Home » Example for the day » यूनाम् mGp

यूनाम् mGp

Today we will look at the form यूनाम् from श्रीमद्वाल्मीकि-रामायणम् ।

नावां शतानां पञ्चानां कैवर्तानां शतं शतम् |

संनद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् || २-८४-८||

GitaPress translation “‘And let one hundred youthful fishermen clothed with mail occupy each of the five hundred boats’, so did Guha issue his commands.”

‘युवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘युवन्’

(1) युवन् + आम् । युवन् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of आम् from getting इत्-सञ्ज्ञा ।

(2) यु उ अन् + आम् । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending युवन्, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।
Note: By 6-1-37 न सम्प्रसारणे सम्प्रसारणम्, when a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् takes सम्प्रसारणम् first. And after that the earlier यण् does not get सम्प्रसारणम्।

(3) यु उन् + आम् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).

(4) यूनाम् । There is a single substitute of दीर्घ: (ऊकारः) by 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In step 2, why not do सम्प्रसारणम् for the यकार: first and then do सम्प्रसारणम् for the वकार: (which cannot be stopped by 6-1-37 न सम्प्रसारणे सम्प्रसारणम्)?

2. Please list the two synonyms for युवा (प्रातिपदिकम् “युवन्” masculine – meaning “youth”) as given in the अमर-कोश:।
वयस्थस्तरुणो युवा ।।२-६-४२।।

3. Where has the सूत्रम् 6-4-7 नोपधायाः been used in this verse?

4. The अव्ययम् (indeclinable) “इति” normally ends a quotation. Where does the quotation begin in this verse?

5. Use a verb from the example to construct the following sentence in Sanskrit – “Let all students stay at home tomorrow.” Use the अव्ययम् “श्वस्” for tomorrow.

6. What kind of सूत्रम् is 6-1-37 न सम्प्रसारणे सम्प्रसारणम् ?
a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) नियम-सूत्रम् – A rule which limits the application of another rule
d) अतिदेश-सूत्रम् – A rule which extends the application of another rule

7. Where has the सुँ-प्रत्यय: been used in this verse?

8. The तत्त्वबोधिनी is a well-respected टीका on which text?
a) अष्टाध्यायी
b) महाभाष्यम्
c) सिद्धान्तकौमुदी
d) काशिका

9. The सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते is used in the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते itself. How is that?

Easy questions:

1. Which सूत्रम् was used to get तिष्ठन्तु + इति = तिष्ठन्त्विति ? The same सूत्रम् has been used to get इति + अभ्यचोदयत् = इत्यभ्यचोदयत्।

2. Consider the word “नावाम्” which is षष्ठी-बहुवचनम् of the प्रातिपदिकम् “नौ” meaning “boat.”
Which सूत्रम् can we use to get नौ + आम् = नावाम् ?


2 Comments

  1. Questions:

    2. Please list the two synonyms for युवा (प्रातिपदिकम् “युवन्” masculine – meaning “youth”) as given in the अमर-कोश:।
    वयस्थस्तरुणो युवा ।।२-६-४२।।
    A. The synonyms (both masculine) of युवा are वयस्थः, तरुणः ।

    3. Where has the सूत्रम् 6-4-7 नोपधायाः been used in this verse?
    A. In पञ्चानाम्, प्रातिपदिकम् “पञ्चन्”, षष्ठी-बहुवचनम्।

    4. The अव्ययम् (indeclinable) “इति” normally ends a quotation. Where does the quotation begin in this verse?
    A. The quotation begins at “नावां शतानां ….”।

    5. Use a verb from the example to construct the following sentence in Sanskrit – “Let all students stay at home tomorrow.” Use the अव्ययम् “श्वस्” for tomorrow.
    A. सर्वे छात्राः श्वस् गृहे तिष्ठन्तु = सर्वे छात्राः श्वो गृहे तिष्ठन्तु।

    6. What kind of सूत्रम् is 6-1-37 न सम्प्रसारणे सम्प्रसारणम् ?
    a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
    b) अपवाद-सूत्रम् – A rule which is an exception to another rule
    c) नियम-सूत्रम् – A rule which limits the application of another rule
    d) अतिदेश-सूत्रम् – A rule which extends the application of another rule
    A. निषेध-सूत्रम्।

    8. The तत्त्वबोधिनी is a well-respected टीका on which text?
    a) अष्टाध्यायी
    b) महाभाष्यम्
    c) सिद्धान्तकौमुदी
    d) काशिका
    A. c) सिद्धान्तकौमुदी

    9. The सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते is used in the सूत्रम् 6-4-133 श्वयुवमघोनामतद्धिते itself. How is that?
    A. The पदच्छेदः for श्वयुवमघोनामतद्धिते is श्वयुवमघोनाम् (प्रातिपदिकम् “श्वयुवमघवन्” षष्ठी-बहुवचनम्) , अतद्धिते (प्रातिपदिकम् “अतद्धित” सप्तमी-एकवचनम्)
    The derivation of श्वयुवमघोनाम् is as follows
    श्वयुवमघवन् + आम् (4-1-2 स्वौजसमौट्…, श्वयुवमघवन् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।)
    = श्वयुवमघ उ अन् + आम् (6-4-133 श्वयुवमघोनामतद्धिते, 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ)
    = श्वयुवमघ उन् + आम ( 6-1-108 सम्प्रसारणाच्च)
    = श्वयुवमघोनाम् (6-1-87 आद्गुणः)
    We can see that 6-4-133 is used in the सूत्रम् itself.

    Easy questions:

    1. Which सूत्रम् was used to get तिष्ठन्तु + इति = तिष्ठन्त्विति ? The same सूत्रम् has been used to get इति + अभ्यचोदयत् = इत्यभ्यचोदयत्।
    A. 6-1-77 इको यणचि।

    2. Consider the word “नावाम्” which is षष्ठी-बहुवचनम् of the प्रातिपदिकम् “नौ” meaning “boat.”
    Which सूत्रम् can we use to get नौ + आम् = नावाम् ?
    A. 6-1-78 एचोऽयवायावः।

  2. Questions:
    1. In step 2, why not do सम्प्रसारणम् for the यकार: first and then do सम्प्रसारणम् for the वकार: (which cannot be stopped by 6-1-37 न सम्प्रसारणे सम्प्रसारणम्)?
    If we did सम्प्रसारणम् for the यकार: first and made it a इकारः, then we could do सम्प्रसारणम् to the वकारः also and make it an उकारः, which would mean that there is no application for 6-1-37 न सम्प्रसारणे सम्प्रसारणम्। The fact that पाणिनिः has composed 6-1-37, it means that it cannot be a rule that has no application at all. So the composing of 6-1-37 itself is a ज्ञापकः (indication given by पाणिनि:) that the last यण् should take सम्प्रसारणम् first and then the prior यण् will not take सम्प्रसारणम्। This is the only logical way to make 6-1-37 useful.

    2. Please list the two synonyms for युवा (प्रातिपदिकम् “युवन्” masculine – meaning “youth”) as given in the अमर-कोश:।
    वयस्थस्तरुणो युवा ।।२-६-४२।।
    The synonyms (both masculine) of युवा are:
    वयस्थः (प्रातिपदिकम् “वयस्थ”)
    तरुणः (प्रातिपदिकम् “तरुण”)

    3. Where has the सूत्रम् 6-4-7 नोपधायाः been used in this verse?
    In पञ्चानाम् , प्रातिपदिकम् “पञ्चन्” अत्र षष्ठी-बहुवचनम्।
    पञ्चन् + आम् (4-1-2 स्वौजसमौट्…, पञ्चन् gets षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्) = पञ्चन् + नुँट् आम् (7-1-55 षट्चतुर्भ्यश्च) = पञ्चन् + नाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = पञ्चान् + नाम् (6-4-7 नोपधायाः) = पञ्चानाम् (8-2-7 नलोपः प्रातिपदिकान्तस्य, since पञ्चान् gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने)

    4. The अव्ययम् (indeclinable) “इति” normally ends a quotation. Where does the quotation begin in this verse?
    “नावां शतानां पञ्चानां कैवर्तानां शतं शतम्। 
संनद्धानां तथा यूनां तिष्ठन्तु” इति।

    5. Use a verb from the example to construct the following sentence in Sanskrit – “Let all students stay at home tomorrow.” Use the अव्ययम् “श्वस्” for tomorrow.
    श्वस् सर्वे छात्राः गृहे तिष्ठन्तु = श्व: सर्वे छात्रा गृहे तिष्ठन्तु।

    6. What kind of सूत्रम् is 6-1-37 न सम्प्रसारणे सम्प्रसारणम् ?
    a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
    b) अपवाद-सूत्रम् – A rule which is an exception to another rule
    c) नियम-सूत्रम् – A rule which limits the application of another rule
    d) अतिदेश-सूत्रम् – A rule which extends the application of another rule

    a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule

    7. Where has the सुँ-प्रत्यय: been used in this verse?
    In शतम्, प्रातिपदिकम् “शत” अत्र नपुंसकलिङ्गे प्रथमा-एकवचनम्।
    शत + सुँ (4-1-2 स्वौजसमौट्…) = शत + अम् (7-1-24 अतोऽम्) = शतम् (6-1-107 अमि पूर्वः)

    8. The तत्त्वबोधिनी is a well-respected टीका on which text?
    a) अष्टाध्यायी
    b) महाभाष्यम्
    c) सिद्धान्तकौमुदी
    d) काशिका

    c) सिद्धान्तकौमुदी

    Easy questions:
    1. Which सूत्रम् was used to get तिष्ठन्तु + इति = तिष्ठन्त्विति ? The same सूत्रम् has been used to get इति + अभ्यचोदयत् = इत्यभ्यचोदयत्।
    6-1-77 इको यणचि।

    2. Consider the word “नावाम्” which is षष्ठी-बहुवचनम् of the प्रातिपदिकम् “नौ” meaning “boat.”
    Which सूत्रम् can we use to get नौ + आम् = नावाम् ?
    6-1-78 एचोऽयवायावः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics