Home » Example for the day » ब्रह्मणः mGs

ब्रह्मणः mGs

Today we will look at the form ब्रह्मणः from श्रीमद्वाल्मीकि-रामायणम् ।

तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा |
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च || ३-३-६||

Gita Press translation “I have attained, through penance, protection from being killed in the world by a weapon, from being cut or broken, by the grace of Lord Brahmā.”

‘ब्रह्मन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘ब्रह्मन्’

(1) ब्रह्मन् + ङस् ।

(2) ब्रह्मन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) ब्रह्मनः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(4) ब्रह्मणः । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Where is “ब्रह्मणः” used in the गीता ? Please identify the विभक्ति: used in each instance.

2. In which place(s) has the टा-प्रत्यय: been used in this verse?

3. Please list the three synonyms of the word “शस्त्रम्” (प्रातिपदिकम् “शस्त्र” neuter – meaning “weapon”) as given in the अमर-कोश:।
आयुधं तु प्रहरणं शस्त्रमस्त्रम् ।।२-८-८२।।
(इति चत्वारि “प्रहरणमात्रस्य” नामानि)

4. How would you say this in Sanskrit?
“The माहेश्वर-सूत्राणि were obtained by पाणिनि: from महेश्वर:।” From the verse, use the प्रातिपदिकम् “सम्प्राप्त” for “obtained.”

5. Where has the सूत्रम् 6-1-73 छे च been used in this verse?

6. Why didn’t the सूत्रम् 6-4-134 अल्लोपोऽनः apply in this example?

7. Please list the letters intervening between the रेफ: (which is the निमित्तम् – cause of the change from न् to ण्) and the नकार: in this example. Put each one of them in one of the following categories (as required by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
a) अट्-प्रत्याहार: b) कुँ (क-वर्ग:) c) पुँ (प-वर्ग:) d) आङ् e) नुँम्

8. Match the columns:
i. तपसा
ii. ब्रह्मणः
iii. शस्त्रेण
iv. लोके

a) by a weapon
b) in the world
c) of Lord Brahmā
d) through penance

Easy questions:

1. Why didn’t the ending सकार: of the ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् ?

2. Consider the word “लोके” – this is सप्तमी-एकवचनम् of the masculine प्रातिपदिकम् “लोक” . Steps are as follows:
लोक + ङि by 4-1-2 स्वौजसमौट्छस्टा………
लोक + इ by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
लोके by ?
Which सूत्रम् is to be used in the last step (to get अ + इ = ए)?


2 Comments

  1. 1. Where is “ब्रह्मणः” used in the गीता ? Please identify the विभक्ति: used in each instance.
    A.
    कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
    अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि || 6-38|| – here it is षष्ठी-एकवचनम्।

    ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
    ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा || 17-23|| – here it is षष्ठी-एकवचनम्।

    2. In which place(s) has the टा-प्रत्यय: been used in this verse?
    A. शस्त्रेण (शस्त्र + टा )
    तपसा (तपस् + टा)

    3. Please list the three synonyms of the word “शस्त्रम्” (प्रातिपदिकम् “शस्त्र” neuter – meaning “weapon”) as given in the अमर-कोश:।
    आयुधं तु प्रहरणं शस्त्रमस्त्रम् ।।२-८-८२।।
    (इति चत्वारि “प्रहरणमात्रस्य” नामानि)
    A. The three synonyms (all neuter) of शस्त्रम् are:
    आयुधम् (प्रातिपदिकम् “आयुध”)
    प्रहरणम् (प्रातिपदिकम् “प्रहरण”)
    अस्त्रम् (प्रातिपदिकम् “अस्त्र”)

    4. How would you say this in Sanskrit?
    “The माहेश्वर-सूत्राणि were obtained by पाणिनि: from महेश्वर:।” From the verse, use the प्रातिपदिकम् “सम्प्राप्त” for “obtained.”
    A. महेश्वरात् माहेश्वर-सूत्राणि पाणिनिना सम्प्राप्तानि = महेश्वरान् माहेश्वर-सूत्राणि पाणिनिना सम्प्राप्तानि।

    5. Where has the सूत्रम् 6-1-73 छे च been used in this verse?
    A. In “अच्छेद्य।” In the संहिता between अ+छेद्य। By 6-1-73 छे च, the अकार: gets तुगागमः and then श्चुत्वम् by 8-4-40 स्तोः श्चुना श्चुः।

    7. Please list the letters intervening between the रेफ: (which is the निमित्तम् – cause of the change from न् to ण्) and the नकार: in this example. Put each one of them in one of the following categories (as required by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
    a) अट्-प्रत्याहार: b) कुँ (क-वर्ग:) c) पुँ (प-वर्ग:) d) आङ् e) नुँम्
    A. The intervening letters between the रेफः and नकारः in ब्रह्मणः (= ब् र् अ ह् म् अ ण:) are
    अकारः belongs to a) अट्-प्रत्याहार:
    हकारः belongs to a) अट्-प्रत्याहार:
    मकारः belongs to c) पुँ (प-वर्ग:)
    अकारः belongs to a) अट्-प्रत्याहार:

    8. Match the columns:
    i. तपसा
    ii. ब्रह्मणः
    iii. शस्त्रेण
    iv. लोके

    a) by a weapon
    b) in the world
    c) of Lord Brahmā
    d) through penance

    A. i-d, ii-c, iii-a, iv-b

    Easy questions:

    1. Why didn’t the ending सकार: of the ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् ?
    A. By 1-3-4 न विभक्तौ तुस्माः, any letter of the त-वर्ग: (त्, थ्, द्, ध्, न्) or the letter स् or म् which is in a विभक्ति: does not get the designation इत्। This is a निषेध: of 1-3-3 हलन्त्यम्।

    2. Consider the word “लोके” – this is सप्तमी-एकवचनम् of the masculine प्रातिपदिकम् “लोक” . Steps are as follows:
    लोक + ङि by 4-1-2 स्वौजसमौट्छस्टा………
    लोक + इ by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    लोके by ?
    Which सूत्रम् is to be used in the last step (to get अ + इ = ए)?
    A. By 6-1-87 आद्गुणः, in place of the preceding अकारः and the following इकारः , there is a single substitute of the एकार:।

  2. 1.
    एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |
    कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || 4-32|| Here we have षष्ठी-एकवचनम्।

    कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
    अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि || 6-38|| Here we have षष्ठी-एकवचनम्।

    सहस्रयुगपर्यन्तमहर्यद्‌ ब्रह्मणो विदुः |
    रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः || 8-17|| Here we have षष्ठी-एकवचनम्।

    कस्माच्च ते न नमेरन्महात्मन्‌ गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
    अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्‌ || 11-37|| Here we have पञ्चमी-एकवचनम्।

    ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
    शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || 14-27|| Here we have षष्ठी-एकवचनम्।

    ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
    ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा || 17-23|| Here we have षष्ठी-एकवचनम्।

    2. The टा-प्रत्ययः is used in तपसा (प्रातिपदिकम् “तपस्”) and in शस्त्रेण (प्रातिपदिकम् “शस्त्र”)
    The derivation is as follows:
    तपस् + टा = तपस् + आ (1-3-7 चुटू, 1-3-9 तस्य लोपः) = तपसा
    शस्त्र + टा = शस्त्र + इन (7-1-12 टाङसिङसामिनात्स्याः) = शस्रेन (6-1-87 आद्गुणः) = शस्त्रेण (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)

    3. The three synonyms (all neuter) of शस्त्रम् are आयुधम्, प्रहरणम् and अस्त्रम्।

    4. पाणिनिना महेश्वरात् माहेश्वर-सूत्राणि सम्प्राप्तानि = पाणिनिना महेश्वरान् माहेश्वर-सूत्राणि सम्प्राप्तानि।

    5. 6-1-73 छे च been used in the संहिता between अ+छेद्य (नञ्-तत्पुरुष-समासः, meaning “which cannot be cut”)
    अ + छेद्य = अ तुँक् + छेद्य (6-1-73 छे च, the ह्रस्व-अकारः gets तुँक्-आगमः which as per 1-1-46 आद्यन्तौ टकितौ comes after the ह्रस्व-अकारः)
    = अ त् + छेद्य (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः)
    = अद् + छेद्य (8-2-39 झलां जशोऽन्ते) = अज् + छेद्य (8-4-40 स्तोः श्चुना श्चुः)
    = अच्छेद्य (8-4-55 खरि च)

    6. By 6-4-137 न संयोगाद्वमन्तात्‌, the अकारः of अन् does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 is निषेध-सूत्रम् to 6-4-134.
    In this example, we have the conjunct “ह्म्” preceding “अन्” – hence 6-4-137 stops 6-4-134.

    7. The intervening letters between the रेफः and नकारः in ब्रह्मणः are अ – अट्-प्रत्याहार:, ह् – अट्-प्रत्याहारः, म् – पुँ (प-वर्ग:) and अ – अट्-प्रत्याहार:।

    8.i. तपसा- through penance
    ii. ब्रह्मणः -of Lord Brahma
    iii. शस्त्रेण- by a weapon
    iv. लोके- in the world

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics