Home » Example for the day » हनुमान् mNs

हनुमान् mNs

Today we will look at the form हनुमान् from श्रीमद्वाल्मीकि-रामायणम् ।

ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली |
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || १-१-७२ ||

Gita Press translation “Then according to the counsel of Sampāti, the vulture king (who could see Sītā in Lankā from that distance), the mighty Hanumān leaped across the brackish sea, eight hundred miles broad, (that parted the mainland of India from Lankā.)”

‘हनुमत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हनुमत्’

(1) हनुमत् + सुँ । “हनुमत्” is a मतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in मतुँप् is an इत्)।

(2) हनुमात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) हनुमा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) हनुमान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) हनुमान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् हनुमान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) हनुमान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “हनुमान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Why didn’t 7-1-70 (which is a later rule in the अष्टाध्यायी) apply before 6-4-14 at step 2?

2. Can you spot a place where the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः has been used in Chapter 16 of the गीता?

3. Why doesn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य apply after step 6?

4. Where has the सूत्रम् 6-4-13 सौ च been used in this verse?

5. What are the choices of विभक्ति:/वचनम् for the word सम्पाते:? Can you locate a word which has समानाधिकरणम् with सम्पाते:? (That will help in deciding the विभक्ति:/वचनम् of the word सम्पाते:।)

6. Please state the one synonym for the word “गृध्र:” (प्रातिपदिकम् “गृध्र” masculine, meaning “vulture”) as listed in the अमरकोश:।
दाक्षाय्यगृध्रौ समौ ।।२-५-२१।।
(इति द्वे “गृध्रस्य” नाम्नी)

7. How would you say this in Sanskrit?
“Sita was seen in Lanka by Hanuman.” Use the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”

8. Where has the ङसिँ-प्रत्यय: been used in this verse?

Easy questions:

1. Can you spot a place where the सूत्रम् 6-1-114 हशि च has been used?

2. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in the word गृध्रस्य?


2 Comments

  1. Questions:
    1. Why didn’t 7-1-70 (which is a later rule in the अष्टाध्यायी) apply before 6-4-14 at step 2?
    7-1-70 is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। (As per the परिभाषा-सूत्रम् 1-2-28 अचश्च, only an अच् can take a दीर्घादेश: (or ह्रस्वादेश:)। Since the नकार: is not an अच्, it cannot be the स्थानी (the place of the operation) for 6-4-14 which prescribes a दीर्घादेश: for the उपधा)।
    So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.

    2. Can you spot a place where the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः has been used in Chapter 16 of the गीता?
    In बलवान्, प्रातिपदिकम् “बलवत्”, पुंलिङ्गे प्रथमा-एकवचनम्, वतुँप्-प्रत्ययान्त-शब्दः।
    असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी || 16-14||

    बलवत् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = बलवात् + सुँ (6-4-14 अत्वसन्तस्य चाधातोः)
    = बलवा नुँम् त् + सुँ ( 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः )
    = बलवान्त् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः)
    = बलवान्त् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्)
    = बलवान् (8-2-23 संयोगान्तस्य लोपः)

    Also in अभिजनवान् , प्रातिपदिकम् “अभिजनवत्”, पुंलिङ्गे प्रथमा-एकवचनम्, वतुँप्-प्रत्ययान्त-शब्दः।
    आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
    यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः || 16-15||

    3. Why doesn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य apply after step 6?
    Due to 8-2-1 पूर्वत्रासिद्धम्, we cannot apply 8-2-7 which is prior rule to 8-2-23. From the standpoint of 8-2-7, the तकार-लोप: done by 8-2-23 is असिद्ध:। It still sees “ हनुमान्त्” and not “हनुमान्”। Therefore it doesn’t apply.

    4. Where has the सूत्रम् 6-4-13 सौ च been used in this verse?
    In बली।
    बलिन् + सुँ (4-1-2 स्वौजसमौट्छस्टा…)
    = बलीन् + सुँ (6-4-13 सौ च)
    = बलीन् + स् (1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    = बलीन् ( 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्)
    = बली (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    5. What are the choices of विभक्ति:/वचनम् for the word सम्पाते:? Can you locate a word which has समानाधिकरणम् with सम्पाते:? (That will help in deciding the विभक्ति:/वचनम् of the word सम्पाते:।)
    सम्पाते: could be पञ्चमी-एकवचनम् or षष्ठी-एकवचनम्। It has समानाधिकरणम् with गृध्रस्य which is unambiguously षष्ठी-एकवचनम्। Therefore सम्पातेः is also षष्ठी-एकवचनम्।

    6. Please state the one synonym for the word “गृध्र:” (प्रातिपदिकम् “गृध्र” masculine, meaning “vulture”) as listed in the अमरकोश:।
    दाक्षाय्यगृध्रौ समौ ।।२-५-२१।।
    (इति द्वे “गृध्रस्य” नाम्नी)
    दाक्षाय्य: (प्रातिपदिकम् “दाक्षाय्य”; masculine)

    7. How would you say this in Sanskrit?
    “Sita was seen in Lanka by Hanuman.” Use the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”
    हनुमता सीता लङ्कायाम् दृष्टा = हनुमता सीता लङ्कायां दृष्टा ।

    8. Where has the ङसिँ-प्रत्यय: been used in this verse?
    In वचनात्, प्रातिपदिकम् “वचन”, पञ्चमी-एकवचनम् ।
    वचन + ङसिँ (4-1-2 स्वौजसमौट्छस्टा…) = वचन + आत् (7-1-12 टाङसिङसामिनात्स्याः) = वचनात् (6-1-101 अकः सवर्णे दीर्घः) = वचनाद् (8-2-39 झलां जशोऽन्ते) = वचनाद् /वचनात् (8-4-56 वाऽवसाने)

    Easy questions:
    1. Can you spot a place where the सूत्रम् 6-1-114 हशि च has been used?
    In the सन्धि-कार्यम् between ततः, गृध्रस्य to form ततो गृध्रस्य।
    ततस् + गृध्रस्य = ततर् + गृध्रस्य (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = तत उ + गृध्रस्य (6-1-114 हशि च) = ततो गृध्रस्य (6-1-87 आद् गुणः)

    2. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in the word गृध्रस्य?
    7-1-12 टाङसिङसामिनात्स्याः।

  2. 5. What are the choices of विभक्ति:/वचनम् for the word सम्पाते:? Can you locate a word which has समानाधिकरणम् with सम्पाते:? (That will help in deciding the विभक्ति:/वचनम् of the word सम्पाते:।)
    Answer:
    सम्पाते: can be पञ्चमी-एकवचनम् or षष्ठी-एकवचनम् of the प्रातिपदिकम् “सम्पाति”। It is in समानाधिकरणम् with गृध्रस्य which is षष्ठी-एकवचनम्। Obviously सम्पातेः is also षष्ठी-एकवचनम्।

    सम्पातेः – प्रातिपदिकम् “सम्पाति”, षष्ठी-एकवचनम्, “सम्पाति” has घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    सम्पाति + ङस् (4-1-2 स्वौजसमौट्छस्टा…) = सम्पाते + ङस् (7-3-111 घेर्ङिति) = सम्पाते + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः) = सम्पातेस् ( 6-1-110 ङसिङसोश्च )= सम्पातेः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    गृध्रस्य प्रातिपदिकम् “गृध्र”, षष्ठी-एकवचनम्।
    गृध्र + ङस् (4-1-2 स्वौजसमौट्छस्टा…) = गृध्रस्य (7-1-12 टाङसिङसामिनात्स्याः)

    6. Please state the one synonym for the word “गृध्र:” (प्रातिपदिकम् “गृध्र” masculine, meaning “vulture”) as listed in the अमरकोश:।
    दाक्षाय्यगृध्रौ समौ ।।२-५-२१।।
    (इति द्वे “गृध्रस्य” नाम्नी)
    Answer: The synonym is दाक्षाय्यः, which is also masculine.

    7. How would you say this in Sanskrit?
    “Sita was seen in Lanka by Hanuman.” Use the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”
    Answer: लङ्कायाम् हनुमता सीता दृष्टा = लङ्कायां हनुमता सीता दृष्टा ।

    8. Where has the ङसिँ-प्रत्यय: been used in this verse?
    Answer: In वचनात्, प्रातिपदिकम् “वचन”, पञ्चमी-एकवचनम्।
    वचन + ङसिँ (4-1-2 स्वौजसमौट्छस्टा…) = वचन + आत् (7-1-12 टाङसिङसामिनात्स्याः) = वचनात् (6-1-101 अकः सवर्णे दीर्घः) = वचनाद् (8-2-39 झलां जशोऽन्ते) = वचनात्/वचनाद् (8-4-56 वाऽवसाने)

    Easy questions:

    1. Can you spot a place where the सूत्रम् 6-1-114 हशि च has been used?
    Answer: 6-1-114 is used in the सन्धि-कार्यम् between ततः, गृध्रस्य to give ततो गृध्रस्य।
    ततस् + गृध्रस्य = ततर् + गृध्रस्य (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = तत उ + गृध्रस्य (6-1-114 हशि च ) = ततो गृध्रस्य (6-1-87 आद् गुणः)

    2. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in the word गृध्रस्य?
    Answer: 7-1-12 टाङसिङसामिनात्स्याः ।

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics