Home » Example for the day » धीमन् mVs

धीमन् mVs

Today we will look at the form धीमन् from श्रीमद्भागवतम् SB 1-1- 18

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
लीला विदधतः स्वैरमीश्वरस्यात्ममायया ।। १-१-१८ ।।

Gita Press translation “O wise Sūta, now recount the blessed stories of the descent of the Almighty Lord who enacts at will sports of various kinds by dint of His Yogamāyā (divine potency).”

‘धीमत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is सम्बुद्धि:4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘धीमत्’

(1) धीमत् + सुँ । “धीमत्” is a मतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in मतुँप् is an इत्)। By 2-3-49 एकवचनं संबुद्धिः, the nominative singular affix (सुँ) when used in a vocative form gets the designation सम्बुद्धि: ।

(2) धीम नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) धीमन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) धीमन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् धीमन्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(5) धीमन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “धीमन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in this verse?

2. Derive the form “हरे:” (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “हरि”।

3. How would you say this in Sanskrit?
“Narrate to me what happened in the meeting yesterday.” Use a verb from the verse for “narrate” (recount), use the feminine प्रातिपदिकम् “संसद्” for “meeting”, and the adjective प्रातिपदिकम् “वृत्त” for “happened.” (Hint: Make use of the pronouns “यद्” and “तद्”)।

4. Please state the one synonym for the word “कथा” (प्रातिपदिकम् “कथा” feminine, meaning “tale, story”) as given in the अमरकोश:।
प्रबन्धकल्पना कथा ।।१-६-६।।
(द्वे “कथाया:” नामनी)

5. Can you spot a शतृँ-प्रत्ययान्त-प्रातिपदिकम् in this verse?

6. Where has the प्रातिपदिकम् “धीमत्” been used in the गीता (Chapter One)?

7. Why didn’t the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः apply in this example?

8. Consider the form “शुभाः” – स्त्रीलिङ्गे द्वितीया-बहुवचनम्। Steps are as follows:
a) शुभा + शस् (4-1-2 स्वौजसमौट्छस्टा..)
b) शुभा + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
c) शुभास्
d) शुभा: (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

Which सूत्रम् was used in step c)? (6-1-101 अकः सवर्णे दीर्घः or 6-1-102 प्रथमयोः पूर्वसवर्णः)
What if this had been प्रथमा-बहुवचनम् – then which सूत्रम् would have been used in step c)?

Easy questions:

1. Can you spot a place where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?

2. Please do पदच्छेद: of धीमन्नवतारकथाः and mention the relevant rules.


2 Comments

  1. Questions:
    1. Where has the सूत्रम् 7-3-105 आङि चापः been used in this verse?
    7-3-105 आङि चापः has been used to form आत्ममायया (प्रातिपदिकम् “आत्ममाया”; तृतीया-एकवचनम्)
    आत्ममाया + टा = आत्ममाये + आ (7-3-105 आङि चापः – आप् ending bases get एकारः as the substitute when followed by the affix आङ् (टा) or ओस् ; 1-3-7 चुटू, 1-3-9 तस्य लोपः)
    आत्ममायया (6-1-78 एचोऽयवायावः)

    2. Derive the form “हरे:” (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “हरि”।
    हरि gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । The विवक्षा here is षष्ठी-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हरि’।
    हरि + ङस् । हरि gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि ।
    हर् इ + अस् (अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The ending सकार: does not get the इत्-सञ्ज्ञा because of the निषेध-सूत्रम् 1-3-4 न विभक्तौ तुस्माः)।
    हर् ए + अस् ( 7-3-111 घेर्ङिति , when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-संज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य the गुण: substitution will take place for the ending letter of the अङ्गम् (in this case इ is substituted by ए).
    हरेस् ( By 6-1-110 ङसिङसोश्च , In place of a preceding एङ् (ए, ओ) letter and the following short अ of the affix ङसिँ or ङस्, there is a single substitute of the former (एङ् letter.)
    हरे: ( Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    3. How would you say this in Sanskrit?
    “Narrate to me what happened in the meeting yesterday.” Use a verb from the verse for “narrate” (recount), use the feminine प्रातिपदिकम् “संसद्” for “meeting”, and the adjective प्रातिपदिकम् “वृत्त” for “happened.” (Hint: Make use of the pronouns “यद्” and “तद्”)।
    The sentence can be rephrased as “Narrate to me that which happened in the meeting yesterday”
    संसदि ह्यस् यत् वृत्तम् तत् मह्यम् आख्याहि = संसदि ह्यो यद् वृत्तं तन् मह्यमाख्याहि ।

    4. Please state the one synonym for the word “कथा” (प्रातिपदिकम् “कथा” feminine, meaning “tale, story”) as given in the अमरकोश:।
    प्रबन्धकल्पना कथा ।।१-६-६।।
    (द्वे “कथाया:” नामनी)
    प्रबन्धकल्पना (प्रातिपदिकम् “प्रबन्धकल्पना” feminine)

    5. Can you spot a शतृँ-प्रत्ययान्त-प्रातिपदिकम् in this verse?
    The शतृँ-प्रत्ययान्त-प्रातिपदिकम् used in this verse is विदधतः, षष्ठी-एकवचनम् of “विदधत्”।
    “विदधत्” is शतृँ-प्रत्ययान्त-शबदः derived from धा-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः)।

    विदधत् + ङस् = विदधत् + अस् (अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा )
    विदधतः (रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    विधतः has समानाधिकरणम् with “हरे:”। And the commentary says विधतः = कुर्वतः।

    6. Where has the प्रातिपदिकम् “धीमत्” been used in the गीता (Chapter One)?
    प्रातिपदिकम् “धीमत्” been used in the गीता (Chapter One) as धीमता (तृतीया-एकवचनम्)
    धीमत् + टा (4-1-2 स्वौजसमौट्छष्टा…) = धीमत् + आ (1-3-7 चुटू, 1-3-9 तस्य लोपः) = धीमता
    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
    व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || 1-3||

    7. Why didn’t the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः apply in this example?
    6-4-14 अत्वसन्तस्य चाधातोः (When the सुँ affix which is NOT सम्बुद्धिः follows, a base that ends in अतुँ or a base that ends in an अस् which is not of a verbal root, has its penultimate letter elongated) did not apply in this example because सुँ affix here has the सम्बुद्धि-सञ्ज्ञा।

    8. Consider the form “शुभाः” – स्त्रीलिङ्गे द्वितीया-बहुवचनम्। Steps are as follows:
    a) शुभा + शस् (4-1-2 स्वौजसमौट्छस्टा..)
    b) शुभा + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    c) शुभास्
    d) शुभा: (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)
    Which सूत्रम् was used in step c)? (6-1-101 अकः सवर्णे दीर्घः or 6-1-102 प्रथमयोः पूर्वसवर्णः)
    What if this had been प्रथमा-बहुवचनम् – then which सूत्रम् would have been used in step c)?
    6-1-102 प्रथमयोः पूर्वसवर्णः was used in step c) because 6-1-105 दीर्घाज्जसि च (the पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) shall not take place when the जस् affix or an इच् letter follow a long vowel) does not apply here resulting in the application of 6-1-102 प्रथमयोः पूर्वसवर्णः।
    In the case of प्रथमा-बहुवचनम् , 6-1-101 अकः सवर्णे दीर्घः would have been used in step c) because 6-1-105 दीर्घाज्जसि च is applicable as the affix in प्रथमा-बहुवचनम् is जस्।

    Easy questions:
    1. Can you spot a place where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?
    8-3-22 हलि सर्वेषाम् has been used to perform सन्धि-कार्यम् between लीलाः, विदधतः।
    लीलास् + विदधतः
    लीलारुँ + विदधतः ( 8-2-66 ससजुषो रुः)
    लीलार् + विदधतः (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    लीलाय् + विदधतः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    लीला विदधतः (8-3-22 हलि सर्वेषाम्)

    2. Please do पदच्छेद: of धीमन्नवतारकथाः and mention the relevant rules.
    The पदच्छेद: of धीमन्नवतारकथाः is धीमन् + अवतारकथाः।
    धीमन् + नुँट् + अवतारकथाः (8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम्, 1-1-46 आद्यन्तौ टकितौ )
    धीमन् + न् + अवतारकथाः (अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    धीमन्नवतारकथाः।

  2. 1. In आत्ममायया, प्रातिपदिकम् “आत्ममाया”, तृतीया-एकवचनम्।
    आत्ममाया + टा (आङ्) = आत्ममाया + आ (1-3-7 चुटू, 1-3-9 तस्य लोपः)
    आत्ममाये + आ (By 7-3-105 आङि चापः, आकारः of आत्ममाया gets एकारः as आदेशः)
    = आत्ममायया (6-1-78 एचोऽयवायावः)

    2. हरि gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि ।
    हरि + ङस् (4-1-2 स्वौजसमौट्छष्टा…) = हरि + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = हर् ए + अस् (गुणादेशः by 7-3-111 घेर्ङिति) = हरेस् ( पूर्वरूपम् is the एकादेशः by 6-1-110 ङसिङसोश्च)
    = हरे: (Applying रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    3. How would you say this in Sanskrit?
    ह्यस् संसदि यत् वृत्तम् तत् मे आख्याहि = ह्यः संसदि यद् वृत्तं तन् म आख्याहि ।

    4. The synonym of कथा is प्रबन्धकल्पना, also feminine.

    5. “विदधत्” (in the word विदधतः) is a शतृँ-प्रत्ययान्त-प्रातिपदिकम् derived from धातुः “धा” after reduplication (अभ्यासः)।

    6.
    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌ |
    व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || 1-3||

    7. The वृत्तिः of 6-4-14 अत्वसन्तस्य चाधातो: is “अत्वन्तस्योपधाया दीर्घो धातुभिन्नाऽसन्तस्य चाऽसम्बुद्धौ सौ परे।” The अनुवृत्तिः of असम्बुद्धौ comes in from 6-4-8 सर्वनामस्थाने चासम्बुद्धौ। It only applies when a सुँ-प्रत्ययः that is not a सम्बुद्धिः follows. Here in the example we have सम्बुद्धिः, therefore 6-4-14 does not apply.

    8. 6-1-102 प्रथमयोः पूर्वसवर्णः was used here as 6-1-105 दीर्घाज्जसि च does not apply since neither इच्-letter nor जस्-प्रत्ययः follows the long vowel of the प्रातिपदिकम्।
    If this had been प्रथमा-बहुवचनम्, 6-1-101 अकः सवर्णे दीर्घः would apply since there would be निषेधः of 6-1-102 प्रथमयोः पूर्वसवर्णः by 6-1-105 दीर्घाज्जसि च।

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics