Home » 2010 » December

Monthly Archives: December 2010

पन्थाः mNs

Today we will look at the form पन्थाः from श्रीमद्वाल्मीकि-रामायणम् ।

एष पन्था महर्षीणां फलान्याहरतां वने |
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् || २-११९-२१||

GitaPress translation “This is the path followed by eminent Rsis gathering fruits in the forest. It would be advisable for you to make to the forest, which is difficult of access, by this path alone.”

‘पथिन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पथिन्’

(1) पथिन् + सुँ ।

(2) पथिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) पथि आ + स् । पथिन् gets आकारः as an अन्तादेशः when followed by the affix सुँ by 7-1-85 पथिमथ्यृभुक्षामात्‌।

(4) पथ आ + स् । By 7-1-86 इतोऽत्‌ सर्वनामस्थाने, the इकारः of पथिन् gets अकारः as replacement since it is followed by a सर्वनामस्थानम् affix. सुँ-प्रत्यय: has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य

(5) पन्थ आ + स् । By 7-1-87 थो न्थः, the थकारः of पथिन् gets न्थ् as replacement since a सर्वनामस्थानम् affix follows.

(6) पन्था + स् । There is a single substitute of दीर्घ: (आकारः) by 6-1-101 अकः सवर्णे दीर्घः

(7) पन्थाः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “पथिन्” used in the गीता ?

2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in this verse?

3. How do you ask the above question (#2) in Sanskrit?
Use the adjective प्रातिपदिकम् “प्रयुक्त” for “has been used” and use the अव्ययम् “कुत्र” for “where.”

4. The अमर-कोश: gives eleven synonyms for the word “मार्ग:” (प्रातिपदिकम् “मार्ग” masculine, meaning “path”). One of them is पन्था: (प्रातिपदिकम् “पथिन्” masculine) which is used in this example. Please list the remaining ten synonyms.
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः।
सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ।।२-१-१५।।
(इति द्वादश “मार्गस्य” नामानि)

5. In commenting on the सूत्रम् 7-1-87 थो न्थः the तत्त्वबोधिनी-टीका says “स्थान्यादेशौ द्वावप्यनच्कौ।” What does this mean?

6. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

7. Match the columns:
i. एष:
ii. फलानि
iii. वने
iv. दुर्गम्

a) This
b) in the forest
c) which is difficult of access
d) fruits

8. Can you spot the word from the verse which has been inadvertently left out in the Gita Press English translation?

Advanced question:

1. Both 7-1-86 इतोऽत्‌ सर्वनामस्थाने and 7-1-87 थो न्थः apply when a सर्वनामस्थान-प्रत्यय: follows. Why didn’t पाणिनि: combine these two into one single सूत्रम् as “थेर्न्थ:”? (Meaning would then be – in place of “थि” substitute “न्थ”)

Easy questions:

1. Which सूत्रम् was used to get फलानि आहरताम् = फलान्याहरताम् ?

2. Can you spot the place where the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि has been used?

सप्तानाम् mGp

Today we will look at the form सप्तानाम् from श्रीमद्वाल्मीकि-रामायणम् ।

सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण |
उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः || ३-७५-४ ।।

GitaPress translation “A bath has been taken with due ceremony in the sacred water of (all) the seven oceans (girding the earth) drawn by them (in a miniature form), O Lakṣmaṇa, and the manes too have been propitiated (with offerings of water). ”

‘सप्तन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘सप्तन्’

(1) सप्तन् + आम् । सप्तन् has षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्

(2) सप्तन् + नुँट् आम् । By 7-1-55 षट्चतुर्भ्यश्च, आम् affix gets नुँट् as an augment, since सप्तन् has षट्-सञ्ज्ञा।

(3) सप्तन् + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) सप्तान् + नाम् । By 6-4-7 नोपधायाः the उपधा gets दीर्घादेश: since the अङ्गम् is ending in a नकारः and is followed by नाम्। ‘सप्तान्’ now gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने, since it is now followed by नाम्, which is a हलादि-सुँप्-प्रत्यय: that does not have the सर्वनामस्थान-सञ्ज्ञा।

(5) सप्ता + नाम् । The ending letter न् of सप्तान् (which has पद-सञ्ज्ञा and प्रातिपदिक-सञ्ज्ञा) is dropped by 8-2-7 नलोपः प्रातिपदिकान्तस्य

(6) सप्तानाम् ।

Questions:

1. The षट्-सञ्ज्ञा gets its name from the fact that there are six (षट्) terms which get the षट्-सञ्ज्ञा from the सूत्रम् 1-1-24 ष्णान्ता षट्। One of them is “सप्तन्” used in this example. Which are the other five?

2. What is wrong with the following logic?
पाणिनि: didn’t need to compose the सूत्रम् 6-4-7 नोपधायाः because after step 3 one can apply 8-2-7 नलोपः प्रातिपदिकान्तस्य to get सप्त + नाम् and then use 6-4-3 नामि to get सप्तानाम्।

3. Where has सम्बुद्धि: been used in this verse?

4. Where has the सुँट्-आगम: been used in this verse?

5. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in this verse?

6. Please list the fourteen synonyms of the word समुद्र: (प्रातिपदिकम् “समुद्र” masculine – meaning “ocean”) as given in the अमर-कोश:।
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ।।१-१०-१।।
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।।१-१०-२।।
(इति पञ्चदश “समुद्रस्य” नामानि)

7. How would you say this in Sanskrit?
“Who (is) this strange man?” Use the adjective “विचित्र” for “strange.”

8. Where is the प्रातिपदिकम् “सप्तन्” used in the गीता?

Easy questions:

1. Please do पदच्छेद: of पितरश्चापि।

2. Where has the सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) been used in this verse?

अष्टौ mNp

Today we will look at the form अष्टौ from श्रीमद्वाल्मीकि-रामायणम् ।

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ |
वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे || ४-६०-९||

GitaPress translation “(Even) after Sage Niśākara, who knew what is right, had ascended to heaven eight thousand years slipped past me as I lived on this mountain without this Ṛṣi.”

‘अष्टन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अष्टन्’

(1) अष्टन् + जस्

(2) अष्ट आ + जस् । By 7-2-84 अष्टन आ विभक्तौ, when followed by a विभक्तिः affix that begins with a हल् letter, अष्टन् optionally gets आकारः as अन्तादेशः।
See question 1.

(3) अष्टा + जस् । There is a single substitute of दीर्घ: (आकारः) by 6-1-101 अकः सवर्णे दीर्घः

(4) अष्टा + औश् । By 7-1-21 अष्टाभ्य औश्, the जस् and शस् affixes, that follow अष्टन् which has taken आकारः as अन्तादेशः, get औश् as replacement. By 1-1-55 अनेकाल्शित्सर्वस्य, the औश्-आदेश: replaces the entire जस्-प्रत्यय:।

(5) अष्टा + औ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) अष्टौ । By 6-1-88 वृद्धिरेचि

Questions:

1. As per the वृत्ति: for the सूत्रम् 7-2-84 अष्टन आ विभक्तौ (“अष्टन आत्वं वा स्याद् हलादौ विभक्तौ।”), the आकारादेश: for “अष्टन्” should only come (optionally) when a हलादि-विभक्ति: follows. In the present example, we don’t have a हलादि-विभक्ति: following. Then why does the आकारादेश: come? The सिद्धान्त-कौमुदी gives the answer (under the सूत्रम् 7-1-21 अष्टाभ्य औश्) as follows – “अष्‍टभ्‍य इति वक्तव्‍ये कृतात्‍वनिर्देशो जश्‍शसोर्विषये आत्‍वं ज्ञापयति ।” Please explain.

2. What would have been the optional final form in this example (when 7-2-84 अष्टन आ विभक्तौ is not applied)?

3. Why is 7-2-84 अष्टन आ विभक्तौ only applied optionally, even though there is nothing in the सूत्रम् itself or as अनुवृत्ति: to suggest the optionality?

4. Please list the twelve synonyms for the word गिरि: (प्रातिपदिकम् “गिरि” masculine, meaning “mountain”) as given in the अमर-कोश:।
महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः।
अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ।।२-३-१।।
(इति त्रयोदश “पर्वतसामान्यस्य” नामानि)

5. How would you say this in Sanskrit?
“On this mountain, ornaments (were) thrown by Sita.” Use the adjective प्रातिपदिकम् “त्यक्त” for “thrown.”

6. While commenting on the term “अष्टन:” in the सूत्रम् “7-2-84 अष्टन आ विभक्तौ”, the तत्त्वबोधिनी-टीका says “सौत्रत्वादिहाल्लोपो न कृतः।” What does this mean?

7. Normally अनुवृत्ति: comes from an earlier rule into a later rule. In this example we have a case where a term from a following rule has come into a previous rule. Where is that?

8. Where is the प्रातिपदिकम् “अष्टन्” used in the गीता (as part of a तद्धित-प्रयोग:)?

Easy questions:

1. Please do पदच्छेद: of “अस्मिन्नृषिणा” and mention the relevant rules.

2. Consider the form “गिरौ” – the प्रातिपदिकम् is “गिरि” and the विवक्षा is सप्तमी-एकवचनम्। Steps are as follows:
गिरि + ङि by 4-1-2 स्वौजसमौट्छस्टा…….
गिर + औ by 7-3-119 अच्च घेः।
गिरौ by ?
Which सूत्रम् was used in the last step (to get अ + औ = औ)?

शुना mIs

Today we will look at the form शुना from श्रीमद्वाल्मीकि-रामायणम् ।

न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया |
शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव || ५-२१-३१ ||

Gita Press translation “It is not possible for you to stand within the sight of Śrī Rāma and Lakṣmaṇa even on smelling their presence, any more than a dog would tarry within the gaze of a pair of tigers.”

‘श्वन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘श्वन्’

(1) श्वन् + टा ।

(2) श् व् अन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) श् उ अन् + आ । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending श्वन्, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।

(4) शुना । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).

Questions:

1. Where is the प्रातिपदिकम् “श्वन्” used in the गीता?

2. Please list the six synonyms of श्वा (प्रातिपदिकम् “श्वन्” masculine, meaning “dog”) as listed in the अमरकोश:।
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ।।२-१०-२१।।
शुनको भषकः श्वा स्यात् ।।२-१०-२२।।
(इति सप्त “शुनकस्य” नामानि)

3. How do you say this in Sanskrit?
“How many verses (are there) in the रामायणम् ?”

4. Where is the सूत्रम् 7-3-104 ओसि च used in this verse?

5. We have studied three other rules (besides 6-1-108 सम्प्रसारणाच्च) where the पूर्वरूपम् is the एकादेश: for पूर्वपरयो:। Which are those?

6. Normally अनुवृत्ति: comes from an earlier rule into a later rule. In this example we have a case where a term from a following rule has come into a previous rule. Where is that?

7. In the verse, the सकार: at the end of “रामलक्ष्मणयोस्” is a पदान्त-सकार:। Why didn’t 8-2-66 ससजुषो रुः replace it with a “रुँ” ?

8. In the व्याख्यानम् on 6-4-133 श्वयुवमघोनामतद्धिते , the काशिका says “श्वादीनाम् एतत् सम्प्रसारणं नकारान्तानाम् इष्यते। इह न भवति – मघवतः। मघवता। मघवते। ” Please explain what this means.

Easy questions:

1. Which सूत्रम् was used to get शार्दूलयोस् + इव = शार्दूलयोरिव ?

2. Can you spot a place where 6-1-87 आद्गुणः has been used (within a word)?

मन्थानम् mAs

Today we will look at the form मन्थानम्-mAs from श्रीमद्भागवतम् Sb8-6-22.

क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।। ८-६-२२ ।।
सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।

Gita Press translation “Casting into the ocean of milk all (kinds of) plants, grasses, creepers and herbs and making Mount Mandara a churn-dasher and Vāsuki (the king of serpents) as a cord for whirling it round, churn the said ocean unweariedly, O gods, with Myself as your helper.”

‘मथिन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is द्वितीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मथिन्’

(1) मथिन् + अम् । ‘अम्’ is a सर्वनामस्थानम् affix by 1-1-43 सुडनपुंसकस्य1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

(2) मथ् अन् + अम् । By 7-1-86 इतोऽत्‌ सर्वनामस्थाने the इकारः of मथिन् gets अकारः as replacement since a सर्वनामस्थानम् affix follows.

(3) मन्थ् अन् + अम् । By 7-1-87 थो न्थः, the थकारः of मथिन् gets न्थ् as replacement, since a सर्वनामस्थानम् affix follows.

(4) मन्थानम् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix.

Questions:

1. Why doesn’t the अनुवृत्ति: of “ऋभुक्षिन्” come into 7-1-87 थो न्थः ?

2. After getting the form मन्थानम् as shown above, is any further सूत्रम् applicable (in the त्रिपादी section)?

3. Please list the four synonyms for मन्था: (प्रातिपदिकम् “मथिन्” masculine – meaning “churning rod”) as given in the अमर-कोश:।
वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ।।२-९-७४।।
(इति पञ्च “मन्थनदण्डस्य” नामानि)

4. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:। Also as per the व्याख्यानम् “द्विवचनमतन्त्रम्” there may be more than two actions involved. Please identify the word(s) ending in the क्त्वा-प्रत्यय: in this verse. Who are the common doers and which is their later action?

5. Where is the सूत्रम् 7-3-119 अच्च घेः used in this verse?

6. How do you say this in Sanskrit?
“This book (is) useful.” Use the प्रातिपदिकम् “उपयोगिन्” for useful.

7. Consider the word “ग्रन्थ:” meaning book/text. Why doesn’t the नकार: change to a णकार: even though all the conditions of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि look to be satisfied?

8. Why didn’t 7-1-85 पथिमथ्यृभुक्षामात्‌ apply in this example?

9. To which of the 21 सुँप्-प्रत्यया: does the सूत्रम् 1-3-4 न विभक्तौ तुस्माः apply?

Easy questions:

1. Can you spot a place where the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि has been used in this verse?

2. Where does the प्रातिपदिकम् “वासुकि” (used in this verse) come in the गीता ?

मघवान् mNs

Today we will look at the form मघवान् from श्रीमद्भागवतम् SB 8-11-39.

तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः
ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् ।। ८-११-३९ ।।

Gita Press translation “Hearing that ethereal voice, Indra fully composed his mind and contemplated; and presently he discovered a means in the shape of foam (of the sea), which combined both (the aforesaid) attributes (and could not therefore be called exclusively dry or wet.)”

‘मघवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मघवन्’

(1) मघवन् + सुँ । सुँ-प्रत्यय: has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।

(2) मघवतृँ + सुँ । By 6-4-128 मघवा बहुलम् – “मघवन्” gets “तृँ” as a replacement optionally.

(3) मघवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) मघव नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(5) मघवन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(6) मघवन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(7) मघवन् । तकार-लोपः by 8-2-23 संयोगान्तस्य लोपः

(8) मघवान् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्। See questions 1 and 2.

Questions:

1. On what basis was 6-4-8 सर्वनामस्थाने चासम्बुद्धौ allowed to see (in the last step) the तकार-लोपः done by 8-2-23 संयोगान्तस्य लोपः ? (The तकार-लोपः should have been असिद्ध: by 8-2-1 पूर्वत्रासिद्धम्।)

2. Now that the तकार-लोप: done by 8-2-23 has been allowed to be seen by 6-4-8, why couldn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य see the तकार-लोप: also (and remove the ending नकार: of मघवान्)?

3. What would have been the other final form in this example (in the case where the optional “तृँ”-आदेश: is not done)?

4. The अमर-कोश: gives thirty-four synonyms for “इन्द्र:” (प्रातिपदिकम् “इन्द्र” masculine)! One of the them is मघवा (प्रातिपदिकम् “मघवन्” masculine). Please list the other thirty-three.
इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः।
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदर: ।।१-१-४१।।
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पति:।
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ।।१-१-४२।।
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपति:।
जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ।।१-१-४३।।
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहन:।
आखण्डलः सहस्राक्ष ऋभुक्षा:।।१-१-४४।।

5. Using a verb from the verse, please construct the following sentence in Sanskrit:
“The mother saw (her) daughter after a long time.” Use “चिरात्” for “after a long time.”

6. We have studied one नियम-सूत्रम् which limits the application of 8-2-23 संयोगान्तस्य लोपः। Which one is that?

7. Can you spot the word in the verse which translates to “presently”?

8. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा? Where is this प्रातिपदिकम् used in the गीता?

Easy questions:

1. Where has the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः been used in the verse?

2. Which सूत्रम् was used to change the ending तकार: of अपश्यत् to a दकार:?

पूष्णः mGs

Today we will look at the form पूष्णः from श्रीमद्भागवतम् SB 4-6-51.

जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः ।
भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ।। ४-६-५१।।

Gita Press translation “Let the sacrificer (Dakṣa) come to life (again); let the god Bhaga get back his eyes; let the sage Bhṛgu’s mustaches and beard sprout again and let the god Pūṣā’s teeth reappear as before.”

‘पूषन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पूषन्’

(1) पूषन् + ङस् ।

(2) पूष् अन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) पूष्नस् । By 6-4-134 अल्लोपोऽनः, when an अङ्गम् that has the भ-सञ्ज्ञा ends in अन् then the अकारः of the अन् is elided.

(4) पूष्नः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(5) पूष्णः । The letter न् is replaced by ण् by 8-4-1 रषाभ्यां नो णः समानपदे

Questions:

1. The अमर-कोश: gives thirty-six synonyms for the word “सूर्य:” (प्रातिपदिकम् “सूर्य” masculine – meaning “Sun”)! One of them is पूषा (प्रातिपदिकम् “पूषन्” masculine). Please list the other thirty-five. (Use Apte dictionary for help.)
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः ।।१-३-२८।।
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ।।१-३-२९।।
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ।।१-३-३०।।
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।।१-३-३१।।
(इति सप्तत्रिंशत् “सूर्यस्य” नामानि)

2. Where is the प्रातिपदिकम् “सूर्य” used in the गीता ?

3. Where is the सूत्रम् 7-1-73 इकोऽचि विभक्तौ used in this verse?

4. We have studied one सूत्रम् where पाणिनि: specifically mentions the प्रातिपदिकम् “पूषन्” . Which one is that?

5. Which सर्वनाम-शब्द: has been used in this verse?

6. How would you say this in Sanskrit?
“Let the creepers grow in the garden.” Use the verb रोहन्तु from the verse and the प्रातिपदिकम् “लता” for “creeper.”

7. Where has the शि-आदेश: been used in this verse?

8. We have studied one सूत्रम् which applies when the अङ्गम् has the भ-सञ्ज्ञा , but the सूत्रम् is not in the “भस्य” अधिकार:। Which one is that?

Easy questions:

1. Consider the सन्धि-कार्यम् between दन्ता: and च। Steps are as follows:
दन्तास् + च
= दन्तारुँ + च by 8-2-66 ससजुषो रुः।
= दन्तार् + च by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
= दन्ता: + च by 8-3-15 खरवसानयोर्विसर्जनीयः।
= दन्तास् + च by 8-3-34 विसर्जनीयस्य सः।
= दन्ताश् + च by ?
Which सूत्रम् was used in the last step to replace the सकार: with a शकार: ?

2. Can you spot a place in the verse where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?

ब्रह्मणः mGs

Today we will look at the form ब्रह्मणः from श्रीमद्वाल्मीकि-रामायणम् ।

तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा |
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च || ३-३-६||

Gita Press translation “I have attained, through penance, protection from being killed in the world by a weapon, from being cut or broken, by the grace of Lord Brahmā.”

‘ब्रह्मन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘ब्रह्मन्’

(1) ब्रह्मन् + ङस् ।

(2) ब्रह्मन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) ब्रह्मनः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(4) ब्रह्मणः । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Where is “ब्रह्मणः” used in the गीता ? Please identify the विभक्ति: used in each instance.

2. In which place(s) has the टा-प्रत्यय: been used in this verse?

3. Please list the three synonyms of the word “शस्त्रम्” (प्रातिपदिकम् “शस्त्र” neuter – meaning “weapon”) as given in the अमर-कोश:।
आयुधं तु प्रहरणं शस्त्रमस्त्रम् ।।२-८-८२।।
(इति चत्वारि “प्रहरणमात्रस्य” नामानि)

4. How would you say this in Sanskrit?
“The माहेश्वर-सूत्राणि were obtained by पाणिनि: from महेश्वर:।” From the verse, use the प्रातिपदिकम् “सम्प्राप्त” for “obtained.”

5. Where has the सूत्रम् 6-1-73 छे च been used in this verse?

6. Why didn’t the सूत्रम् 6-4-134 अल्लोपोऽनः apply in this example?

7. Please list the letters intervening between the रेफ: (which is the निमित्तम् – cause of the change from न् to ण्) and the नकार: in this example. Put each one of them in one of the following categories (as required by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
a) अट्-प्रत्याहार: b) कुँ (क-वर्ग:) c) पुँ (प-वर्ग:) d) आङ् e) नुँम्

8. Match the columns:
i. तपसा
ii. ब्रह्मणः
iii. शस्त्रेण
iv. लोके

a) by a weapon
b) in the world
c) of Lord Brahmā
d) through penance

Easy questions:

1. Why didn’t the ending सकार: of the ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् ?

2. Consider the word “लोके” – this is सप्तमी-एकवचनम् of the masculine प्रातिपदिकम् “लोक” . Steps are as follows:
लोक + ङि by 4-1-2 स्वौजसमौट्छस्टा………
लोक + इ by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
लोके by ?
Which सूत्रम् is to be used in the last step (to get अ + इ = ए)?

भूम्ने mDs

Today we will look at the form भूम्ने from श्रीमद्भागवतम् SB_6_3_30

तत् क्षम्यतां स भगवान् पुरुषः पुराणो नारायणः स्वपुरुषैर्यदसत्कृतं नः ।
स्वानामहो नविदुषां रचिताञ्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ।। ६-३-३० ।।

Gita Press translation “Ah, may that most ancient Person, Bhagavān Nārāyaṇa, put up with the offense committed, through the instrumentality of our messengers, by ourselves, His ignorant servants, who crave His forgiveness with joined palms; for forgiveness (alone) becomes the greatest of the great, Hail to the all-pervading Supreme person!”

‘भूमन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is चतुर्थी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘भूमन्’

(1) भूमन् + ङे ।

(2) भूम् अन् + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) भूम्ने । By 6-4-134 अल्लोपोऽनः, when an अङ्गम् that has the भ-सञ्ज्ञा ends in अन् then the अकारः of the अन् is elided.

Questions:

1. Please give the one synonym for the word “क्षान्ति:” (प्रातिपदिकम् “क्षान्ति” feminine – meaning forgiveness/forbearance) as listed in the अमर-कोश:।
क्षान्तिस्तितिक्षा ।।१-७-२४।।
(इति द्वे “क्षमाया:” नाम्नी)

2. Where is the प्रातिपदिकम् “क्षान्ति” used in the गीता?

3. Where is the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि used in this verse?

4. Where else is the ङे-प्रत्यय: used in this verse (besides in भूम्ने)?

5. How would you say this in Sanskrit?
“Please excuse the delay.” Use the प्रातिपदिकम् “विलम्बन” (declined like “वन”) for “delay” and use the (passive) verb “क्षम्यताम्” from the verse.

6. In which chapter of the अष्टाध्यायी can we find most of the सञ्ज्ञा-सूत्राणि (rules which define terms)?

7. Match the columns (use Apte dictionary for help.)
i. Hail
ii. Ah
iii. to the all-pervading
iv. Person

a) भूम्ने
b) अहो
c) पुरुषः
d) नमः

Advanced question:

1. How can the अङ्ग-सञ्ज्ञा (defined by 1-4-13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्) co-exist with the भ-सञ्ज्ञा (defined by 1-4-18 यचि भम्) when both of them are defined in the अधिकार: of 1-4-1 आ कडारादेका संज्ञा ? Similarly how can the अङ्ग-सञ्ज्ञा co-exist with the पद-सञ्ज्ञा (defined by 1-4-17 स्वादिष्वसर्वनमस्थाने) ?

Easy questions:

1. Why did the मकार: in “भूम्ने” not become an अनुस्वार: (by 8-3-23 मोऽनुस्वारः) even though there is a हल् (consonant) following? (Check the conditions required for 8-3-23 to apply. Find the one which has not been satisfied.)

2. Consider the form स्वपुरुषै:। The प्रातिपदिकम् is “स्वपुरुष” and the विवक्षा is तृतीया-बहुवचनम्। Steps are as follows:
स्वपुरुष + भिस् by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस् ……
स्वपुरुष + ऐस् by 7-1-9 अतो भिस ऐस्।
स्वपुरुषैस् by ?
स्वपुरुषै:। by रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Which सूत्रम् was used in step 3 (to get अ + ऐ = ऐ)?

प्रेम्णा mIs/nIs

Today we will look at the form प्रेम्णा from श्रीमद्भागवतम् SB 9-10-56.

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
धिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ।। ९-१०-५६ ।।

Gita Press translation – By Her affection, obedience, amiable disposition, intelligence and bashfulness, Sītā, who was not only virtuous but meek through humility and knew His intention, captivated the mind of Her (divine) Spouse.

‘प्रेमन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(1) प्रेमन् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) प्रेम् अन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) प्रेम्ना । By 6-4-134 अल्लोपोऽनः – There is an elision of the अकारः of “अन्” when
i) the “अन्” belongs to a अङ्गम् and
ii) the “अन्” is (immediately) followed by a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्)।

(4) प्रेम्णा । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

Questions:

1. Where is the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ used in this verse?

2. The अमरकोश: gives four synonyms for the word “स्नेह:” (प्रातिपदिकम् “स्नेह” masculine) – meaning affection/love. One of them is प्रेमा (प्रातिपदिकम् “प्रेमन्” masculine). Another is प्रेम (प्रातिपदिकम् “प्रेमन्” neuter.) (In this verse प्रेम्णा can be masculine or neuter.) Please list the remaining two.
प्रेमा ना प्रियता हार्दं प्रेम स्नेह:।।१-७-२७।।
(इति पञ्च “स्नेहस्य” नामानि)

3. Use the verb “अहरत्” meaning “captivated” to compose the following sentence in Sanskrit:
“The beauty of nature captivated the mind of the sages.”

4. Which term used in this verse has the नदी-सञ्ज्ञा?

5. Where has the ङस्-प्रत्यय: been used in this verse?

6. There are nine स्त्रीलिङ्ग-प्रातिपदिकानि which end in ईकार: but unlike the नदी-शब्द: there is no सुँलोप: in the प्रथमा-एकवचनम् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply.) Two of those nine words are in this verse. Which are they?

7. Sometimes a सूत्रम् takes the entire previous सूत्रम् as अनुवृत्ति:। There are two such rules used in this example. Can you spot them?

8. No सुँप्-प्रत्यय: begins with a यकार:। Why has पाणिनि: still included the यकार: in the सूत्रम् 1-4-18 यचि भम् ?

Easy questions:

1. Which सूत्रम् is used to get प्रेम्णा + अनुवृत्त्या = प्रेम्णानुवृत्त्या ? (Same rule is used to get सीता + अहरत् = सीताहरत्)

2. Consider the form शीलेन। The प्रातिपदिकम् is “शील” and तृतीया-एकवचनम् has been used. Steps are as follows:
a) शील + टा by 4-1-2 स्वौजसमौट्छष्टा……….
b) शील + इन by 7-1-12 टाङसिङसामिनात्स्याः।
c) शीलेन
Which सूत्रम् was used in the last step?

3. Which word in the verse translates to “virtuous”? (Use the on-line Apte dictionary for help.)

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics