Home » Example for the day » सप्तानाम् mGp

सप्तानाम् mGp

Today we will look at the form सप्तानाम् from श्रीमद्वाल्मीकि-रामायणम् ।

सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण |
उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः || ३-७५-४ ।।

GitaPress translation “A bath has been taken with due ceremony in the sacred water of (all) the seven oceans (girding the earth) drawn by them (in a miniature form), O Lakṣmaṇa, and the manes too have been propitiated (with offerings of water). ”

‘सप्तन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘सप्तन्’

(1) सप्तन् + आम् । सप्तन् has षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्

(2) सप्तन् + नुँट् आम् । By 7-1-55 षट्चतुर्भ्यश्च, आम् affix gets नुँट् as an augment, since सप्तन् has षट्-सञ्ज्ञा।

(3) सप्तन् + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) सप्तान् + नाम् । By 6-4-7 नोपधायाः the उपधा gets दीर्घादेश: since the अङ्गम् is ending in a नकारः and is followed by नाम्। ‘सप्तान्’ now gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने, since it is now followed by नाम्, which is a हलादि-सुँप्-प्रत्यय: that does not have the सर्वनामस्थान-सञ्ज्ञा।

(5) सप्ता + नाम् । The ending letter न् of सप्तान् (which has पद-सञ्ज्ञा and प्रातिपदिक-सञ्ज्ञा) is dropped by 8-2-7 नलोपः प्रातिपदिकान्तस्य

(6) सप्तानाम् ।

Questions:

1. The षट्-सञ्ज्ञा gets its name from the fact that there are six (षट्) terms which get the षट्-सञ्ज्ञा from the सूत्रम् 1-1-24 ष्णान्ता षट्। One of them is “सप्तन्” used in this example. Which are the other five?

2. What is wrong with the following logic?
पाणिनि: didn’t need to compose the सूत्रम् 6-4-7 नोपधायाः because after step 3 one can apply 8-2-7 नलोपः प्रातिपदिकान्तस्य to get सप्त + नाम् and then use 6-4-3 नामि to get सप्तानाम्।

3. Where has सम्बुद्धि: been used in this verse?

4. Where has the सुँट्-आगम: been used in this verse?

5. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in this verse?

6. Please list the fourteen synonyms of the word समुद्र: (प्रातिपदिकम् “समुद्र” masculine – meaning “ocean”) as given in the अमर-कोश:।
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ।।१-१०-१।।
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।।१-१०-२।।
(इति पञ्चदश “समुद्रस्य” नामानि)

7. How would you say this in Sanskrit?
“Who (is) this strange man?” Use the adjective “विचित्र” for “strange.”

8. Where is the प्रातिपदिकम् “सप्तन्” used in the गीता?

Easy questions:

1. Please do पदच्छेद: of पितरश्चापि।

2. Where has the सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) been used in this verse?


2 Comments

  1. Questions:

    1. The षट्-सञ्ज्ञा gets its name from the fact that there are six (षट्) terms which get the षट्-सञ्ज्ञा from the सूत्रम् 1-1-24 ष्णान्ता षट्। One of them is “सप्तन्” used in this example. Which are the other five?
    A. The other five are पञ्चन्, षष्, अष्टन्, नवन्, दशन्।

    3. Where has सम्बुद्धि: been used in this verse?
    A. (हे) लक्ष्मण – प्रातिपदिकम् “लक्ष्मण”, अत्र सम्बुद्धि:।
    लक्ष्मण + सुँ (4-1-2 स्वौजसमौट्…, सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं संबुद्धिः) = लक्ष्मण + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः ) = लक्ष्मण ( 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)

    4. Where has the सुँट्-आगम: been used in this verse?
    A. In तेषाम् , प्रातिपदिकम् “तद्”, अत्र षष्ठी-बहुवचनम् पुंलिङ्गे। सुँट्-आगमः comes in by 7-1-52 आमि सर्वनाम्नः सुट् since ‘तद्’ is a सर्वनाम-शब्दः (defined by 1-1-27 सर्वादीनि सर्वनामानि)।

    5. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in this verse?
    A. In पितरः, प्रातिपदिकम् “पितृ”, अत्र प्रथमा-बहुवचनम् ।
    पितृ + जस् (4-1-2 स्वौजसमौट्…) = पितृ + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-7 चुटू, 1-3-9 तस्य लोपः ) = पित् अर् + अस् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः) = पितरर् (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = पितरः (8-3-15 खरवसानयोर्विसर्जनीयः)

    6. Please list the fourteen synonyms of the word समुद्र: (प्रातिपदिकम् “समुद्र” masculine – meaning “ocean”) as given in the अमर-कोश:।
    समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
    उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ।।१-१०-१।।
    रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।।१-१०-२।।
    (इति पञ्चदश “समुद्रस्य” नामानि)
    A. The fourteen synonyms (all masculine) of समुद्रः are
    1. अब्धिः (प्रातिपदिकम् – अब्धि)
    2. अकूपारः (प्रातिपदिकम् – अकूपार)
    3. पारावारः (प्रातिपदिकम् – पारावार)
    4. सरित्पतिः (प्रातिपदिकम् – सरित्पति)
    5. उदन्वान् (प्रातिपदिकम् – उदन्वत्)
    6. उदधिः (प्रातिपदिकम् – उदधि)
    7. सिन्धुः (प्रातिपदिकम् – सिन्धु)
    8. सरस्वान् (प्रातिपदिकम् – सरस्वत्)
    9. सागरः (प्रातिपदिकम् – सागर)
    10. अर्णवः (प्रातिपदिकम् – अर्णव)
    11. रत्नाकरः (प्रातिपदिकम् – रत्नाकर)
    12. जलनिधिः (प्रातिपदिकम् – जलनिधि)
    13. यादःपतिः (प्रातिपदिकम् – यादःपति)
    14. अपाम्पतिः (प्रातिपदिकम् – अपाम्पति)

    7. How would you say this in Sanskrit?
    “Who (is) this strange man?” Use the adjective “विचित्र” for “strange.”
    A. कः अयम् विचित्रः पुरुषः? = कोऽयं विचित्रः पुरुषः?

    8. Where is the प्रातिपदिकम् “सप्तन्” used in the गीता?
    A.महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |
    मद्भावा मानसा जाता येषां लोक इमाः प्रजाः || 10-6||

    Easy questions:

    1. Please do पदच्छेद: of पितरश्चापि।
    A. The पदच्छेदः is पितरः, च, अपि।
    पितरस् + च = पितरर् + च (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = पितरः + च (8-3-15 खरवसानयोर्विसर्जनीयः) = पितरस् + च (8-3-34 विसर्जनीयस्य सः) = पितरश्च (8-4-40 स्तोः श्चुना श्चुः)
    च + अपि = चापि (6-1-101 अकः सवर्णे दीर्घः)

    2. Where has the सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) been used in this verse?
    A. तीर्थेषु, प्रातिपदिकम् “तीर्थ”, अत्र सप्तमी-बहुवचनम्।
    तीर्थ + सुप् (4-1-2 स्वौजसमौट्…) = तीर्थ + सु (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = तीर्थे + सु (7-3-103 बहुवचने झल्येत्‌) = तीर्थेषु (8-3-59 आदेशप्रत्यययोः )

  2. 1. By the सूत्रम् 1-1-24 ष्णान्ता षट् the following six terms get the षट्-सञ्ज्ञा – पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्।

    2. The logic is incorrect because the नकार-लोप: done by 8-2-7 नलोपः प्रातिपदिकान्तस्य would be असिद्ध: (as if it hasn’t happened) in the eyes of 6-4-3 नामि। The सूत्रम् 6-4-3 is a सुँब्विधि: and hence as per 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति the नकार-लोप: done by 8-2-7 is not visible to it.
    The वृत्तिः of 8-2-2 is “सुँब्विधौ स्वरविधौ सञ्ज्ञाविधौ कृति तुँग्विधौ च नलोपोऽसिद्धो नान्यत्र।” The लोपः of नकारः (done by 8-2-7) is not visible to prior rules that are in following categories:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    This rule limits the application of 8-2-1 पूर्वत्रासिद्धम्। As per 8-2-1, the लोपः of नकारः (done by 8-2-7) would not be visible to any prior rule. Now as per 8-2-2, the लोपः of नकारः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned above – others will see the लोपः of नकारः|

    3. In लक्ष्मण, प्रातिपदिकम् “लक्ष्मण”, अत्र सम्बुद्धि:।

    4. तेषाम् , प्रातिपदिकम् “तद्”, अत्र षष्ठी-बहुवचनम् पुंलिङ्गे।
    तद् + आम् (4-1-2 स्वौजसमौट्…) = त अ + आम् (7-2-102 त्यदादीनामः) = त + आम् (6-1-97 अतो गुणे) = त + सुँट् आम् (7-1-52 आमि सर्वनाम्नः सुट्) = त + स् आम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = ते + साम् (7-3-103 बहुवचने झल्येत्‌) = तेषाम् (8-3-59 आदेशप्रत्यययोः)

    5. In पितरः, प्रातिपदिकम् “पितृ”, अत्र प्रथमा-बहुवचनम्।

    6. The synonyms (all masculine) of समुद्रः are
    अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरस्वान् , सागरः , अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपाम्पतिः।

    7. अयम् विचित्रः मनुष्यः कः? = अयं विचित्रो मनुष्यः कः?

    8.
    महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |
    मद्भावा मानसा जाता येषां लोक इमाः प्रजाः || 10-6||

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics