Home » Example for the day » शुना mIs

शुना mIs

Today we will look at the form शुना from श्रीमद्वाल्मीकि-रामायणम् ।

न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया |
शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव || ५-२१-३१ ||

Gita Press translation “It is not possible for you to stand within the sight of Śrī Rāma and Lakṣmaṇa even on smelling their presence, any more than a dog would tarry within the gaze of a pair of tigers.”

‘श्वन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘श्वन्’

(1) श्वन् + टा ।

(2) श् व् अन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) श् उ अन् + आ । By 6-4-133 श्वयुवमघोनामतद्धिते, the अन् ending श्वन्, which has the भ-सञ्ज्ञा, takes सम्प्रसारणम् when followed by an affix which is not a तद्धितः। By 1-1-45 इग्यणः सम्प्रसारणम् the letter व् is replaced by उ।

(4) शुना । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a vowel, there is a single replacement of the prior letter (the सम्प्रसारणम्).

Questions:

1. Where is the प्रातिपदिकम् “श्वन्” used in the गीता?

2. Please list the six synonyms of श्वा (प्रातिपदिकम् “श्वन्” masculine, meaning “dog”) as listed in the अमरकोश:।
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ।।२-१०-२१।।
शुनको भषकः श्वा स्यात् ।।२-१०-२२।।
(इति सप्त “शुनकस्य” नामानि)

3. How do you say this in Sanskrit?
“How many verses (are there) in the रामायणम् ?”

4. Where is the सूत्रम् 7-3-104 ओसि च used in this verse?

5. We have studied three other rules (besides 6-1-108 सम्प्रसारणाच्च) where the पूर्वरूपम् is the एकादेश: for पूर्वपरयो:। Which are those?

6. Normally अनुवृत्ति: comes from an earlier rule into a later rule. In this example we have a case where a term from a following rule has come into a previous rule. Where is that?

7. In the verse, the सकार: at the end of “रामलक्ष्मणयोस्” is a पदान्त-सकार:। Why didn’t 8-2-66 ससजुषो रुः replace it with a “रुँ” ?

8. In the व्याख्यानम् on 6-4-133 श्वयुवमघोनामतद्धिते , the काशिका says “श्वादीनाम् एतत् सम्प्रसारणं नकारान्तानाम् इष्यते। इह न भवति – मघवतः। मघवता। मघवते। ” Please explain what this means.

Easy questions:

1. Which सूत्रम् was used to get शार्दूलयोस् + इव = शार्दूलयोरिव ?

2. Can you spot a place where 6-1-87 आद्गुणः has been used (within a word)?


2 Comments

  1. 1. Where is the प्रातिपदिकम् “श्वन्” used in the गीता?
    A. विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
    शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || 5-18||

    2. Please list the six synonyms of श्वा (प्रातिपदिकम् “श्वन्” masculine, meaning “dog”) as listed in the अमरकोश:।
    कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ।।२-१०-२१।।
    शुनको भषकः श्वा स्यात् ।।२-१०-२२।।
    (इति सप्त “शुनकस्य” नामानि)
    A. The synonyms (all masculine) of श्वा are:
    कौलेयकः (प्रातिपदिकम् “कौलेयक”)
    सारमेयः (प्रातिपदिकम् “सारमेय”)
    कुक्कुरः (प्रातिपदिकम् “कुक्कुर”)
    मृगदंशकः (प्रातिपदिकम् “मृगदंशक”)
    शुनकः (प्रातिपदिकम् “शुनक”)
    भषकः (प्रातिपदिकम् “भषक”)

    3. How do you say this in Sanskrit?
    “How many verses (are there) in the रामायणम् ?”
    A. रामायणे कति श्लोका: ?

    4. Where is the सूत्रम् 7-3-104 ओसि च used in this verse?
    A. In रामलक्ष्मणयोः (प्रातिपदिकम् “रामलक्ष्मण”, अत्र षष्ठी-द्विवचनम्) and शार्दूलयोः (प्रातिपदिकम् “शार्दूल”, अत्र षष्ठी-द्विवचनम्)

    Easy Questions:
    1. By 8-2-66 ससजुषो रुः, the पदान्त-सकारः is replaced by “रुँ”।
    शार्दूलयोस् + इव = शार्दूलयोर् + इव (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)

    2. In संदर्शने , प्रातिपदिकम् “संदर्शन”, अत्र सप्तमी-एकवचनम्
    संदर्शन + ङि = संदर्शन + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = संदर्शने (6-1-87 आद्गुणः)

  2. 1. विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |
    शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || 5-18||

    2. The synonyms (all masculine) of श्वा are कौलेयकः, सारमेयः, कुक्कुर:, मृगदंशकः, शुनकः, भषकः।

    3. रामायणे कति श्लोका: ?

    4. In शार्दूलयोः।
    शार्दूलयोः (प्रातिपदिकम् “शार्दूल”, अत्र षष्ठी-द्विवचनम्)
    शार्दूल + ओस् = शार्दूले + ओस् (7-3-104 ओसि च) = शार्दूलयोः (6-1-78 एचोऽयवायावः)

    Similarly in रामलक्ष्मणयोः too.

    5. The three other rules (besides 6-1-108 सम्प्रसारणाच्च) where the पूर्वरूपम् is the एकादेश: for पूर्वपरयो: are as follows:
    6-1-107 अमि पूर्वः । “अकोऽम्यचि पूर्वरूपमेकादेश: स्यात् ।”
    6-1-109 एङः पदान्तादति । “एङ् यः पदान्तस्तस्मादति परतः पूर्वपरयॊः स्थाने पूर्वरूपमेकादेशॊ भवति ।”
    6-1-110 ङसिङसोश्च । “एङो ङसिँङसोरति पूर्वरूपमेकादेश:।”

    6. From 6-4-134 अल्लोपोऽनः the term “अनः” is brought up into the rule 6-4-133 श्वयुवमघोनामतद्धिते। In the वृत्तिः of 6-4-133 we have अन्नन्तानां भसञ्ज्ञकानाम् एषाम् अतद्धिते परे सम्प्रसारणं स्यात्। अन्नन्तानाम् is षष्ठी-बहुवचनम् of “अन्नन्त”। (we get “अन्नन्त” by 1-1-72 येन विधिस्तदन्तस्य)

    7. The following operations have taken place in the सन्धि-कार्यम् between रामलक्ष्मणयोः and त्वया।
    रामलक्ष्मणयोस् + त्वया = रामलक्ष्मणयोरुँ + त्वया (8-2-66 ससजुषो रुः) = रामलक्ष्मणयोर् + त्वया (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = रामलक्ष्मणयोः + त्वया (8-3-15 खरवसानयोर्विसर्जनीयः) = रामलक्ष्मणयोस् त्वया (8-3-34 विसर्जनीयस्य सः)
    At this point, as per 8-2-1 पूर्वत्रासिद्धम् we cannot again go back and apply 8-2-66 (which is an earlier rule to 8-3-34).

    8. “श्वादीनाम् एतत् सम्प्रसारणं नकारान्तानाम् इष्यते। इह न भवति – मघवतः। मघवता। मघवते। ” means the सम्प्रसारणम् brought about by 6-4-133 श्वयुवमघोनामतद्धिते, is applicable only when the terms ‘श्वन्’ etc. end in a नकारः (नकारान्तानाम्)। It does not apply in case where one of these terms does not end in a नकार:।
    When 6-4-128 मघवा बहुलम् is applied and we get मघवन् + शस् = मघवत् + शस् then 6-4-133 should not be used because “मघवत्” is not ending in a नकार:। So the form will be मघवतः। Similarly मघवता (तृतीया-एकवचनम्) and मघवते (चतुर्थी-एकवचनम्).
    When 6-4-128 is not applied, then we have to use 6-4-133 to get मघवन् + शस् =मघोनः। Similarly मघोना (तृतीया-एकवचनम्) and मघोने (चतुर्थी-एकवचनम्).

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics