Home » Example for the day » तादृशानाम् mGp

तादृशानाम् mGp

Today we will look at the form तादृशानाम् from श्रीमद्भागवतम् SB 5-1- 2

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ।। ५-१-२ ।।

Gita Press translation “Certainly it is not desirable, O chief of the Brāhmaṇas, that people like him, who are free from attachment, should get identified with their home in this way. “

First we derive the प्रातिपदिकम् “तादृश” from तद् (सर्वनाम-शब्दः) and the धातु: “दृश्” –

तद् + दृश् + कञ् । The कञ्-प्रत्यय: is ordained by 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च। By अनुबन्ध-लोपः the ककार:, and ञकार: are removed using 1-3-8 लशक्वतद्धिते, and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The single letter अकार: remains.
= तद् + दृश् + अ = तद् + दृश
= त आ + दृश । By 6-3-91 आ सर्वनाम्नः, when दृश्, दृश or वतुँ follows, सर्वनाम-शब्दाः get आकारः as a replacement for their last letter.
= तादृश । By 6-1-101 अकः सवर्णे दीर्घः

Being an उपपद-समासः, by 1-2-46 कृत्तद्धितसमासाश्च, “तादृश” gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it by 4-1-2 स्वौजसमौट्छष्टा…

The declension of “तादृश” is like that of the राम-शब्दः। The विवक्षा here षष्ठी-विभक्तिः बहुवचनम्।

(1) तादृश + आम् ।

(2) तादृश + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, आम्-प्रत्ययः takes the augment नुँट् since the प्रातिपदिकम् “तादृश” ends in a short vowel. By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: will join at the beginning of “आम्”।

(3) तादृश + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) तादृशानाम् । By 6-4-3 नामि, the ending vowel of the अङ्गम् gets elongated since it is followed by the term “नाम्”।

Questions:

1. What is the significance of the term “च” in the सूत्रम् 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च?

2. In the word तादृशानाम् is there a निमित्तम् (cause) for the नकार: to change to a णकार:? If yes, then which intervening letter blocked the change?

3. Where is the प्रातिपदिकम् “इदम्” used in this verse?

4. Please list the fifteen synonyms for the word “गृहम्” (प्रातिपदिकम् “गृह” neuter, meaning “house”) as given in the अमरकोश:।
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ।।२-२-४।।
निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।
गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ।।२-२-५।।
(इति षोडष “गृहस्य” नामानि)

Note: “गृहाः पुंसि च भूम्न्येव” means that the प्रातिपदिकम् “गृह” can be used in the masculine only in the plural (भूम्नि एव = बहुत्वे एव)।

5. How would you say this in Sanskrit?
“This fact was certainly not known by us.” Use an अव्ययम् from the verse for “certainly”, use the neuter प्रातिपदिकम् “तत्त्व” for “fact” and the adjective प्रातिपदिकम् “ज्ञात” for “was known.”

6. Where has सम्बुद्धि: been used in this verse?

7. What would have been the final form in this example if the क्विन्-प्रत्यय: had been used (instead of the कञ्-प्रत्यय:)?

8. In the first verse of which chapter of the गीता has the सूत्रम् 6-4-3 नामि been used?

Easy questions:

1. Why didn’t the ending मकार: of the आम्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and be subject to लोप: by 1-3-9 तस्य लोपः)?

2. Please do पदच्छेद: of गृहेष्वभिनिवेशोऽयम् and mention the relevant rules.


1 Comment

  1. Questions:
    1. What is the significance of the term “च” in the सूत्रम् 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च?
    Answer: It means that words त्यद् etc. when they stand as उपपदम्, the verbal root दृश् (which does not mean knowledge) will take the क्विन्-प्रत्ययः and (च) the कञ्-प्रत्ययः। By means of the “च”, the क्विन्-प्रत्ययः comes in as अनुवृत्तिः from 3-2-58 स्पृशोऽनुदके क्विन् । (“चकारात् क्विन् च” – काशिका)।

    2. In the word तादृशानाम् is there a निमित्तम् (cause) for the नकार: to change to a णकार:? If yes, then which intervening letter blocked the change?
    Answer: As there is a ऋकार: (in the same पदम्) prior to the नकार: in the word तादृशानाम् , there a निमित्तम् (cause) for the नकार: to change to a णकार:। The शकार: blocks the change of नकारः to णकारः – reference 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि. (The intervening letter शकार: is not in the अट्-प्रत्याहारः or part of the क-वर्गः or प-वर्ग: or आङ् or नुँम्)।

    3. Where is the प्रातिपदिकम् “इदम्” used in this verse?
    Answer: अयम् (प्रातिपदिकम् “इदम्”) declined as पुंलिङ्गे प्रथमा-विभक्तिः एकवचनम्।
    इदम् + सुँ । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    इद म् + सुँ । 7-2-108 इदमो मः । (This stops 7-2-102 त्यदादीनामः।)
    अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि।
    अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    4. Please list the fifteen synonyms for the word “गृहम्” (प्रातिपदिकम् “गृह” neuter, meaning “house”) as given in the अमरकोश:।
    गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ।।२-२-४।।
    निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।
    गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ।।२-२-५।।
    (इति षोडष “गृहस्य” नामानि)
    Note: “गृहाः पुंसि च भूम्न्येव” means that the प्रातिपदिकम् “गृह” can be used in the masculine only in the plural (भूम्नि एव = बहुत्वे एव)।
    Answer:
    1. गेहम् (प्रातिपदिकम् “गेह” neuter)
    2. उदवसितम् (प्रातिपदिकम् “उदवसित” neuter)
    3. वेश्म (प्रातिपदिकम् “वेश्मन्” neuter)
    4. सद्म (प्रातिपदिकम् “सद्मन्” neuter)
    5. निकेतनम् (प्रातिपदिकम् “निकेतन” neuter)
    6. निशान्तम् (प्रातिपदिकम् “निशान्त” neuter)
    7. वस्त्यम् (प्रातिपदिकम् “वस्त्य” neuter)
    8. सदनम् (प्रातिपदिकम् “सदन” neuter)
    9. भवनम् (प्रातिपदिकम् “भवन” neuter)
    10. अगारम्/आगारम् (प्रातिपदिकम् “अगार/आगार” neuter)
    11. मन्दिरम् (प्रातिपदिकम् “मन्दिर” neuter)
    12. गृहाः (प्रातिपदिकम् “गृह” masculine, बहुवचनम् only)
    13. निकाय्यः (प्रातिपदिकम् “निकाय्य” masculine)
    14. निलयः (प्रातिपदिकम् “निलय” masculine)
    15. आलयः (प्रातिपदिकम् “आलय” masculine)

    5. How would you say this in Sanskrit?
    “This fact was certainly not known by us.” Use an अव्ययम् from the verse for “certainly”, use the neuter प्रातिपदिकम् “तत्त्व” for “fact” and the adjective प्रातिपदिकम् “ज्ञात” for “was known.”
    अस्माभिः इदम् तत्वम् नूनम् न ज्ञातम् = अस्माभिरिदं तत्वं नूनं न ज्ञातम् ।

    6. Where has सम्बुद्धि: been used in this verse?
    Answer: सम्बुद्धि: been used in (हे) द्विजर्षभ।

    7. What would have been the final form in this example if the क्विन्-प्रत्यय: had been used (instead of the कञ्-प्रत्यय:)?
    Answer: The final form in this example if the क्विन्-प्रत्यय: had been used (instead of the कञ्-प्रत्यय:) would have been तादृशाम्। The प्रातिपदिकम् “तादृश्” is formed as follows:
    तद् + दृश् + क्विन् । By अनुबन्ध-लोपः the ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in क्विन् is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।
    = त आ + दृश् । By 6-3-91 आ सर्वनाम्नः, when दृश्, दृश or वतुँ follows, सर्वनाम-शब्दाः get आकारः as a replacement for their last letter.
    = तादृश् । By 6-1-101 अकः सवर्णे दीर्घः।

    Now the declension –
    तादृश् + आम् (4-1-2 स्वौजसमौट्छष्टा…) = तादृशाम् ।

    8. In the first verse of which chapter of the गीता has the सूत्रम् 6-4-3 नामि been used?
    Answer: The सूत्रम् 6-4-3 नामि has been used in ज्ञानानाम् (verse 14 chapter 1) declined as नपुंसकलिंगे षष्ठी-विभक्तिः बहुवचनम्।
    परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
    यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः || 14-1||
    ज्ञान + आम् ।
    ज्ञान + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, आम्-प्रत्ययः takes the augment नुँट् since the प्रातिपदिकम् “ज्ञान” ends in a short vowel. By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: will join at the beginning of “आम्”।
    ज्ञान + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ज्ञानानाम् । By 6-4-3 नामि, the ending vowel of the अङ्गम् gets elongated since it is followed by the term “नाम्”।

    Easy questions:

    1. Why didn’t the ending मकार: of the आम्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and be subject to लोप: by 1-3-9 तस्य लोपः)?
    Answer: 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of आम् from getting इत्-सञ्ज्ञा ।

    2. Please do पदच्छेद: of गृहेष्वभिनिवेशोऽयम् and mention the relevant rules.
    Answer: The पदच्छेद: of गृहेष्वभिनिवेशोऽयम् is गृहेषु, अभिनिवेशः, अयम् ।
    गृहेषु + अभिनिवेशः = गृहेष्वभिनिवेशः (6-1-77 इको यणचि)
    अभिनिवेशस् + अयम्
    = अभिनिवेशर् + अयम् (By 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = अभिनिवेश उ + अयम् (By 6-1-113 अतो रोरप्लुतादप्लुते) = अभिनिवेशो + अयम् (By 6-1-87 आद्गुणः)
    = अभिनिवेशोऽयम् (By 6-1-109 एङः पदान्तादति )

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics