Home » Example for the day » न: mDp

न: mDp

Today we will look at the form नः from श्रीमद्भागवतम् SB 8- 1-1

श्रीराजोवाच
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः ।
यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः ।। ८-१-१ ।।

Gita Press translation “The king (Parīkṣit) submitted: I have heard at length in this context, O preceptor, (an account) of the line (daughter’s children) of Swāyambhuva Manu (just narrated by you), in which figured by the posterity (sons and grandsons) of Marīci and others (the creators of the universe). (Pray,) speak to us (now) about the other Manus (as well). “

‘अस्मद्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is चतुर्थी-बहुवचनम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अस्मद्’

(1) अस्मद् + भ्यस् ।

(2) नस् । By 8-1-21 बहुवचने वस्नसौ, the अस्मद्-प्रातिपदिकम् along with the भ्यस्-प्रत्यय: (चतुर्थी-बहुवचनम्), gets नस् as replacement, since the following conditions are met:
a) There is a पदम् in the same sentence preceding अस्मद्-शब्दः। Here in this example we have वदस्व preceding.
b) अस्मद्-शब्दः is not at the beginning of the metrical पाद:।

(3) नः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In step 2, the condition a) is due to the अनुवृत्ति: of “पदात्‌” and condition b) is due to the अनुवृत्ति: of “अपादादौ”. From which सूत्रम् does each अनुवृत्ति: come into 8-1-21 बहुवचने वस्नसौ?

2. 8-1-21 बहुवचने वस्नसौ is an अपवाद: for which सूत्रम्?

3. Please list the eight synonyms for the word “वंश:” (प्रातिपदिकम् “वंश” masculine – meaning “lineage”) as given in the अमरकोश:।
We’ve already seen these in a prior example.

4. How would you say this in Sanskrit?
“This word has not been heard by you before.”

5. Where does “नस्” come in the first chapter of the गीता? Please identify the विभक्ति: in each occurrence.

6. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used in this verse?

7. Where has the शस्-प्रत्यय: been used?

8. In which sections of the अष्टाध्यायी (in 7-1 and 7-2) do we have the rules required for declining अस्मद्/युष्मद्?

Easy questions:

1. Please do पदच्छेद: of विस्तराच्छ्रुतः।

2. Can you spot a place where the सूत्रम् 6-1-87 आद्गुणः has been used?


1 Comment

  1. Questions:

    1. In step 2, the condition a) is due to the अनुवृत्ति: of “पदात्‌” and condition b) is due to the अनुवृत्ति: of “अपादादौ”. From which सूत्रम् does each अनुवृत्ति: come into 8-1-21 बहुवचने वस्नसौ?
    A. The term “पदात्” comes in from 8-1-17 पदात्‌ and “अपादादौ” comes in from 8-1-18 अनुदात्तं सर्वमपादादौ।

    2. 8-1-21 बहुवचने वस्नसौ is an अपवाद: for which सूत्रम्?
    A. 8-1-21 बहुवचने वस्नसौ is an अपवादः to 8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ।
    8-1-20 is the general rule (उत्सर्गः) for all द्वितीया, चतुर्थी and षष्ठी affixes and 8-1-21 is only for the plural affixes of द्वितीया, चतुर्थी and षष्ठी।

    3. Please list the eight synonyms for the word “वंश:” (प्रातिपदिकम् “वंश” masculine – meaning “lineage”) as given in the अमरकोश:।
    We’ve already seen these in a prior example.
    A.
    संततिर्गोत्रजननकुलान्यभिजनान्वयौ ।
    वंशोऽन्ववायः संतानः ।।२-७-१।। (इति नव “वंशस्य” नामानि)
    The synonyms of वंशः are संततिः(f), गोत्रम्(n), जननम्(n), कुलम्(n), अभिजनः(m), अन्वयः(m), अन्ववायः(m), संतानः(m)।

    4. How would you say this in Sanskrit?
    “This word has not been heard by you before.”
    A. एतद् पदम् त्वया पूर्वम् न श्रुतम् = एतत् पदं त्वया पूर्वं न श्रुतम्।

    5. Where does “नस्” come in the first chapter of the गीता? Please identify the विभक्ति: in each occurrence.
    A.
    न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
    किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || 1-32|| – षष्ठी-बहुवचनम्।
    येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
    त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च || 1-33|| – षष्ठी-बहुवचनम्।
    निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
    पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः || 1-36|| – षष्ठी-बहुवचनम्।

    6. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used in this verse?
    A. In (हे) गुरो, प्रातिपदिकम् “गुरु”, सम्बुद्धि:।
    गुरु + सुँ (4-1-2 स्वौजसमौट्छस्टा…, सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं संबुद्धिः) = गुरो + सुँ (7-3-108 ह्रस्वस्य गुणः) = गुरो + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = गुरो (6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)

    7. Where has the शस्-प्रत्यय: been used?
    A. In मनून् , प्रातिपदिकम् “मनु”, द्वितीया-बहुवचनम्।
    मनु + शस् (4-1-2 स्वौजसमौट्छस्टा…) = मनु + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = मनूस् (6-1-102 प्रथमयोः पूर्वसवर्णः) = मनून् (6-1-103 तस्माच्छसो नः पुंसि)

    Similarly in अन्यान् , प्रातिपदिकम् “अन्य”, पुंलिङ्गे द्वितीया-बहुवचनम्।

    8. In which sections of the अष्टाध्यायी (in 7-1 and 7-2) do we have the rules required for declining अस्मद्/युष्मद्?
    A. The rules for declining अस्मद्/युष्मद् come in the sections 7-1-27 to 7-1-33 and 7-2-86 to 7-2-97.

    Easy questions:

    1. Please do पदच्छेद: of विस्तराच्छ्रुतः।
    A. The पदच्छेदः is विस्तरात्, श्रुतः।
    विस्तरात् + श्रुतः = विस्तराद् + श्रुतः (8-2-39 झलां जशोऽन्ते) = विस्तराज् + श्रुतः (8-4-40 स्तोः श्चुना श्चुः) = विस्तराच् + श्रुतः (8-4-55 खरि च ) = विस्तराच्छ्रुतः (8-4-63 शश्छोऽटि)

    2. Can you spot a place where the सूत्रम् 6-1-87 आद्गुणः has been used?
    A. In the following places –
    a) In स्वायम्भुवस्येह, the पदच्छेदः is स्वायम्भुवस्य, इह।
    स्वायम्भुवस्य + इह = स्वायम्भुवस्येह (6-1-87 आद्गुणः)
    b) In वंशोऽयम्, the पदच्छेदः is वंशः, अयम्।
    वंशस् + अयम् = वंशर् + अयम् (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = वंश उ + अयम् (6-1-113 अतो रोरप्लुतादप्लुते)
    = वंशो + अयम् (6-1-87 आद् गुणः)
    = वंशोऽयम् (6-1-109 एङः पदान्तादति)
    c) Between सर्गो मनून्, the पदच्छेदः is सर्गः, मनून्।
    सर्गस् + मनून् = सर्गर् + मनून् (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = सर्ग उ + मनून् (6-1-114 हशि च ) = सर्गो मनून् (6-1-87 आद् गुणः)

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics