for the day » असौ mNs

असौ mNs

Today we will look at the form असौ from श्रीमद्वाल्मीकि-रामायणम् ।

भास्करोदयकालोऽयं गता भगवती निशा |
असौ सुकृष्णो विहगः कोकिलस्तात कूजति || २-५२-२||

Gita Press translation “The hour of sunrise is at hand and the glorious night has departed. Over there the very dark bird, the cuckoo, is uttering its notes, O dear brother!”

‘अदस्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + सुँ ।

(2) अद औ । By 7-2-107 अदस औ सुलोपश्च, “अदस्” gets औ-आदेशः and सुँ-प्रत्ययः takes लोपः। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः of “अदस्” gets replaced by औ।

(3) अदौ । वृद्धि-आदेशः by 6-1-88 वृद्धिरेचि

(4) असौ । Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Since the affix सुँ follows, by  7-2-106 तदोः सः सावनन्त्ययोः, the दकारः of अदौ gets सकारः as replacement.

Questions:

1. What would have been the final form in this example, if it had been स्त्रीलिङ्गे (instead of पुंलिङ्गे)?

2. The औ-आदेश: (done by 7-2-107 अदस औ सुलोपश्च in step 2) is an अपवाद: for which सूत्रम्?

3. Why didn’t 8-2-80 अदसोऽसेर्दादु दो मः apply in this example?

4. Where is असौ used in the गीता (Chapter 16)?

5. Which other सर्वनाम-शब्द: (besides “अदस्”) has been used in this verse?

6. Can you recall another प्रातिपदिकम् where we have used the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः?

7. How would you say this in Sanskrit?
“Those five people over there have come to see you.” Use the adjective प्रातिपदिकम् “आगत” for “have come” and the अव्ययम् “द्रष्टुम्” for “to see.”

8. Please list the twenty-six synonyms for the word “विहग:” (प्रातिपदिकम् “विहग” masculine, meaning “bird”) as given in the अमरकोश:।
खगे विहङ्गविहगविहङ्गमविहायसः ।
शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ।।२-५-३२।।
पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।
नगौकोवाजिविकिरविविष्किरपतत्रयः ।।२-५-३३।।
नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः ।।२-५-३४।।
(इति सप्तविंशति: “पक्षिमात्रस्य” नामानि)

Easy questions:

1. Derive the form भगवती (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “भगवती” (declined like नदी-शब्द:)।

2. Derive the form (हे) तात (सम्बुद्धि:) from the प्रातिपदिकम् “तात” (declined like राम-शब्द:)।


1 Comment

  1. Questions:

    1. What would have been the final form in this example, if it had been स्त्रीलिङ्गे (instead of पुंलिङ्गे)?
    Answer: In स्त्रीलिङ्गे the final form would also be असौ – same as in पुंलिङ्गे। The same steps as outlined above will apply in स्त्रीलिङ्गे also.

    2. The औ-आदेश: (done by 7-2-107 अदस औ सुलोपश्च in step 2) is an अपवाद: for which सूत्रम्?
    Answer: 7-2-102 त्यदादीनामः।

    3. Why didn’t 8-2-80 अदसोऽसेर्दादु दो मः apply in this example?
    Answer: After step 3, 8-2-80 अदसोऽसेर्दादु दो मः could have been applied to “अदौ” but 8-2-80 अदसोऽसेर्दादु दो मः is असिद्धः (due to 8-2-1 पूर्वत्रासिद्धम्) with respect to 7-2-106 तदोः सः सावनन्त्ययोः।

    4. Where is असौ used in the गीता (Chapter 16)?
    Answer: Verse 14
    असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी || 16-14||

    5. Which other सर्वनाम-शब्द: (besides “अदस्”) has been used in this verse?
    Answer: अयम्, प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्।
    इदम् + सुँ । 4-1-2 स्वौजसमौ….।
    इद म् + सुँ । Now by 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102.
    अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि, when the affix सुँ follows, the इद् part of इदम् gets the replacement अय्, in the context of the masculine gender.
    अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    6. Can you recall another प्रातिपदिकम् where we have used the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः?
    Answer: सः, प्रातिपदिकम् “तद्”, पुंलिङ्गे प्रथमा-एकवचनम्।
    तद् + सुँ । 4-1-2 स्वौजसमौ….।
    त अ + सुँ । By 7-2-102 त्यदादीनामः , तद् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य , only the ending दकार: gets replaced.
    त + सुँ । By 6-1-97 अतो गुणे the अकारः at the end of त and the following अकारादेशः is replaced by अ (पररूपम्) as एकादेशः ।
    त् अ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    स् अ + स् । By 7-2-106 तदोः सः सावनन्त्ययोः, the तकारः of the pronoun (सर्वनाम-शब्द:) तद् gets सकारः as the replacement, since the affix सुँ follows and the तकारः does not occur at the end of the pronoun.
    सः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    We have also used 7-2-106 for declining the प्रातिपदिकम् “एतद्” – the पुंलिङ्गे प्रथमा-एकवचनम् form is एषः।

    7. How would you say this in Sanskrit?
    “Those five people over there have come to see you.” Use the adjective प्रातिपदिकम् “आगत” for “have come” and the अव्ययम् “द्रष्टुम्” for “to see.”
    Answer: अमी पञ्च जनाः त्वाम् दृष्टुम् आगताः = अमी पञ्च जनास्त्वां दृष्टुमागताः।

    8. Please list the twenty-six synonyms for the word “विहग:” (प्रातिपदिकम् “विहग” masculine, meaning “bird”) as given in the अमरकोश:।
    खगे विहङ्गविहगविहङ्गमविहायसः ।
    शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ।।२-५-३२।।
    पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।
    नगौकोवाजिविकिरविविष्किरपतत्रयः ।।२-५-३३।।
    नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः ।।२-५-३४।।
    (इति सप्तविंशति: “पक्षिमात्रस्य” नामानि)
    Answer:
    1. खग: (प्रातिपदिकम् “खग”)
    2. विहङ्गः (प्रातिपदिकम् “विहङ्ग”)
    3. विहङ्गमः (प्रातिपदिकम् “विहङ्गम”)
    4. विहायाः (प्रातिपदिकम् “विहायस्”)
    5. शकुन्तिः (प्रातिपदिकम् “शकुन्ति”)
    6. पक्षी (प्रातिपदिकम् “पक्षिन्”)
    7. शकुनिः (प्रातिपदिकम् “शकुनि”)
    8. शकुन्तः (प्रातिपदिकम् “शकुन्त”)
    9. शकुनः (प्रातिपदिकम् “शकुन”)
    10. द्विजः (प्रातिपदिकम् “द्विज”)
    11. पतत्री (प्रातिपदिकम् “पतत्रिन्”)
    12. पत्री (प्रातिपदिकम् “पत्रिन्”)
    13. पतगः (प्रातिपदिकम् “पतग”)
    14. पतन् (प्रातिपदिकम् “पतत्”)
    15. पत्ररथः (प्रातिपदिकम् “पत्ररथ”)
    16. अण्डजः (प्रातिपदिकम् “अण्डज”)
    17. नगौकाः (प्रातिपदिकम् “नगौकस्”)
    18. वाजी (प्रातिपदिकम् “वाजिन्”)
    19. विकिरः (प्रातिपदिकम् “विकिर”)
    20. विः (प्रातिपदिकम् “वि”)
    21. विष्किरः (प्रातिपदिकम् “विष्किर”)
    22. पतत्रिः (प्रातिपदिकम् “पतत्रि”)
    23. नीडोद्भवः (प्रातिपदिकम् “नीडोद्भव”)
    24. गरुत्मान् (प्रातिपदिकम् “गरुत्मत्”)
    25. पित्सन् (प्रातिपदिकम् “पित्सत्”)
    26. नभसङ्गमः (प्रातिपदिकम् “नभसङ्गम”)
    All are masculine.

    Easy questions:
    1. Derive the form भगवती (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “भगवती” (declined like नदी-शब्द:)।
    Answer: भगवती + सुँ ।4-1-2 स्वौजसमौ….।
    भगवती + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    भगवती । by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् a single letter affix सुँ, ति or सि is dropped following a base ending in a consonant or in the long feminine affix ङी or आप्।

    2. Derive the form (हे) तात (सम्बुद्धि:) from the प्रातिपदिकम् “तात” (declined like राम-शब्द:)।
    Answer: (हे) तात + सुँ । 4-1-2 स्वौजसमौ….।
    (हे) तात+ स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    (हे) तात । by 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः following an अङ्गम् ending in एङ् (ए or ओ) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics