Home » Example for the day » तावन्तः mNp

तावन्तः mNp

Today we will look at the form तावन्तः from श्रीमद्भागवतम् SB 10-13-42

इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे ।
तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ।। १०-१३-४२ ।।

Gita Press translation “Therefore, whence are these other than those deluded by My enchanting power, though as many in number, playing in the company of the all-pervading Lord for a whole year here (in this woodland) as well as there (in Vraja)?”

‘तावत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘तावत्’

(1) तावत् + जस् । “तावत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।

(2) ताव नुँम् त् + जस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) तावन्त् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।

(4) तावन्तः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः। See question 8.

Questions:

1. Where else has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

2. Where has the प्रातिपदिकम् “तावत्” been used in the गीता (Chapter 2)?

3. Which सूत्रम् is used to replace the प्रत्यय: “टा” by “ना” in the form विष्णुना (तृतीया-एकवचनम्)?

4. The अमरकोश: gives four synonyms for the word “सह” (प्रातिपदिकम् “सह” अव्ययम्, meaning “together with”). One of them is the word “समम्” (प्रातिपदिकम् “समम्” अव्ययम्) used in this verse. Please list the other three.
सार्धं तु साकं सत्रा समं सह ॥३-४-४॥
(इति पञ्च “सह” इति अस्य नामानि)

5. Derive the form “एते” (पुंलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “एतद्”।

6. How would you say this in Sanskrit?
“These boys were seen playing in the park.” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “उद्यान” for “park” and the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”

7. Which are the two परिभाषा-सूत्रे which tell us where to place an आगम: (augment)? Which one of these has been used in this example?

8. Can you think of two rules which should be used after step 4? (There will be no change in the final form.)

Easy questions:

1. Please do पदच्छेद: of एतेऽत्र and mention the relevant rules.

2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used?

3. Which सूत्रम् is used to give तत्र + अब्दम् = तत्राब्दम्?


3 Comments

  1. 1. Where else has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

    Answer: In क्रीडन्तः (प्रातिपदिकम् “क्रीडत्” पुंलिङ्गे प्रथमा-बहुवचनम्, meaning “playing”)
    ‘क्रीडत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    क्रीडत् + जस् => by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः
    क्रीड नुँम् त् + जस् => by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः and 1-3-4 न विभक्तौ तुस्माः।
    क्रीडन्त् + अस् => via 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    क्रीडन्तः।

    2. Where has the प्रातिपदिकम् “तावत्” been used in the गीता (Chapter 2)?

    Answer:
    यावानर्थ उदपाने सर्वत: सम्प्लुतोदके ।
    तावान् सर्वेषु वेदेषु ब्राह्राणस्य विजानत: ।।46।।

    तावान् is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “तावत्”। It has समानाधिकरणम् with अर्थः।

    3. Which सूत्रम् is used to replace the प्रत्यय: “टा” by “ना” in the form विष्णुना (तृतीया-एकवचनम्)?

    Answer: 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. ‘आङ्’ is an ancient name for the (instrumental singular) affix टा।
    प्रातिपदिकम् “विष्णु” gets घि-संज्ञा by 1-4-7 शेषो घ्यसखि।

    4. The अमरकोश: gives four synonyms for the word “सह” (प्रातिपदिकम् “सह” अव्ययम्, meaning “together with”). One of them is the word “समम्” (प्रातिपदिकम् “समम्” अव्ययम्) used in this verse. Please list the other three.
    सार्धं तु साकं सत्रा समं सह ॥३-४-४॥
    (इति पञ्च “सह” इति अस्य नामानि)

    Answer: 1) सार्धम् (प्रातिपदिकम् “सार्धम्” अव्ययम्)।
    2) साकम् (प्रातिपदिकम् “साकम्” अव्ययम्)।
    3) सत्रा (प्रातिपदिकम् “सत्रा” अव्ययम्)।

    5. Derive the form “एते” (पुंलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “एतद्”।

    Answer: प्रातिपदिकम् “एतद्” gets the सर्वनाम-सञ्ज्ञा by 1-1-27.
    एतद् + जस् by 4-1-2 स्वौजसमौट्छष्टा… =>
    एत अ + जस् by 7-2-102 त्यदादीनामः =>
    एत + जस् by 6-1-97 अतो गुणे =>
    एत + शी by 7-1-17 जसः शी =>
    एत + ई by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः =>
    एते by 6-1-87 आद्गुणः

    6. How would you say this in Sanskrit?
    “These boys were seen playing in the park.” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “उद्यान” for “park” and the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”

    Answer: एते बालाः उद्याने कीडन्तः दृष्टाः = एते बाला उद्याने कीडन्तो दृष्टाः।

    7. Which are the two परिभाषा-सूत्रे which tell us where to place an आगम: (augment)? Which one of these has been used in this example?

    Answer: 1-1-46 आद्यन्तौ टकितौ and 1-1-47 मिदचोऽन्त्यात् परः।
    Here, in step (2), 1-1-47 मिदचोऽन्त्यात् परः was used. By 1-1-47, the नुँम्-आगम: is placed after the last अच् (the अकार: after the वकार:) in “तावत्”। ताव नुँम् त् ।

    Easy questions:

    1. Please do पदच्छेद: of एतेऽत्र and mention the relevant rules.

    Answer: एते अत्र = एतेऽत्र by 6-1-109 एङः पदान्तादति।

    2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used?

    Answer: In इत एते, the पदच्छेदः is इतः एते and in तावन्त एव, the पदच्छेदः is तावन्तः एव।
    तावन्तस् + एव = तावन्तरुँ + एव (8-2-66 ससजुषो रु:) = तावन्तर् + एव (1-3-2 उपदेशेऽजनुनासिक इत्; 1-3-9 तस्य लोप:) =
    तावन्तय् + एव (8-3-17 भोभगोअघोअपूर्वस्य योऽशि ) = तावन्त एव (8-3-19 लोपः शाकल्यस्य)

    Similarly between इतः, एते।

    3. Which सूत्रम् is used to give तत्र + अब्दम् = तत्राब्दम्?

    Answer: 6-1-101 अकः सवर्णे दीर्घः।

  2. Questions:
    1. Where else has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?
    7-1-70 उगिदचां सर्वनामस्थानेऽधातोः has been used in the formation of क्रीडन्तः (प्रातिपदिकम् “क्रीडत्”, पुंलिङ्गे प्रथमा-बहुवचनम्)
    क्रीडत् + जस् (क्रीडत् is a शतृँ-प्रत्ययान्त-शब्दः and it is also उगित् (since the ऋकार: in शतृँ is an इत्))
    क्रीड नुँम् त् + जस् ( 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix)
    क्रीडन्त् + अस् (अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा)
    क्रीडन्तः (रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)

    2. Where has the प्रातिपदिकम् “तावत्” been used in the गीता (Chapter 2)?
    प्रातिपदिकम् “तावत्” has been used in तावान् (पुंलिङ्गे प्रथमा-एकवचनम्) – verse 46 of गीता chapter 2 –
    यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
    तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः || 2-46||

    3. Which सूत्रम् is used to replace the प्रत्यय: “टा” by “ना” in the form विष्णुना (तृतीया-एकवचनम्)?
    “विष्णु” gets the घि-संज्ञा by 1-4-7 शेषो घ्यसखि – when a short इ ending or short उ ending term – except for सखि – does not have the नदी-संज्ञा then it gets the घिसंज्ञा। By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. ‘आङ्’ is an ancient name for the (instrumental singular) affix टा; the प्रत्यय: “टा” is replaced by “ना” in the form विष्णुना (तृतीया-एकवचनम्)।

    4. The अमरकोश: gives four synonyms for the word “सह” (प्रातिपदिकम् “सह” अव्ययम्, meaning “together with”). One of them is the word “समम्” (प्रातिपदिकम् “समम्” अव्ययम्) used in this verse. Please list the other three.
    सार्धं तु साकं सत्रा समं सह ॥३-४-४॥
    (इति पञ्च “सह” इति अस्य नामानि)

    सार्धम् (प्रातिपदिकम् “सार्धम्”, अव्ययम्)
    सत्रा (प्रातिपदिकम् “सत्रा”, अव्ययम्)
    साकम् (प्रातिपदिकम् “साकम्”, अव्ययम्)

    5. Derive the form “एते” (पुंलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “एतद्”।
    एतद् + जस् = एत अ + जस् (7-2-102 त्यदादीनामः)
    एत + जस् (6-1-97 अतो गुणे )
    एत + शी ( 7-1-17 जस: शी – following a pronoun ending in short अ the nominative plural ending जस् is replaced by शी)
    एत + ई (1-3-8 लशक्वतद्धिते ; 1-3-9 तस्य लोपः)
    एते (6-1-87 आद्गुणः )

    6. How would you say this in Sanskrit?
    “These boys were seen playing in the park.” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “उद्यान” for “park” and the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”
    इमे बालकाः उद्याने क्रीडन्तः दृष्टाः = इमे बालका उद्याने क्रीडन्तो दृष्टा:।

    7. Which are the two परिभाषा-सूत्रे which tell us where to place an आगम: (augment)? Which one of these has been used in this example?
    The two परिभाषा-सूत्रे which tell us where to place an आगम: are –
    (1) 1-1-46 आद्यन्तौ टकितौ – an augment which is marked with ट् as an इत् will attach to the beginning of the term in the genitive case. On the other hand, an augment which is marked with क् as an इत् will attached to the end of the term in the genitive case.
    (2) 1-1-47 मिदचोऽन्त्यात् परः – an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.
    1-1-47 मिदचोऽन्त्यात् परः has been used in the example (step 2) to decide the placement of the नुँम् augment prescribed by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः।

    Easy questions:
    1. Please do पदच्छेद: of एतेऽत्र and mention the relevant rules.
    एते + अत्र = एतेऽत्र (6-1-109 एङः पदान्तादति)

    2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used?
    8-3-19 लोपः शाकल्यस्य been used in सन्धि-कार्यम् between इतः and एते।
    इतस् + एते
    इतरुँ + एते (8-2-66 ससजुषो रुः)
    इतर् + एते (1-3-2 उपदेशेऽजनुनासिक इत्; 1-3-9 तस्य लोपः )
    इतय् + एते (8-3-17 भोभगोअघोअपूर्वस्य योऽशि )
    इत एते (8-3-19 लोपः शाकल्यस्य)
    After this 6-1-88 वृद्धिरेचि cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    3. Which सूत्रम् is used to give तत्र + अब्दम् = तत्राब्दम्?
    6-1-101 अकः सवर्णे दीर्घः।

  3. 2.
    यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
    तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः || 2-46||

    4. The synonyms (all indeclinable) of सह are सार्धम्, साकम्, सत्रा।

    5. एतद् + जस् = एत अ +जस् (By 7-2-102 त्यदादीनामः, दकारः is replaced by अकारः )
    = एत + जस् (By 6-1-97 अतो गुणे, पररूपम् is the एकादेशः)
    = एत + शी (By 7-1-17 जसः शी)
    = एत + ई (1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः)
    = एते (6-1-87 आद्गुणः )

    6. इमे बालकाः उद्याने क्रीडन्तः दृष्टाः = इमे बालका उद्याने क्रीडन्तो दृष्टाः ।

    7. The two rules are 1-1-46 आद्यन्तौ टकितौ and 1-1-47 मिदचोऽन्त्यात्परः। Here 1-1-47 मिदचोऽन्त्यात्परः has been used since नुँम्-आगमः has मकारः as इत्।

    8. The two rules which should be used after step 4 are 8-3-24 नश्चापदान्तस्य झलि and 8-4-58 अनुस्वारस्य ययि परसवर्णः।
    तावन्तः = तावंतः (अनुस्वार-आदेशः by 8-3-24 नश्चापदान्तस्य झलि)
    = तावन्तः (नकारः as a replacement for अनुस्वारः by 8-4-58 अनुस्वारस्य ययि परसवर्णः)

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics