Home » Example for the day » राज्ञि mLs

राज्ञि mLs

Today we will look at the form राज्ञि from श्रीमद्वाल्मीकि-रामायणम् ।

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते |
वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः || २-८७-१०||

Gita Press translation “Looking on you alone, my son, do I survive. Rāma with his brother (Lakṣmaṇa) having left (for the forest) and King Daśaratha (your father) having expired, you alone are our protector today.”

‘राजन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘राजन्’

(1) राजन् + ङि ।

(2) राजन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) राज् न् + इ । By 6-4-134 अल्लोपोऽनः, the अकारः of the अन् in the अङ्गम् which has a भ-सञ्ज्ञा is elided. As per 6-4-136 विभाषा ङिश्योः , this operation is optional in this case.

(4) राज्ञि । नकारः changed to ञकारः by 8-4-40 स्तोः श्चुना श्चुः

Questions:

1. What would have been the other final form (using 6-4-136 विभाषा ङिश्योः) in this example?

2. Consider the form “जन्मनि” (सप्तमी-एकवचनम् of the neuter प्रातिपदिकम् “जन्मन्”) in the गीता –
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्‌ || 16-20||
Will there be an optional form (using 6-4-136 विभाषा ङिश्योः) in this case also?

3. Please list the six synonyms for the word राजा (king) as given in the अमर-कोश:।
राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।।२-८-१।।
(इति सप्त “राज्ञ:” नामानि)

4. From which सूत्रम् to which सूत्रम् does पाणिनि: run the “भस्य” अधिकार: in the अष्टाध्यायी? This अधिकार: is a subset of which अधिकार:?

5. Why can’t the भ-सञ्ज्ञा (defined by 1-4-18 यचि भम्) co-exist with the पद-सञ्ज्ञा (defined by 1-4-17 स्वादिष्वसर्वनमस्थाने)?

6. Can you spot a place in Chapter 8 of the गीता where the सूत्रम् 6-4-134 अल्लोपोऽनः has been used?

7. How would you say this in Sanskrit?
“This commentary (is) dull.” Use the प्रातिपदिकम् “मन्द” for “dull.”

8. In the commentary on 8-4-40, the तत्त्वबोधिनी-टीका says “अत्र स्थान्यादेशयोर्यथासङ्ख्यम्। निमित्तकार्यिणोस्तु न, “शात् (८-४-४४)” इति ज्ञापकात्।” Please explain what this means.

Easy questions:

1. Which word in the verse translates to “today”?

2. Where does this word (answer to previous question) come in Chapter 4 of the गीता?


1 Comment

  1. 1. The other final form (using 6-4-136 विभाषा ङिश्योः) in this example would be राजनि।

    2. There is no optional form because of 6-4-137 न संयोगाद्वमन्तात्‌। The वृत्तिः is “वमन्तसंयोगादनोऽकारस्य लोपो न।”
    The अकारः of अन् does not take लोपः (as ordained by 6-4-134), when it follows a conjunct that has वकारः or मकारः as its last member. In “जन्मन्” (= जन्म् + अन्) the “अन्” follows a conjunct that has मकारः as its last member. So when we consider जन्मन् + ङि, we cannot apply 6-4-134 अल्लोपोऽनः at all – hence no question of optionality by 6-4-136. There is only one form जन्मनि।

    3. The six synonyms of राजा are:
    राट् (प्रातिपदिकम् “राज्”, masculine)
    पार्थिवः (प्रातिपदिकम् “पार्थिव”, masculine)
    क्ष्माभृत् (प्रातिपदिकम् “क्ष्माभृत्”, masculine)
    नृपः (प्रातिपदिकम् “नृप”, masculine)
    भूपः (प्रातिपदिकम् “भूप”, masculine)
    महीक्षित् (प्रातिपदिकम् “महीक्षित्”, masculine)

    4. The “भस्य” अधिकारः runs from 6-4-129 to the end of the sixth chapter (that is up to 6-4-175).
    This भस्य-अधिकारः is a subset of अङ्गस्य-अधिकारः which runs from the 6-4-1 to the end of the seventh chapter.

    5. Both 1-4-17 स्वादिष्वसर्वनमस्थाने and 1-4-18 यचि भम् belong to the अधिकारः of 1-4-1 आ कडारादेका संज्ञा, by which a term can have only one सञ्ज्ञा defined in this अधिकार:। So a term may have either भ-सञ्ज्ञा or पद-सञ्ज्ञा but not both.

    6. सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च |
    मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्‌ || 8-12||

    मूर्ध्नि (प्रातिपदिकम् “मूर्धन्”, अत्र सप्तमी-एकवचनम्)
    मूर्धन् + ङि ( 4-1-2 स्वौजसमौट्…) =मूर्धन् + इ ( 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = मूर्ध्नि (6-4-134 अल्लोपोऽनः)
    As per 6-4-136 विभाषा ङिश्योः , this operation by 6-4-134 is optional. The other form would be मूर्धनि।

    7. इदम् व्याख्यानम् मन्दम् = इदं व्याख्यानं मन्दम्।

    8. “अत्र स्थान्यादेशयोर्यथासङ्ख्यम्। निमित्तकार्यिणोस्तु न, “शात् (८-४-४४)” इति ज्ञापकात्।” This means that 1-3-10 यथासंख्यमनुदेशः समानाम् should be applied here only between the स्थानिन: (the terms being replaced) and the आदेशा: (the substitutes) and not between the निमित्तानि (the causes for the operation) and the कार्यिण: (the terms taking the operation.) So स्, त्, थ्, द्, ध् and न् will be replaced respectively by श्, च्, छ्, ज्, झ् and ञ्। But the contact (योग:) can be between स्, त्, थ्, द्, ध् or न् and any one (not necessarily respectively) of श्, च्, छ्, ज्, झ् or ञ्।
    How do we deduce the above interpretation?
    Let us say पाणिनि: intended the contact (योग:) also to be यथासङ्ख्यम् (respectively.) In that case स् would need to contact with श् only, त् with च् only, थ् with छ् only, द् with ज् only, ध् with झ् only and न् with ञ् only.
    But by the सूत्रम् 8-4-44 शात्‌ , पाणिनिः says that 8-4-40 should not be applied in the case of a शकारः followed by तवर्गः। Now, if the contact (योग:) were intended to be यथासङ्ख्यम् (respectively) in the first place, then there would have been no need for पाणिनि: to compose a निषेध-सूत्रम् to stop 8-4-40 in the case of a शकारः followed by तवर्गः। (Since शकार: would already have been required to contact with सकार: only.)
    So the निषेध-सूत्रम् 8-4-44 शात् is the ज्ञापकम् (indication/hint) that पाणिनि: does not intend the contact (योग:) to be necessarily यथासंख्यम् in 8-4-40 स्तोः श्चुना श्चुः।

    Easy questions:

    1. अद्य translates to “today.”

    2. स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः |
    भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्‌ || 4-3||

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics