Home » Example for the day » षट् mAp

षट् mAp

Today we will look at the form षट् from श्रीमद्वाल्मीकि-रामायणम् ।

तेषां रामः शरैः षड्भिः षड् जघान निशाचरान् |
निमेषान्तरमात्रेण शितैरग्निशिखोपमैः || ६-४४-१९||

Gita Press translation “In the mere twinkling of an eye Śrī Rāma struck down with six shafts resembling tongues of flame six prowlers of the night among the ogres.”

‘षष्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः ‘सुँ’, ‘औ’, ‘जस्’ etc. after the प्रातिपदिकम् ‘षष्’ । ‘षष्’ is a नित्यं बहुवचनान्त: शब्द:।

(1) षष् + शस् । ‘षष्’ gets षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्

(2) षष् । By 7-1-22 षड्भ्यो लुक्, ‘शस्’ takes the लुक् elision since ‘षष्’ has the षट्-सञ्ज्ञा। Now ‘षष्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-39 to apply below.

(3) षड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) षट् / षड् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Which word in the verse has समानाधिकरणम् with षट्?

2. Derive the षष्ठी-बहुवचनम् of the प्रातिपदिकम् ‘षष्’।

3. Where is the सूत्रम् 7-1-22 षड्भ्यो लुक् used in the गीता in Chapter 18?

4. Can you spot a सुँट्-आगम: in the verse?

5. How would you say this in Sanskrit?
“Among all of you students, who (is) the expert in this subject?” Use the adjective प्रातिपदिकम् ‘निष्णात’ for ‘expert.’

6. The अमरकोश: gives eleven synonyms for the word ‘बाण:’ (प्रातिपदिकम् ‘बाण’ masculine, meaning ‘arrow.’) One of them is शर: (प्रातिपदिकम् ‘शर’ masculine) used in this verse. Please list the other ten.
पृषत्कबाणविशिखा अजिह्मगखगाऽऽशुगाः ।।२-८-८६।।
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।।२-८-८७।।
(इति द्वादश ‘बाणस्य’ नामानि)

7. Which other सूत्रम् (that we have studied) defines the षट्-सञ्ज्ञा?

8. Please list the six terms that get the षट्-सञ्ज्ञा by the सूत्रम् 1-1-24 ष्णान्ता षट्।

Easy questions:

1. Where is the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि used in the verse? (This same सूत्रम् is used in the form ‘रामान्’)।

2. Derive the form शरैः (तृतीया-बहुवचनम्) from the प्रातिपदिकम् ‘शर’। (It follows the same steps as in रामै:)।


1 Comment

  1. Questions:

    1. Which word in the verse has समानाधिकरणम् with षट्?
    Answer: निशाचरान् – प्रातिपदिकम् ‘निशाचर’, masculine, meaning ‘roaming at night’ (निशायां चरति इति), in Gita Press translation ‘prowlers of the night’, पुंलिङ्गे द्वितीया-बहुवचनम्।

    Derivation below in easy questions.

    2. Derive the षष्ठी-बहुवचनम् of the प्रातिपदिकम् ‘षष्’।
    Answer:
    षष् + आम् । षष् has षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्।
    = षष् + नुँट् आम् । By 7-1-55 षट्चतुर्भ्यश्च, आम् affix gets नुँट् as an augment, since षष् has षट्-सञ्ज्ञा।
    = षष् + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: from getting the इत्-सञ्ज्ञा।
    = षड् + नाम् । ‘षष्’ now gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने, since it is now followed by नाम्, which is a हलादि-सुँप्-प्रत्यय: that does not have the सर्वनामस्थान-सञ्ज्ञा । By 8-2-39 झलां जशोऽन्ते षकारः is replaced by डकारः।
    = षड् + णाम् । By 8-4-41 ष्टुना ष्टुः, नकारः is replaced by णकारः।
    = षण्+ णाम् । By वार्तिकम् ‘प्रत्यये भाषायां नित्यम्’ under 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, णत्वम् is always done.
    = षण्णाम्।

    3. Where is the सूत्रम् 7-1-22 षड्भ्यो लुक् used in the गीता in Chapter 18?
    Answer:
    पञ्चैतानि महाबाहो कारणानि निबोध मे ।
    साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्‌ ॥ 18-13 ॥

    पञ्च एतानि = पञ्चैतानि by वृद्धिरेचि 6-1-88.
    पञ्च is द्वितीया-बहुवचनम्, नपुंसकलिङ्गे of the प्रातिपदिकम् ‘पञ्च’।
    1) पञ्च + शस् । ‘पञ्च’ gets षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्।
    2) पञ्च । By 7-1-22 षड्भ्यो लुक् the affix शस् takes the लुक् elision when it follows the words that are designated षट्।

    शरीरवाङ्‍मनोभिर्यत्कर्म प्रारभते नरः ।
    न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥ 14 ॥

    पञ्च एते = पञ्चैते by वृद्धिरेचि 6-1-88.
    पञ्च is प्रथमा-बहुवचनम्, पुंलिङ्गे of the प्रातिपदिकम् ‘पञ्च’।
    पञ्च + जस् = पञ्च by षड्भ्यो लुक् 7-1-22 the affix जस् (as well as शस्) takes the लुक् elision when it follows the words that are designated षट्।

    4. Can you spot a सुँट्-आगम: in the verse?
    Answer: In the declension तेषाम्, प्रातिपदिकम् ‘तद्’, अत्र षष्ठी-बहुवचनम् पुंलिङ्गे। ‘तद्’ is a सर्वनाम-शब्दः (defined by 1-1-27 सर्वादीनि सर्वनामानि)।

    तद् + आम् (4-1-2 स्वौजसमौट्…)
    त अ + आम् (7-2-102 त्यदादीनामः)
    त + आम् (6-1-97 अतो गुणे)
    त + सुँट् आम् (7-1-52 आमि सर्वनाम्नः सुट्)
    त + स् आम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    ते + साम् (7-3-103 बहुवचने झल्येत्)
    तेषाम् (8-3-59 आदेशप्रत्यययोः)

    5. How would you say this in Sanskrit?
    “Among all of you students, who (is) the expert in this subject?” Use the adjective प्रातिपदिकम् ‘निष्णात’ for ‘expert.’
    Answer: युष्मासु सर्वेषु विद्यार्थिषु/छात्रेषु कः अस्मिन् विषये निष्णातः = युष्मासु सर्वेषु विद्यार्थिषु/छात्रेषु कोऽस्मिन् विषये निष्णातः।

    6. The अमरकोश: gives eleven synonyms for the word ‘बाण:’ (प्रातिपदिकम् ‘बाण’ masculine, meaning ‘arrow.’) One of them is शर: (प्रातिपदिकम् ‘शर’ masculine) used in this verse. Please list the other ten.
    पृषत्कबाणविशिखा अजिह्मगखगाऽऽशुगाः ।।२-८-८६।।
    कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।।२-८-८७।।
    (इति द्वादश ‘बाणस्य’ नामानि)

    Answer: 1. पृषत्कः (प्रातिपदिकम् ‘पृषत्क’ masculine)
    2. विशिखः (प्रातिपदिकम् ‘विशिख’ masculine)
    3. अजिह्मगः (प्रातिपदिकम् ‘अजिह्मग’ masculine)
    4. खगः (प्रातिपदिकम् ‘खग’ masculine)
    5. आशुगः (प्रातिपदिकम् ‘आशुग’ masculine)
    6. कलम्बः (प्रातिपदिकम् ‘कलम्ब’ masculine)
    7. मार्गणः (प्रातिपदिकम् ‘मार्गण’ masculine)
    8. पत्री (प्रातिपदिकम् ‘पत्रिन्’ masculine)
    9. रोपः (प्रातिपदिकम् ‘रोप’ masculine)
    10. इषुः (प्रातिपदिकम् ‘इषु’ masculine/feminine)

    7. Which other सूत्रम् (that we have studied) defines the षट्-सञ्ज्ञा?
    Answer: 1-1-25 डति च। Those terms that have the संख्या-सञ्ज्ञा and end in the डति-प्रत्यय: get the षट्-सञ्ज्ञा। For example, कति is a सङ्ख्या ending in the affix डति and so it gets the designation षट्।

    8. Please list the six terms that get the षट्-सञ्ज्ञा by the सूत्रम् 1-1-24 ष्णान्ता षट्।
    Answer: The numeral stems ending in षकारः or नकारः get the designation षट्। The six षट्-सञ्ज्ञा terms defined by 1-1-24 are पञ्चन्, षष्, सप्तन्, अष्टन् , नवन् and दशन्।

    Easy questions:

    1. Where is the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि used in the verse? (This same सूत्रम् is used in the form ‘रामान्’)।
    Answer: The सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि is used in निशाचरान् declined as पुंलिङ्गे द्वितीया-बहुवचनम्।
    निशाचर + शस् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ।
    निशाचर + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा ।
    निशाचरास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः, when an अक् letter is followed by an अच् of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)
    निशाचरान् । By 6-1-103 तस्माच्छसो नः पुंसि, in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न् ।

    2. Derive the form शरैः (तृतीया-बहुवचनम्) from the प्रातिपदिकम् ‘शर’। (It follows the same steps as in रामै:)।

    Answer: 1) शर + भिस् by 4-1-2 स्वौजसमौट्छष्टा…
    2) शर + ऐस् by 7-1-9 अतो भिस् ऐस् – Following a प्रातिपदिकम् ending in अ, the affix भिस् is replaced by ऐस्।
    3) शरै स् by 6-1-88 वृद्धिरेचि – In place of a preceding (long or short) अ letter and a following एच् letter, there is a single substitute of a वृद्धि: letter (आ, ऐ, औ)। “शरै स्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    4) शरै र् by 8-2-66 ससजुषो रु: – When the letter स् occurs at the end of a पदम् it is substituted by the letter रुँ (which is the letter र् with a distinguishing marker उ)। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    5) शरैः by 8-3-15 खरवसानयोर्विसर्जनीय: – The letter र् at the end of a पदम् changes to a विसर्ग: when it is either followed by a खर् letter or when nothing follows.

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics