Home » Example for the day » अस्मै mDs

अस्मै mDs

Today we will look at the form अस्मै from श्रीमद्वाल्मीकि-रामायणम् ।

अस्मै देया मया सीता वीर्यशुल्का महात्मने |
प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि || १-६८-१०||

Gita Press translation “Sītā (my daughter), who has (thus) been won through (personal) valor, (now) remains to be given away by me to that exalted soul. (By doing so) I seek to redeem my pledge. Be pleased to sanction it.”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + ङे ।

(2) इद अ + ङे । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.

(3) इद + ङे । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) इद + स्मै । By 7-1-14 सर्वनाम्नः स्मै, ङे is replaced by स्मै when following a pronoun ending in an अकारः।
See question 1.

(5) अस्मै । By 7-2-113 हलि लोपः, the इद् of इदम् takes लोपः, since स्मै which is a हलादि-विभक्तिः follows. See question 2.

Questions:

1. Why didn’t 7-2-112 अनाप्यकः (which is परकार्यम् to 7-1-14) apply instead of 7-1-14 after step 3?

2. Why wasn’t 1-1-52 अलोऽन्त्यस्य considered in step 5? (That would have required लोप: of the ending दकार: only and not of the entire term “इद्”)

3. Please list the one synonym for the word “सीता” (प्रातिपदिकम् “सीता” feminine, meaning “furrow”) as given in the अमरकोश:।
सीता लाङ्गलपद्धतिः ।।२-९-१४।।

4. How would you say this in Sanskrit?
“What (is) the price of this book?” Use the masculine/neuter प्रातिपदिकम् “शुल्क” for “price.”

5. Why wasn’t 6-4-134 अल्लोपोऽनः applied in the form महात्मने (= महात्मन् + ङे)?

6. From where does the अनुवृत्ति: of “अत:” come into 7-1-14 सर्वनाम्नः स्मै ?

7. Can you find where the सूत्रम् 7-2-113 हलि लोपः has been used in the last five verses of Chapter 11 of the गीता?

8. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ been used in this verse?

Easy questions:

1. Where has the सूत्रम् 8-3-23 मोऽनुस्वारः been used in this verse?

2. Which letters are included in the ङम्-प्रत्याहार:?


2 Comments

  1. Questions:
    1. 7-1-14 is a नित्यकार्यम् with respect to 7-2-112. (नित्यकार्यम् means that 7-1-14 can apply even after 7-2-112 has applied, but on the other hand 7-2-112 cannot apply once 7-1-14 has applied.) By the परिभाषा पूर्वपरनित्याऽन्तरङ्गाऽपवादानामुत्तरोत्तरं बलीयः, when there is a contention between rules in the सपादसप्ताध्यायी then we should consider the tie breakers in the following order – उत्सर्ग:/अपवाद:, नित्यकार्यम्/अनित्यकार्यम्, बहिरङ्गम्/अन्तरङ्गम्, and lastly परकार्यम्. Even though 7-2-112 is परकार्यम् to 7-1-14, due to नित्यत्वम्, 7-1-14 operates.

    3. Please list the one synonym for the word “सीता” (प्रातिपदिकम् “सीता” feminine, meaning “furrow”) as given in the अमरकोश:।
    सीता लाङ्गलपद्धतिः ।।२-९-१४।।
    The synonym for सीता is लाङ्गल-पद्धतिः (प्रातिपदिकम् “लाङ्गल-पद्धति”, feminine)

    4. How would you say this in Sanskrit?
    “What (is) the price of this book?” Use the masculine/neuter प्रातिपदिकम् “शुल्क” for “price.”
    अस्य पुस्तकस्य किम् शुल्कम् = अस्य पुस्तकस्य किं शुल्कम्?
    अस्य पुस्तकस्य कः शुल्कः ?

    5. Why wasn’t 6-4-134 अल्लोपोऽनः applied in the form महात्मने (= महात्मन् + ङे)?
    By 6-4-137 न संयोगाद्वमन्तात्, the अकारः of अन् does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 is निषेध-सूत्रम् to 6-4-134.
    In this example, we have the conjunct “त्म्” preceding “अन्” – hence 6-4-137 prohibits 6-4-134.

    6. From where does the अनुवृत्ति: of “अत:” come into 7-1-14 सर्वनाम्नः स्मै ?
    From 7-1-9 अतो भिस ऐस्।

    7. Can you find where the सूत्रम् 7-2-113 हलि लोपः has been used in the last five verses of Chapter 11 of the गीता?
    अप्यस्य = अपि + अस्य in verse 52 of chapter 11.
    7-2-113 हलि लोपः has been applied in the word अस्य। प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे षष्ठी-एकवचनम्।
    सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
    देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः || 11-52||

    8. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात् been used in this verse?
    तदनुज्ञातुमर्हसि = तत् अनुज्ञातुम् अर्हसि।
    7-1-23 स्वमोर्नपुंसकात् has been used to get the form तत्।

    Easy questions:
    1. Where has the सूत्रम् 8-3-23 मोऽनुस्वारः been used in this verse?
    Between प्रतिज्ञां तर्तुम्।
    The सन्धि-कार्यम् is as follows:
    प्रतिज्ञाम् +तर्तुम् = प्रतिज्ञां तर्तुम् (8-3-23 मोऽनुस्वारः)

    2. Which letters are included in the ङम्-प्रत्याहार:?
    ङ् ण् न्।

  2. 2. Only the दकारः of इद् would take लोपः by 1-1-52 अलोऽन्त्यस्य। But the following परिभाषा takes effect: “नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।”
    This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
    In this example, the entire term इदम् has meaning but the इद् part doesn’t. So 1-1-52 will not apply when it comes to operating on the इद् part. Therefore, the इद् part completely takes लोपः by 7-2-113 हलि लोपः।

    3. The synonym for सीता is लाङ्गल-पद्धतिः which is also feminine.

    4.
    अस्य पुस्तकस्य कियत् शुल्कम् = अस्य पुस्तकस्य कियच्शुल्कम् ? or अस्य पुस्तकस्य कियच्छुल्कम् ?
    अस्य पुस्तकस्य कियान् शुल्क: = अस्य पुस्तकस्य कियाञ्शुल्क:?

    5. 6-4-137 न संयोगाद्वम्न्तात् stops 6-4-134 अल्लोपोऽनः।

    6. From 7-1-9 अतो भिस ऐस्

    7.
    सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
    देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः || 11-52||
    7-2-113 हलि लोपः has been applied to get the form अस्य (प्रातिपदिकम् “इदम्”, षष्ठी-एकवचनम्)
    इदम् + ङस् (4-1-2 स्वौजसमौट्…) = इद अ + ङस् (7-2-102 त्यदादीनामः) = इद + ङस् (6-1-97 अतो गुणे) = इद + स्य (7-1-12 टाङसिङसामिनात्स्याः) = अस्य (7-2-113 हलि लोपः)

    8.
    7-1-23 स्वमोर्नपुंसकात्‌ is used in तद् (तदनुज्ञातुमर्हसि), प्रातिपदिकम् “तद्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्।
    तद् + अम् (4-1-2 स्वौजसमौट्…) = तद् (7-1-23 स्वमोर्नपुंसकात्‌)

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics