Home » Example for the day » मन्थानम् mAs

मन्थानम् mAs

Today we will look at the form मन्थानम्-mAs from श्रीमद्भागवतम् Sb8-6-22.

क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।। ८-६-२२ ।।
सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।

Gita Press translation “Casting into the ocean of milk all (kinds of) plants, grasses, creepers and herbs and making Mount Mandara a churn-dasher and Vāsuki (the king of serpents) as a cord for whirling it round, churn the said ocean unweariedly, O gods, with Myself as your helper.”

‘मथिन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is द्वितीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मथिन्’

(1) मथिन् + अम् । ‘अम्’ is a सर्वनामस्थानम् affix by 1-1-43 सुडनपुंसकस्य1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

(2) मथ् अन् + अम् । By 7-1-86 इतोऽत्‌ सर्वनामस्थाने the इकारः of मथिन् gets अकारः as replacement since a सर्वनामस्थानम् affix follows.

(3) मन्थ् अन् + अम् । By 7-1-87 थो न्थः, the थकारः of मथिन् gets न्थ् as replacement, since a सर्वनामस्थानम् affix follows.

(4) मन्थानम् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix.

Questions:

1. Why doesn’t the अनुवृत्ति: of “ऋभुक्षिन्” come into 7-1-87 थो न्थः ?

2. After getting the form मन्थानम् as shown above, is any further सूत्रम् applicable (in the त्रिपादी section)?

3. Please list the four synonyms for मन्था: (प्रातिपदिकम् “मथिन्” masculine – meaning “churning rod”) as given in the अमर-कोश:।
वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ।।२-९-७४।।
(इति पञ्च “मन्थनदण्डस्य” नामानि)

4. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:। Also as per the व्याख्यानम् “द्विवचनमतन्त्रम्” there may be more than two actions involved. Please identify the word(s) ending in the क्त्वा-प्रत्यय: in this verse. Who are the common doers and which is their later action?

5. Where is the सूत्रम् 7-3-119 अच्च घेः used in this verse?

6. How do you say this in Sanskrit?
“This book (is) useful.” Use the प्रातिपदिकम् “उपयोगिन्” for useful.

7. Consider the word “ग्रन्थ:” meaning book/text. Why doesn’t the नकार: change to a णकार: even though all the conditions of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि look to be satisfied?

8. Why didn’t 7-1-85 पथिमथ्यृभुक्षामात्‌ apply in this example?

9. To which of the 21 सुँप्-प्रत्यया: does the सूत्रम् 1-3-4 न विभक्तौ तुस्माः apply?

Easy questions:

1. Can you spot a place where the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि has been used in this verse?

2. Where does the प्रातिपदिकम् “वासुकि” (used in this verse) come in the गीता ?


2 Comments

  1. Questions:

    1. Why doesn’t the अनुवृत्ति: of “ऋभुक्षिन्” come into 7-1-87 थो न्थः ?
    A. The प्रातिपदिकम् “ऋभुक्षिन्” has no थकारः, hence there is no scope for 7-1-87 थो न्थः। Therefore it does not make sense to have the अनुवृत्ति: of “ऋभुक्षिन्” into 7-1-87.

    3. Please list the four synonyms for मन्था: (प्रातिपदिकम् “मथिन्” masculine – meaning “churning rod”) as given in the अमर-कोश:।
    वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ।।२-९-७४।।
    (इति पञ्च “मन्थनदण्डस्य” नामानि)
    A. The synonyms are वैशाखः, मन्थः, मन्थानः and मन्थदण्डक:। They are all masculine.

    4. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:। Also as per the व्याख्यानम् “द्विवचनमतन्त्रम्” there may be more than two actions involved. Please identify the word(s) ending in the क्त्वा-प्रत्यय: in this verse. Who are the common doers and which is their later action?
    A. The words ending in क्त्वा-प्रत्यय: are क्षिप्त्वा and कृत्वा (twice) । The common doers are यूयम् (plural “you”). Their later action is निर्मन्थध्वम् (“churn”).
    Note: देवा: is used as सम्बोधनम् and hence it cannot be subject of the verb निर्मन्थध्वम्।

    5. Where is the सूत्रम् 7-3-119 अच्च घेः used in this verse?
    A. क्षीरोदधौ प्रातिपदिकम् “क्षीरोदधि”, अत्र सप्तमी-एकवचनम्।

    6. How do you say this in Sanskrit?
    “This book (is) useful.” Use the प्रातिपदिकम् “उपयोगिन्” for useful.
    A. एतत् पुस्तकम् उपयोगि = एतत् पुस्तकमुपयोगि।
    अथवा
    एष: ग्रन्थ: उपयोगी = एष ग्रन्थ उपयोगी।

    Note: In the first sentence उपयोगि is प्रथमा-एकवचनम् नपुंसकलिङ्गे। In the second sentence उपयोगी is प्रथमा-एकवचनम् पुंलिङ्गे।

    7. Consider the word “ग्रन्थ:” meaning book/text. Why doesn’t the नकार: change to a णकार: even though all the conditions of 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि look to be satisfied?
    A. By 8-2-1 पूर्वत्रासिद्धम्, 8-3-24 नश्चापदान्तस्य झलि will have to be given a chance before 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि। Once 8-3-24 applies the नकारः in ग्रन्थः will be changed to a अनुस्वारः and becomes ग्रंथः। Now 8-4-2 cannot apply since there is no नकारः। Now 8-4-58 अनुस्वारस्य ययि परसवर्णः is the only rule that can apply and the अनुस्वारः in ग्रंथः will be changed to नकारः which is सवर्णः with थकारः that follows. Again by 8-2-1 पूर्वत्रासिद्धम्, we cannot go back to 8-4-2.

    The सिद्धान्त-कौमुदी explains this nicely (under the सूत्रम् 8-4-58 अनुस्वारस्य ययि परसवर्णः) as follows:
    णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम्।

    9. To which of the 21 सुँप्-प्रत्यया: does the सूत्रम् 1-3-4 न विभक्तौ तुस्माः apply?
    A. 1-3-4 न विभक्तौ तुस्माः applies to the following प्रत्ययाः in the सुँप्-प्रत्याहार: – जस्, अम्, शस्, भ्याम्, भिस्, भ्यस्, ङस्, ओस्, आम्। 1-3-4 will also apply for आदेशा: such as “स्मात्”, “स्मिन्”, “आत्” which come in place of सुँप्-प्रत्यया:।

    Easy questions:

    1. Can you spot a place where the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि has been used in this verse?
    A. Between देवा निर्मन्थध्वम् । The पदच्छेदः is देवाः, निर्मन्थध्वम् ।
    The सन्धि-कार्यम् is as follows
    देवास् + निर्मन्थध्वम् = देवारुँ + निर्मन्थध्वम् (8-2-66 ससजुषो रुः) = देवाय् + निर्मन्थध्वम् (8-3-17 भोभगोअघोअपूर्वस्य योऽशि) = देवा निर्मन्थध्वम् (8-3-22 हलि सर्वेषाम् )

    2. Where does the प्रातिपदिकम् “वासुकि” (used in this verse) come in the गीता
    A. आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ |
    प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || 10-28||

  2. 1. Since there is no थकार: in “ऋभुक्षिन्”, the अनुवृत्ति: of “ऋभुक्षिन्” does not come into 7-1-87 थो न्थः।

    2. We should apply 8-3-24 नश्चापदान्तस्य झलि and then 8-4-58 अनुस्वारस्य ययि परसवर्णः।
    मन्थानम् = मंथानम् (8-3-24 नश्चापदान्तस्य झलि) = मन्थानम् (8-4-58 अनुस्वारस्य ययि परसवर्णः, नकारः is सवर्णः with थकारः that follows)

    3. The synonyms of मन्थाः are:
    1. वैशाखः (प्रातिपदिकम् “वैशाख”, masculine)
    2. मन्थः (प्रातिपदिकम् “मन्थ”, masculine)
    3. मन्थानः (प्रातिपदिकम् “मन्थान”, masculine)
    4. मन्थदण्डक: (प्रातिपदिकम् “मन्थदण्डक”, masculine)

    4. The words ending in the क्त्वा-प्रत्यय: are क्षिप्त्वा and कृत्वा (twice.) The समानकर्ताः are यूयम् (referring to देवाः) and the later action is निर्मन्थध्वम्।

    5. क्षीरोदधौ, प्रातिपदिकम् “क्षीरोदधि”, अत्र सप्तमी-एकवचनम्।
    ‘क्षीरोदधि’ has घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    क्षीरोदधि + ङि (4-1-2 स्वौजसमौट्…) = क्षीरोदध + औ (7-3-119 अच्च घेः) = क्षीरोदधौ (6-1-88 वृद्धिरेचि)

    6. इदम् पुस्तकम् उपयोगि = इदं पुस्तकमुपयोगि।

    8. The वृत्तिः of 7-1-85 पथिमथ्यृभुक्षामात्‌ is “एषामाकारोऽन्तादेशः सौ परे”। Only when सुँ follows this is applicable. In our example अम् follows, therefore 7-1-85 does not apply.

    9. 1-3-4 न विभक्तौ तुस्माः has application in the following सुँप्-प्रत्यया: – जस्, अम्, शस्, भ्याम्, भिस्, भ्यस्, ङस्, ओस्, आम्।

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics