Home » Example for the day » अक्ष्णः n-Ab-s

अक्ष्णः n-Ab-s

Today we will look at the form अक्ष्णः from श्रीमद्भागवतम् SB 3-12-24

पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर्ऋषिः ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ।। ३-१२-२४ ।।

Gita Press translation “Pulaha emanated from his navel, the sage Pulatsya from his ears, Aṅgirā from his mouth, Atri from his eyes and Marīci came out of his mind.”

‘अक्षि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is पञ्चमी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अक्षि’.

(1) अक्षि + ङसिँ ।

(2) अक्षि + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) अक्ष् अनँङ् + अस् । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः , when a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्) follows, the bases अस्थि, दधि, सक्थि and अक्षि get the अनँङ् replacement, which has the उदात्तः accent.

(4) अक्ष् अन् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अक्ष् न् + अस् । By 6-4-134 अल्लोपोऽनः , the अकारः of the अन् in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.

(6) अक्ष्नः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(7) अक्ष्णः । The letter न् is replaced by ण् by 8-4-1 रषाभ्यां नो णः समानपदे

Questions:

1. Could we have used 8-4-41 ष्टुना ष्टुः। (instead of 8-4-1) in step 7 to get the same result?

2. Please list the five synonyms for the word “कर्ण:” (प्रातिपदिकम् “कर्ण” masculine) meaning “ear” as given in the अमर-कोश:।
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ।।२-६-९४।।
(इति षट् “कर्णस्य” नामानि)

3. With regard to the word कर्णयो: the commentator says “पञ्चम्यर्थे सप्तमी।” What does this mean?

4. How would you say this in Sanskrit?
“The two long ears of the sage.” Use the प्रातिपदिकम् “दीर्घ” for “long.”

5. Why didn’t the अनङ्-आदेश: replace the entire अङ्गम् “अक्षि” in step 3 as per 1-1-55 अनेकाल्शित्सर्वस्य ?

6. In this example, the अङ्गम् “अक्षि” has:
a) पद-सञ्ज्ञा b) भ-सञ्ज्ञा c) Neither भ-सञ्ज्ञा nor पद-सञ्ज्ञा d) Both भ-सञ्ज्ञा and पद-सञ्ज्ञा

7. Where is the सूत्रम् 7-3-104 ओसि च used in this verse?

8. In the absence of 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः which सूत्रम् would have applied to give which incorrect form?

Easy questions:

1. Which सूत्रम् was used to get मनसो + अभवत् = मनसोऽभवत् ?

2. Where does the word मरीचि: come in the गीता ?


1 Comment

  1. Questions:

    1. Could we have used 8-4-41 ष्टुना ष्टुः। (instead of 8-4-1) in step 7 to get the same result?
    A. It is true that 8-4-41 ष्टुना ष्टुः could have also been used to change the नकार: to a णकार:। But as per 8-2-1 पूर्वत्रासिद्धम्, 8-4-41 ष्टुना ष्टुः doesn’t get a chance to apply because it has to wait for 8-4-1 रषाभ्यां नो णः समानपदे (which is an earlier rule in the त्रिपादी section.)

    2. Please list the five synonyms for the word “कर्ण:” (प्रातिपदिकम् “कर्ण” masculine) meaning “ear” as given in the अमर-कोश:।
    कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ।।२-६-९४।।
    (इति षट् “कर्णस्य” नामानि)
    A. The five synonyms for the word “कर्ण:” are-
    शब्दग्रहः (प्रातिपदिकम् “शब्दग्रह”, masculine)
    श्रोत्रम् (प्रातिपदिकम् “श्रोत्र”, neuter)
    श्रुतिः (प्रातिपदिकम् “श्रुति”, feminine)
    श्रवणम् (प्रातिपदिकम् “श्रवण”, neuter)
    श्रवः (प्रातिपदिकम् “श्रव”, masculine)

    3. With regard to the word कर्णयो: the commentator says “पञ्चम्यर्थे सप्तमी।” What does this mean?
    A. It means that even though the विभक्तिः that is used in the श्लोक: is सप्तमी, we should take the meaning as though it is पञ्चमी। The correct grammatical usage would have been कर्णाभ्याम्।

    4. How would you say this in Sanskrit?
    “The two long ears of the sage.” Use the प्रातिपदिकम् “दीर्घ” for “long.”
    A. ऋषेः, दीर्घौ , कर्णौ = ऋषेर्दीर्घौ कर्णौ ।

    5. Why didn’t the अनङ्-आदेश: replace the entire अङ्गम् “अक्षि” in step 3 as per 1-1-55 अनेकाल्शित्सर्वस्य ?
    A. Because of 1-1-53 ङिच्च। The वृत्ति: is “ङिदनेकालप्यन्त्यस्यैव स्यात्” । A ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted. Here अनँङ् is a ङित्

    6. In this example, the अङ्गम् “अक्षि” has:
    a) पद-सञ्ज्ञा b) भ-सञ्ज्ञा c) Neither भ-सञ्ज्ञा nor पद-सञ्ज्ञा d) Both भ-सञ्ज्ञा and पद-सञ्ज्ञा

    A. Only b) भ-सञ्ज्ञा । Both 1-4-17 स्वादिष्वसर्वनमस्थाने and 1-4-18 यचि भम् belong to the अधिकारः of 1-4-1 आ कडारादेका संज्ञा, by which a term can have only one सञ्ज्ञा defined in this अधिकार:। So a term may have either भ-सञ्ज्ञा or पद-सञ्ज्ञा but not both. When the conditions for the अङ्गम् to have पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने and भ-सञ्ज्ञा by 1-4-18 यचि भम् exist, it only gets भ-सञ्ज्ञा by 1-4-2 विप्रतिषेधे परं कार्यम् since 1-4-18 is a later rule. Not only that, but 1-4-18 applies in a sub-domain of 1-4-17. So if it is not given a chance to apply in its sub-domain, it will never apply.

    7. Where is the सूत्रम् 7-3-104 ओसि च used in this verse?
    A. कर्णयोः (प्रातिपदिकम् “कर्ण”, अत्र सप्तमी-द्विवचनम्)
    कर्ण + ओस् (4-1-2 स्वौजसमौट्…) = कर्णे +ओस् (7-3-104 ओसि च) = कर्णयोस् (6-1-78 एचोऽयवायावः) = कर्णयोः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    8. In the absence of 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः which सूत्रम् would have applied to give which incorrect form?
    A. In the absence of 7-1-75, 7-1-73 इकोऽचि विभक्तौ would have applied giving the undesired form अक्षिणः

    Easy questions:

    1. Which सूत्रम् was used to get मनसो + अभवत् = मनसोऽभवत् ?
    6-1-109 एङः पदान्तादति।

    2. Where does the word मरीचि: come in the गीता ?
    आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्‌ |
    मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || 10-21||

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics