Home » Example for the day » जल्पन् mNs

जल्पन् mNs

Today we will look at the form जल्पन् from श्रीमद्वाल्मीकि-रामायणम् ।

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ।। १-१-८८ ।।

Gita Press translation “Narrating past history (the circumstances that had led to his exile in the forest) and boarding the celebrated Puṣpaka once more, he then flew to Nandigrāma (then a part of Ayodhyā), accompanied by Sugrīva (and others).”

‘जल्पत्’ is a शतृँ-प्रत्ययान्त-शब्द: derived from the धातु: “जल्प्”।

‘जल्पत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘जल्पत्’

(1) जल्पत् + सुँ । “जल्पत्” is a उगित् (since the ऋकार: in शतृँ is an इत्)।

(2) जल्प नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) जल्पन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) जल्पन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(5) जल्पन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “जल्पन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Can you recall one निषेध-सूत्रम् that we have seen for 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?

2. Would the final form in this example have been the same if the प्रातिपदिकम् “जल्पत्” were used in the neuter gender?

3. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 8-2-23 संयोगान्तस्य लोपः?

4. Why didn’t the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि apply in the सन्धि-कार्यम् between पुनर् + आख्यायिकाम्?

5. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌) Who is the common doer? Which is the later action of the common doer?

6. Where has the सूत्रम् 7-1-24 अतोऽम् been used in this verse?

7. Please state the one synonym for the word “ग्राम:” (प्रातिपदिकम् “ग्राम” masculine, meaning “village”) as given in the अमरकोश:।
समौ संवसथग्रामौ ।।२-२-१९।।
(इति द्वे “ग्रामस्य” नाम्नी)

8. How would you say this in Sanskrit?
“My mother was born in this village.” Use the adjective प्रातिपदिकम् “जात” for “was born.”

Easy questions:

1. Where has the सूत्रम् 8-3-15 खरवसानयोर्विसर्जनीयः been used in this verse?

2. Which सर्वनाम-शब्द: has been used in this verse?


1 Comment

  1. Questions:
    1. Can you recall one निषेध-सूत्रम् that we have seen for 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?
    7-1-78 नाभ्यस्ताच्छतुः। By this, if a शतृँ affix follows an अङ्गम् that has the अभ्यस्त-सञ्ज्ञा, it does not get the नुँम् augment by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः।

    2. Would the final form in this example have been the same if the प्रातिपदिकम् “जल्पत्” were used in the neuter gender?
    No. The final form would have been जल्पत्/ जल्पद् if the प्रातिपदिकम् “जल्पत्” were used in the neuter gender.
    जल्पत् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = जल्पत् (7-1-23 स्वमोर्नपुंसकात्) = जल्पद् ( 8-2-39 झलां जशोऽन्ते) = जल्पत्/जल्पद् (8-4-56 वाऽवसाने)
    Note: 7-1-70 does not apply because the affix सुँ does not get सर्वनामस्थान-सञ्ज्ञा in the neuter. (ref 1-1-42 शि सर्वनामस्थानम्)। Even if it did, 7-1-70 could not apply, because once the सुँ-प्रत्यय: takes the लुक् elision by 7-1-23 स्वमोर्नपुंसकात्, no अङ्ग-कार्यम् can be done based on that प्रत्यय: because of 1-1-63 न लुमताऽङ्गस्य।

    3. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 8-2-23 संयोगान्तस्य लोपः?
    सूत्रम् 8-2-23 संयोगान्तस्य लोपः is under the 8-1-16 “पदस्य” अधिकारः (which goes up to 8-3-54 इडाया वा) and 8-2-1 “पूर्वत्रासिद्धम्” अधिकारः (which runs up to the end of the अष्टाध्यायी 8-4-68 अ अ इति)।

    4. Why didn’t the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि apply in the सन्धि-कार्यम् between पुनर् + आख्यायिकाम्?
    The रेफः in the अव्ययम् “पुनर्” is not a रुँ। Therefore 8-3-17 भोभगोअघोअपूर्वस्य योऽशि cannot apply.

    5. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्) Who is the common doer? Which is the later action of the common doer?
    समारुह्य (boarding ) ends in the ल्यप्-प्रत्यय:।
    In this verse the common doer is qualified as “सुग्रीवसहितः”(accompanied by Sugrīva), which implies श्रीरामः।
    His later action is ययौ (flew)।

    6. Where has the सूत्रम् 7-1-24 अतोऽम् been used in this verse?
    पुष्पकम्, प्रातिपदिकम् “पुष्पक” नपुंसकलिङ्गे द्वितीया-एकवचनम्।
    पुष्पक + अम् (4-1-2 स्वौजसमौट्छस्टा…) = पुष्पक + अम् (7-1-24 अतोऽम्) = पुष्पकम् (6-1-107 अमि पूर्वः)

    7. Please state the one synonym for the word “ग्राम:” (प्रातिपदिकम् “ग्राम” masculine, meaning “village”) as given in the अमरकोश:।
    समौ संवसथग्रामौ ।।२-२-१९।।
    (इति द्वे “ग्रामस्य” नाम्नी)
    The synonym for ग्रामः is –
    संवसथः (प्रातिपदिकम् “संवसथ”, masculine)

    8. How would you say this in Sanskrit?
    “My mother was born in this village.” Use the adjective प्रातिपदिकम् “जात” for “was born.”
    मम माता अस्मिन् ग्रामे जाता = मम मातास्मिन् ग्रामे जाता।

    Easy questions:
    1. Where has the सूत्रम् 8-3-15 खरवसानयोर्विसर्जनीयः been used in this verse?
    In the सन्धि-कार्यम् between सुग्रीवसहितः, तदा forming सुग्रीवसहितस्तदा।
    सुग्रीवसहितस् + तदा = सुग्रीवसहितर् + तदा (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = सुग्रीवसहितः + तदा (8-3-15 खरवसानयोर्विसर्जनीयः) = सुग्रीवसहितस्तदा (8-3-34 विसर्जनीयस्य सः)

    2. Which सर्वनाम-शब्द: has been used in this verse?
    तत्, प्रातिपदिकम् “तद्” अत्र नपुंसकलिङ्गे द्वितीया-एकवचनम्।
    तद् + अम् (4-1-2 स्वौजसमौट्छस्टा…) = तद् (7-1-23 स्वमोर्नपुंसकात्‌) = तद् (8-2-39 झलां जशोऽन्ते) = तत्/तद् (8-4-56 वाऽवसाने)

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics