Home » Example for the day » जगत्पते m-Voc-s

जगत्पते m-Voc-s

Today we will look at the form जगत्पते from श्रीमद्भागवतम् SB 7-3-6

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ।
धात्रे विज्ञापयामासुर्देवदेव जगत्पते ।। 7-3-6 ।।
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः । 7-3-7 first half

Gita Press translation “Scorched, by that fire, the gods left heaven and went to the realm of Brahmā and submitted to the creator (as follows): – “Tormented by the asceticism of Hiraṇyakaśipu (the chief of demons), O god of gods, O lord of the universe, we can no longer stay in heaven.” “

‘जगत्पति’ gets प्रातिपदिकसंज्ञा by >1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे सम्बोधने प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘जगत्पति’.

(1) जगत्पति + सुँ । Here the सुँ-प्रत्यय: gets the designation सम्बुद्धि: (which is required to apply 7-3-108) by 2-3-49 एकवचनं संबुद्धिः

(2) जगत्पते + सुँ । गुणादेशः of the ending इकारः of the अङ्गम् by 7-3-108 ह्रस्वस्य गुणः

(3) जगत्पते + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) जगत्पते । सकार-लोप: by 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः ।

Questions:

1. Where does the phrase “देवदेव जगत्पते” come in the गीता?

2. Does the term “जगत्पति” have the घि-सञ्ज्ञा? Does the term “पति” on its own (not in a समास:) have the घि-सञ्ज्ञा?

3. The अमर-कोश: gives nineteen synonyms for the word “बह्मा” (प्रातिपदिकम् “ब्रह्मन्” – masculine in this meaning.) One of them is धाता (प्रातिपदिकम् “धातृ” – adjective, here masculine) which is used in this example in the form धात्रे (चतुर्थी-एकवचनम्). Can you list the other eighteen?
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः।
हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ।।१-१-१६।।
धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासन:।
स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधि: ।।१-१-१७।।
(इति विंशति: “ब्रह्मण:” नामानि)

4. How do you say this in Sanskrit?
“A child tormented by fever.” – Use the प्रातिपदिकम् “शिशु” for child and “ज्वरा” for fever.

5. As we have seen in previous examples, the त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the त्वा-प्रत्यय:। (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word त्यक्त्वा which comes from the धातु: “त्यज्” . Who are the doers of this action? Which word in the verse gives us the second (later) action?

6. Where is the सूत्रम् 6-1-107 अमि पूर्वः used in this verse? How about 6-1-102 प्रथमयोः पूर्वसवर्णः ?

7. What is the name of the आचार्य: who wrote the highly regarded commentary भाष्य-प्रदीप: (or simply प्रदीप:) on the महाभाष्यम् ? (Answer to this and similar questions can be found in Prof. Abhyankar’s “Dictionary of Sanskrit Grammar.”)
a) भट्टोजि-दीक्षित: b) सायणाचार्य: c) कैयट: d) कात्यायन: e) नागेशभट्ट: f) भागुरि:

8. Where does पाणिनि: define the अङ्ग-सञ्ज्ञा ?

Easy questions:

1. Which word in the verse translates to “the gods”?

2. Which सूत्रम् is used to get the following?
“दैत्य + इन्द्र” = “दैत्येन्द्र”


2 Comments

  1. 1. Where does the phrase “देवदेव जगत्पते” come in the गीता?
    A. स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
    भूतभावन भूतेश देवदेव जगत्पते || 10-15||

    2. Does the term “जगत्पति” have the घि-सञ्ज्ञा? Does the term “पति” on its own (not in a समास:) have the घि-सञ्ज्ञा?
    A. Yes, जगत्पति gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि। The प्रातिपदिकम् ‘पति’ does not get घि-सञ्ज्ञा when it is not a part of a समासः due to the नियम-सूत्रम् 1-4-8 पतिः समास एव।

    3. The अमर-कोश: gives nineteen synonyms for the word “बह्मा” (प्रातिपदिकम् “ब्रह्मन्” – masculine in this meaning.) One of them is धाता (प्रातिपदिकम् “धातृ” – adjective, here masculine) which is used in this example in the form धात्रे (चतुर्थी-एकवचनम्). Can you list the other eighteen?
    ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः।
    हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ।।१-१-१६।।
    धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासन:।
    स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधि: ।।१-१-१७।।
    (इति विंशति: “ब्रह्मण:” नामानि)

    A. The other synonyms (all masculine) of बह्मा and धाता are:
    आत्मभूः (प्रातिपदिकम् “आत्मभू”)
    सुरज्येष्ठः (प्रातिपदिकम् “सुरज्येष्ठ”)
    परमेष्ठी (प्रातिपदिकम् “परमेष्ठिन्”)
    पितामहः (प्रातिपदिकम् “पितामह”)
    हिरण्यगर्भः (प्रातिपदिकम् “हिरण्यगर्भ”)
    लोकेशः (प्रातिपदिकम् “लोकेश”)
    स्वयंभूः (प्रातिपदिकम् “स्वयंभू”)
    चतुराननः (प्रातिपदिकम् “चतुरानन”)
    अब्जयोनिः (प्रातिपदिकम् “अब्जयोनि”)
    द्रुहिणः (प्रातिपदिकम् “द्रुहिण”)
    विरिञ्चिः (प्रातिपदिकम् “विरिञ्चि”)
    कमलासनः (प्रातिपदिकम् “कमलासन”)
    स्रष्टा (प्रातिपदिकम् “स्रष्टृ”)
    प्रजापतिः (प्रातिपदिकम् “प्रजापति”)
    वेधाः (प्रातिपदिकम् “वेधस्”)
    विधाता (प्रातिपदिकम् “विधातृ”)
    विश्वसृट् (प्रातिपदिकम् “विश्वसृज्”)
    विधिः (प्रातिपदिकम् “विधि”)

    4. How do you say this in Sanskrit?
    “A child tormented by fever.” – Use the प्रातिपदिकम् “शिशु” for child and “ज्वरा” for fever.
    A.
    ज्वरया, तप्तः, शिशुः = ज्वरया तप्तः शिशुः।
    अथवा
    ज्वरया पीडित: शिशुः।

    5. As we have seen in previous examples, the त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the त्वा-प्रत्यय:। (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word त्यक्त्वा which comes from the धातु: “त्यज्” . Who are the doers of this action? Which word in the verse gives us the second (later) action?
    A. सुराः are the doers of the action. ययुः – is the word that gives us their later action which means “went.”

    6. Where is the सूत्रम् 6-1-107 अमि पूर्वः used in this verse? How about 6-1-102 प्रथमयोः पूर्वसवर्णः ?
    A. The सूत्रम् 6-1-107 अमि पूर्वः is used in the word ब्रह्मलोकम्।
    ब्रह्मलोक+ अम् (द्वितीया-एकवचनम्) = ब्रह्मलोकम् (6-1-107 अमि पूर्वः।)

    6-1-102 प्रथमयोः पूर्वसवर्णः is used in सुराः (प्रातिपदिकम् ‘सुर’, प्रथमा-बहुवचनम्)
    सुर + जस् = सुर + अस् (1-3-7 चुटू, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः)
    = सुरास् (6-1-102 प्रथमयोः पूर्वसवर्णः) = सुराः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)
    Similarly in तप्ताः (प्रातिपदिकम् ‘तप्त’, प्रथमा-बहुवचनम्)

    7. What is the name of the आचार्य: who wrote the highly regarded commentary भाष्य-प्रदीप: (or simply प्रदीप:) on the महाभाष्यम् ? (Answer to this and similar questions can be found in Prof. Abhyankar’s “Dictionary of Sanskrit Grammar.”)
    a) भट्टोजि-दीक्षित: b) सायणाचार्य: c) कैयट: d) कात्यायन: e) नागेशभट्ट: f) भागुरि:
    A. कैयटः

    8. Where does पाणिनि: define the अङ्ग-सञ्ज्ञा?
    A. 1-4-13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्। When an affix is prescribed to come after a term, then the word form starting with that term up to the affix is said to be the अङ्गम् (base) in relation to that affix.

  2. Questions:
    1. Where does the phrase “देवदेव जगत्पते” come in the गीता?
    Chapter 10 verse 15
    स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
    भूतभावन भूतेश देवदेव जगत्पते || 10-15||

    2. Does the term “जगत्पति” have the घि-सञ्ज्ञा? Does the term “पति” on its own (not in a समास:) have the घि-सञ्ज्ञा?
    According to 1-4-8 पतिः समास एव the term “पति” on its own does not have घि-सञ्ज्ञा but has घि-सञ्ज्ञा in a समास: so “जगत्पति” has the घि-सञ्ज्ञा ।

    3. The अमर-कोश: gives nineteen synonyms for the word “बह्मा” (प्रातिपदिकम् “ब्रह्मन्” – masculine in this meaning.) One of them is धाता (प्रातिपदिकम् “धातृ” – adjective, here masculine) which is used in this example in the form धात्रे (चतुर्थी-एकवचनम्). Can you list the other eighteen?
    ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः।
    हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ।।१-१-१६।।
    धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासन:।
    स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधि: ।।१-१-१७।।
    (इति विंशति: “ब्रह्मण:” नामानि)

    The प्रातिपदिकानि (all used in the masculine) are as follows:
    ब्रह्मन् , आत्मभू , सुरज्येष्ठ , परमेष्ठिन् , पितामह , हिरण्यगर्भ , लोकेश , स्वयम्भू , चतुरानन , अब्जयोनि , द्रुहिण , विरिञ्चि , कमलासन , स्रष्टृ , प्रजापति , वेधस् , विधातृ , विश्वसृज् , विधि ।

    4. How do you say this in Sanskrit?
    “A child tormented by fever.” – Use the प्रातिपदिकम् “शिशु” for child and “ज्वरा” for fever.
    ज्वरया पीडितः शिशुः।

    5. As we have seen in previous examples, the त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the त्वा-प्रत्यय:। (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word त्यक्त्वा which comes from the धातु: “त्यज्” . Who are the doers of this action? Which word in the verse gives us the second (later) action?

    All the सुराः (demigods) are the doers of the action. Having left (त्यक्त्वा) heaven they went (ययुः ) to the planet of Lord Brahmā. The later action is ययुः (went).

    6. Where is the सूत्रम् 6-1-107 अमि पूर्वः used in this verse? How about 6-1-102 प्रथमयोः पूर्वसवर्णः ?

    In ब्रह्मलोकम् (realm of Brahmā) द्वितीया-एकवचनम् 6-1-107 अमि पूर्वः is used।
    ब्रह्मलोक + अम् = ब्रह्मलोक् “अ” “अ” म् = ब्रह्मलोकम् (6-1-107 अमि पूर्वः।)

    6-1-102 प्रथमयोः पूर्वसवर्णः was applied in forming तप्ताः
    तप्त + जस् = तप्त + अस् (1-3-7 चुटू, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः) = तप्तास् (6-1-102 प्रथमयोः पूर्वसवर्णः।)
    तप्ताः (रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः)
    Also in सुराः।

    7. What is the name of the आचार्य: who wrote the highly regarded commentary भाष्य-प्रदीप: (or simply प्रदीप:) on the महाभाष्यम् ? (Answer to this and similar questions can be found in Prof. Abhyankar’s “Dictionary of Sanskrit Grammar.”)
    a) भट्टोजि-दीक्षित: b) सायणाचार्य: c) कैयट: d) कात्यायन: e) नागेशभट्ट: f) भागुरि:
    c) कैयट:

    8. Where does पाणिनि: define the अङ्ग-सञ्ज्ञा ?
    1-4-13 यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।

    Easy questions:
    1. Which word in the verse translates to “the gods”?
    सुराः ।

    2. Which सूत्रम् is used to get the following?
    “दैत्य + इन्द्र” = “दैत्येन्द्र”
    6-1-87 आद्गुणः ।

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics