Home » Example for the day » इमान् mAp

इमान् mAp

Today we will look at the form इमान् from श्रीमद्भागवतम् SB 2-6-45.

प्राधान्यतो यानृष आमनन्ति लीलावतारान्पुरुषस्य भूम्नः।
आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान् सुपेशान् ।। २-६-४५ ।।

Gita Press translation “Again, O Nārada, the scriptures have described the chief among the sportful descents of the Lord, and I shall presently narrate those most delightful stories, which dry up the impurities of the ears. Please drink this nectar to your heart’s content.”

‘इदम्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘इदम्’

(1) इदम् + शस् ।

(2) इदम् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा ।

(3) इद अ + अस् । By 7-2-102 त्यदादीनामः , इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.

(4) इद् अ + अस् । By 6-1-97 अतो गुणे , the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(5) इम + अस् । By 7-2-109 दश्च, the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.

(6) इमास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः, when an अक् letter is followed by an अच् of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(7) इमान् । By 6-1-103 तस्माच्छसो नः पुंसि, in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न्।

Questions:

1. Which are the two निषेध-सूत्रे (prohibition rules) for 6-1-102 प्रथमयोः पूर्वसवर्णः ?

2. Please do पदच्छेद: of त इमान् and mention the relevant rules.

3. Please give the one synonym for the word “ऋषि:” (प्रातिपदिकम “ऋषि” masculine) from the अमर-कोश:।
ऋषयः सत्यवचसः ।।२-७-४३।।
(द्वे “ऋषिसामान्यस्य” नाम्नी)

4. How would you say this in Sanskrit?
“Please drink this water.” Use the (passive) verb पीयताम् from the verse.

5. Where does the word इमान् come in Chapter 18 of the गीता?

6. In this example could we have managed without 6-1-102 प्रथमयोः पूर्वसवर्णः (by using 6-1-101 अकः सवर्णे दीर्घः instead in step 6)?

7. In the सूत्रम् 7-2-109 दश्च what is the प्रातिपदिकम् in the term “द:”? Which विभक्ति: has been used?

8. In one of the rules used in this example, the सूत्रम् 8-4-63 शश्छोऽटि has been used. Which one is that?

9. Why didn’t 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply between कर्णकषायशोषान् + अनुक्रमिष्ये ? Which condition was not satisfied?

Easy questions:

Consider the सन्धि-कार्यम् between ऋषे + आमनन्ति। The steps are as follows:
a) ऋषे + आमनन्ति = ऋषय् + आमनन्ति
b) ऋष + आमनन्ति by 8-3-19 लोपः शाकल्यस्य।

1. In step a) Which सूत्रम् was used to get the अय्-आदेश: (in place of the एकार:)?

2. After step b) why doesn’t 6-1-101 अकः सवर्णे दीर्घः apply?


1 Comment

  1. Namaste,

    1. The two निषेध-सूत्रे (prohibition rules) for 6-1-102 प्रथमयोः पूर्वसवर्णः are 6-1-104 नादिचि and 6-1-105 दीर्घाज्जसि च।
    वृत्ति: of 6-1-104 is “आद् इचि न पूर्वसवर्णदीर्घ:।” पूर्वसवर्णदीर्घः does not apply if the first letter (of the अक्-अच् pair) is a (long or short) अ and the second letter is an इच्।

    वृत्तिः of 6-1-105 दीर्घाज्जसि च is “दीर्घाज्जसि इचि च परे न पूर्वसवर्णदीर्घः।” पूर्वसवर्णदीर्घः shall not take place when the जस् affix or an इच् letter follow a long vowel.

    2. The पदच्छेदः is ते, इमान्। The सन्धि-कार्यम् is
    ते + इमान् = तय् + इमान् (6-1-78 एचोऽयवायावः) = त इमान् (8-3-19 लोपः शाकल्यस्य )
    As per 8-2-1 पूर्वत्रासिद्धम् , this यकार-लोप: which occurs in the त्रिपादी section cannot be seen by any earlier rule in the अष्टाध्यायी। Hence 6-1-87 आद्गुणः cannot apply.

    3. The synonym for ऋषिः is सत्यवचाः (प्रातिपदिकम् ‘सत्यवचस्’, masculine)
    Note: The उपधा-दीर्घ: in सत्यवचाः occurs by 6-4-14 अत्वसन्तस्य चाधातोः। (We have not yet studied this सूत्रम् in the class.)

    4. इदम् जलम् पीयताम् = इदं जलं पीयताम्।

    5. The word इमान् (qualifies लोकान्) comes in
    यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते |
    हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते || 18-17||
    Note: The ending नकार: of इमान् was replaced by an अनुनासिक-लकार: as per 8-4-60 तोर्लि।

    6. No we could not have managed without 6-1-102 प्रथमयोः पूर्वसवर्णः (by using 6-1-101 अकः सवर्णे दीर्घः instead in step 6) because 6-1-97 अतो गुणे, would have over-ruled 6-1-101. The meaning of the सूत्रम् 6-1-97 अतो गुणे is as follows: In the place of the letter अ which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.) At the end of step 5, we have the situation इम + अस् । The ending अकार: at the end of the अङ्गम् “इम” is not पदान्त:। Hence in the absence of 6-1-102 प्रथमयोः पूर्वसवर्णः, 6-1-97 अतो गुणे would have applied giving the undesired form इमन्

    7. The प्रातिपदिकम् is ‘द्’। दः is षष्ठी-एकवचनम्। The वृत्तिः of 7-2-109 दश्च is “इदमो दस्य मः स्याद् विभक्तौ।” The दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.
    ‘द्’ is the स्थानी and ‘म्’ is the आदेशः। By 1-1-49 षष्ठी स्थानेयोगा, दः has षष्ठी-विभक्तिः, since it indicates the स्थानी।

    8. In 6-1-103 तस्माच्छसो नः पुंसि।
    The पदच्छेदः of तस्माच्छसो is तस्मात्, शसः। The सन्धि-कार्यम् is
    तस्मात् + शसः = तस्माद् + शसः (8-2-39 झलां जशोऽन्ते) = तस्माज् + शसः (8-4-40 स्तोः श्चुना श्चुः) = तस्माच् + शसः (8-4-55 खरि च) = तस्माच्छसः। (8-4-63 शश्छोऽटि)

    9. The वृत्ति: of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् is “ह्रस्वात् परो यो ङम् तदन्तात् पदादुत्तरस्याचो ङमुडागमो भवति नित्यम् ।”
    When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्। In our case, the vowel (आकारः) preceding the पदान्त-नकार: (at the end of कर्णकषायशोषान्) is not ह्रस्वः, therefore 8-3-32 does not apply.

    Easy Questions:

    1. 6-1-78 एचोऽयवायावः।

    2. Due to the rule 8-2-1 पूर्वत्रासिद्धम्, this dropping of the letter य् which happens in the त्रिपादी section (the last three quarters of the अष्टाध्यायी) is not seen by the rule 6-1-101 अकः सवर्णे दीर्घः which is in the सपादसप्ताध्यायी section. Hence 6-1-101 अकः सवर्णे दीर्घः does not apply. Final form is ऋष आमनन्ति।

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics