Home » Example for the day » श्रेयोभिः mIp

श्रेयोभिः mIp

Today we will look at the form श्रेयोभिः from श्रीमद्भागवतम् SB 10-47-24

दानव्रततपोहोमजपस्वाध्यायसंयमैः ।
श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ।। १०-४७-२४ ।।

Gita Press translation “Devotion to Śrī Kṛṣṇa indeed is sought to be attained through charitable gifts, fasting, austerities, pouring oblations into the sacred fire, muttering prayers, study of the Vedas, self-control and various other virtuous practices.”

The प्रातिपदिकम् ‘श्रेयस्’ is a ईयसुँन्-प्रत्ययान्त-शब्दः । ‘श्रेयस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is तृतीया-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘श्रेयस्’

(1) श्रेयस् + भिस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा।

(2) श्रेयर् + भिर् । रुँ-आदेशः by 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) श्रेय उ + भिर् । By 6-1-114 हशि च , the letter रुँ which is preceded by a short अ letter and is followed by a हश् letter, is substituted by the letter उ.

(4) श्रेयोभिर् । गुणादेशः by 6-1-87 आद्गुणः

(5) श्रेयोभिः । विसर्ग-आदेशः by 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “श्रेयस्” used in Chapter 18 of the गीता?

2. Which प्रातिपदिकम् used in this verse has the घि-सञ्ज्ञा?

3. Which सर्वनाम-शब्द: has been used in this verse?

4. How would you say this in Sanskrit?
“Knowledge is attained by the grace of the Guru.” Use the verb from the verse and use the पुंलिङ्ग-प्रातिपदिकम् “अनुग्रह” for “grace.”

5. Please list the five synonyms of the word “संयम:” (प्रातिपदिकम् “संयम” masculine, meaning “control”) as given in the अमरकोश:।
वियामो वियमो यामो यमः संयामसंयमौ।
(इति षट् “संयमनस्य” नामानि)

6. In step 2 we applied the सूत्रम् 8-2-66 ससजुषो रुः from the त्रिपादी section. After that in step 3 we applied the सूत्रम् 6-1-114 हशि च from the सपादसप्ताध्यायी section. How could we do that in spite of 8-2-1 पूर्वत्रासिद्धम् ?

7. 8-2-66 ससजुषो रुः is an अपवाद: for which सूत्रम्?

8. By which सूत्रम् does पाणिनि: define the अवसान-सञ्ज्ञा?

Easy questions:

1. Please do पदच्छेद: of विविधैश्चान्यैः and mention the relevant rules.

2. Derive the form “कृष्णे” (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “कृष्ण”।


1 Comment

  1. Questions:

    1. Where is the प्रातिपदिकम् “श्रेयस्” used in Chapter 18 of the गीता?
    Answer: श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌।
    स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्‌ ॥18-47॥
    श्रेयान् is पुंलिङ्गे प्रथमा-एकवचनम् of प्रातिपदिकम् “श्रेयस्”।

    2. Which प्रातिपदिकम् used in this verse has the घि-सञ्ज्ञा?
    Answer: In भक्तिः, प्रातिपदिकम् “भक्ति” (meaning “devotion”), feminine, प्रथमा-एकवचनम्।
    The प्रातिपदिकम् “भक्ति”gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि। A short इ ending or short उ ending term – except for सखि – that does not have the नदी-सञ्ज्ञा then gets the घि-सञ्ज्ञा।

    3. Which सर्वनाम-शब्द: has been used in this verse?
    Answer: अन्यैः (प्रातिपदिकम् “अन्य”,meaning “other”, पुंलिङ्गे तृतीया-बहुवचनम्)। “अन्य” is a सर्वनाम-शब्द: defined by 1-1-27 सर्वादीनि सर्वनामानि।

    4. How would you say this in Sanskrit?
    “Knowledge is attained by the grace of the Guru.” Use the verb from the verse and use the पुंलिङ्ग-प्रातिपदिकम् “अनुग्रह” for “grace.”
    Answer: ज्ञानम्/विद्या गुरोः अनुग्रहेण साध्यते। = ज्ञानं/विद्या गुरोरनुग्रहेण साध्यते।

    5. Please list the five synonyms of the word “संयम:” (प्रातिपदिकम् “संयम” masculine, meaning “control”) as given in the अमरकोश:।
    वियामो वियमो यामो यमः संयामसंयमौ।
    (इति षट् “संयमनस्य” नामानि)
    Answer: The synonyms (all masculine) of संयमः are –
    1) वियामः (प्रातिपदिकम् “वियाम”)
    2) वियमः (प्रातिपदिकम् “वियम”)
    3) यामः (प्रातिपदिकम् “याम”)
    4) यमः (प्रातिपदिकम् “यम”)
    5) संयामः (प्रातिपदिकम् “संयाम”)

    6. In step 2 we applied the सूत्रम् 8-2-66 ससजुषो रुः from the त्रिपादी section. After that in step 3 we applied the सूत्रम् 6-1-114 हशि च from the सपादसप्ताध्यायी section. How could we do that in spite of 8-2-1 पूर्वत्रासिद्धम् ?
    Answer: The वृत्तिः of 6-1-114 हशि च is “हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति।” i.e, When the letter रुँ is preceded by a short अ letter and is followed by a हश् letter, then it is substituted by the letter उ.
    The only way we can get रुँ-आदेशः is by 8-2-66 ससजुषो रुः। Therefore by वचनसामर्थ्यात् (the very fact that पाणिनि: composed 6-1-114 implies that he intends it to have application somewhere), we have to give 6-1-114 a chance regardless of 8-2-1, else the rule 6-1-114 will not find application anywhere.

    7. 8-2-66 ससजुषो रुः is an अपवाद: for which सूत्रम्?
    Answer: 8-2-39 झलां जशोऽन्ते।

    8. By which सूत्रम् does पाणिनि: define the अवसान-सञ्ज्ञा?
    Answer: 1-4-110 विरामोऽवसानम् – “अवसानम् is defined as the cessation or absence of succeeding letters”.

    Easy questions:

    1. Please do पदच्छेद: of विविधैश्चान्यैः and mention the relevant rules.
    Answer: The पदच्छेदः is विविधैः, च, अन्यैः।
    विविधैस् + च = विविधैर् + च (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = विविधैः + च (8-3-15 खरवसानयोर्विसर्जनीयः) = विविधैस् + च (8-3-34 विसर्जनीयस्य सः)
    = विविधैश्च (8-4-40 स्तोः श्चुना श्चुः)
    च + अन्यैः = चान्यैः (6-1-101 अकः सवर्णे दीर्घः)

    2. Derive the form “कृष्णे” (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “कृष्ण”।
    Answer: कृष्ण + ङि (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्)
    कृष्ण + इ (अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः)
    कृष्णे (6-1-87 आद्गुणः)

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics