Home » Example for the day » निशाचरचमूः fNs

निशाचरचमूः fNs

Today we will look at the form निशाचरचमूः from श्रीरामरक्षास्तोत्रम्।

रामो राजमणिः सदा विजयते रामं रमेशं भजे।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।। ३७-first half

“Srī Rāma, who is a jewel among kings, is always victorious. I worship Srī Rāma, the consort of Lakshmī. I bow to that Rāma, by whom the rākṣasa army was annihilated.”

‘निशाचरचमू’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “निशाचरचमू”.

(1) निशाचरचमू + सुँ ।

(2) निशाचरचमू + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।.

(3) निशाचरचमूः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. The प्रथमा-एकवचनम् of an ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् like “नदी” is नदी – no विसर्ग: at the end. On the other hand the प्रथमा-एकवचनम् of an ऊकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् like “चमू” is चमू:। Which सूत्रम् causes the difference?

2. Please do पदच्छेद: of निशाचरचमू रामाय and mention the relevant rules.

3. Where is the प्रातिपदिकम् “चमू” used in the गीता?

4. The अमरकोश: gives ten synonyms for the word सेना (army.) One of them is चमू:। Can you list the other nine?
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः।
वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ।।२-८-७८।।
(इति एकादश “सेनाया:” नामानि।)

5. How would you say this in Sanskrit?
“Four chariots (use the प्रातिपदिकम् “रथ”) in front (use the प्रातिपदिकम् “अग्र”) of a small army.”

6. There is one सर्वनाम-शब्द: in the verse. Which one is it?

7. The declension of an अकारान्त-सर्वनाम-शब्द: (like “सर्व”) in the masculine differs from that of राम-शब्द: in five places. Which are they and which rules cause the difference?

8. Where has the सूत्रम् 7-3-102 सुपि च been used in this verse?

Easy questions:

1. Which सूत्रम् was used in the following?
a) रमा + ईश: = रमेश:
b) सती + ईश: = सतीश:
c) रामेण + अभिहता = रामेणाभिहता

2. Which word in the verse translates to “always”?


3 Comments

  1. Namaste SatishJi,

    5. How would you say this in Sanskrit?
    “Four chariots (use the प्रातिपदिकम् “रथ”) in front (use the प्रातिपदिकम् “अग्र”) of a small army.”
    अल्पाया: सेनाया: अग्रे चत्वारः रथाः = अल्पाया: सेनाया अग्रे चत्वारो रथा:।

    6. There is one सर्वनाम-शब्द: in the verse. Which one is it?
    तस्मै

    1. Which सूत्रम् was used in the following?
    a) रमा + ईश: = रमेश:
    6-1-87 आद्गुणः।
    b) सती + ईश: = सतीश:
    6-1-101 अकः सवर्णे दीर्घः।
    c) रामेण + अभिहता = रामेणाभिहता
    6-1-101 अकः सवर्णे दीर्घः।

    2. Which word in the verse translates to “always”?
    सदा

    kalyani.

  2. 1. The प्रथमा-एकवचनम् of an ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् like “नदी” is नदी – no विसर्ग: at the end. On the other hand the प्रथमा-एकवचनम् of an ऊकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् like “चमू” is चमू:। Which सूत्रम् causes the difference?
    – The सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। makes the difference. Satishji’s notes: A single letter affix सुँ, ति or सि is dropped following a base ending in a consonant or in the long feminine affix ङी or आप्. This rule will not apply to an ऊकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् ।

    2. Please do पदच्छेद: of निशाचरचमू रामाय and mention the relevant rules.

    पदच्छेदः is निशाचरचमूः , रामाय
    निशाचरचमूस् + रामाय
    = निशाचरचमूरुँ + रामाय (8-2-66 ससजुषो रुः)
    = निशाचरचमूर् + रामाय (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = निशाचरचमू + रामाय (8-3-14 रो रि )
    = निशाचरचमू रामाय (6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः, there is no change here since the अण् preceding the रेफः (ऊकारः of चमू ) , is already दीर्घः।)

    3. Where is the प्रातिपदिकम् “चमू” used in the गीता?
    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌ |
    व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || 1-3||

    4. The अमरकोश: gives ten synonyms for the word सेना (army.) One of them is चमू:। Can you list the other nine?
    ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः।
    वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ।।२-८-७८।।
    (इति एकादश “सेनाया:” नामानि।)

    The nine synonyms of चमूः (प्रातिपदिकम् ‘चमू’, feminine) and सेना (प्रातिपदिकम् ‘सेना’, feminine) are:
    ध्वजिनी (प्रातिपदिकम् ‘ध्वजिनी’, feminine)
    वाहिनी (प्रातिपदिकम् ‘वाहिनी’, feminine)
    पृतना (प्रातिपदिकम् ‘पृतना’, feminine)
    अनीकिनी (प्रातिपदिकम् ‘अनीकिनी’, feminine)
    वरूथिनी (प्रातिपदिकम् ‘वरूथिनी’, feminine)
    बलम् (प्रातिपदिकम् ‘बल’, neuter)
    सैन्यम् (प्रातिपदिकम् ‘सैन्य’, neuter)
    चक्रम् (प्रातिपदिकम् ‘चक्र’, neuter)
    अनीकम् (प्रातिपदिकम् ‘अनीक’, masculine or neuter)

    6. There is one सर्वनाम-शब्द: in the verse. Which one is it?
    तस्मै
    प्रातिपदिकम् “तद्” – पुंलिङ्गे चत्रुथी-एकवचनम्।

    7. The declension of an अकारान्त-सर्वनाम-शब्द: (like “सर्व”) in the masculine differs from that of राम-शब्द: in five places. Which are they and which rules cause the difference?

    i. प्रथमा-बहुवचनम् ‘7-1-17 जसः शी ।’ causes the difference
    राम + जस् = राम + अस् (1-3-7 चुटू, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः) = रामास् (6-1-102 प्रथमयोः पूर्वसवर्णः) = रामाः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)
    सर्व + जस् = सर्व + शी ( 7-1-17 जसः शी ) = सर्व + ई (1-3-8 लशक्वतद्धिते) = सर्वे (6-1-87 आद् गुण:)

    ii. चतुर्थी-एकवचनम् ‘7-1-14 सर्वनाम्नः स्मै ।’ causes the difference
    राम + ङे = राम + य (7-1-13 ङेर्यः ) = रामाय (7-3-102 सुपि च )
    सर्व + ङे = सर्वस्मै (7-1-14 सर्वनाम्नः स्मै)

    iii. पञ्चमी-एकवचनम् ‘7-1-15 ङसिङ्योः स्मात्स्मिनौ ।’ causes the difference
    राम + ङसिँ = राम + आत् (7-1-12 टाङसिङसामिनात्स्याः) = रामात् (6-1-101 अकः सवर्णे दीर्घः)
    सर्व + ङसिँ = सर्वस्मात् (7-1-15 ङसिङ्योः स्मात्स्मिनौ)

    iv. षष्ठी-बहुवचनम् ‘7-1-52 आमि सर्वनाम्नः सुट् ।’ causes the difference
    राम + आम् = राम + नुँट् आम् (7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ ) = राम + नाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = रामानाम् (6-4-3 नामि) = रामाणाम् (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि )
    सर्व + आम् = सर्व + सुँट् आम् (7-1-52 आमि सर्वनाम्नः सुट्, 1-1-46 आद्यन्तौ टकितौ ) = सर्व + साम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = सर्वे + साम् (7-3-103 बहुवचने झल्येत्‌) = सर्वेषाम् (8-3-59 आदेशप्रत्यययोः)

    v. सप्तमी-एकवचनम् ‘7-1-15 ङसिङ्योः स्मात्स्मिनौ ।’ causes the difference
    राम + ङि = राम + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = रामे (6-1-87 आद् गुण:)
    सर्व + ङि = सर्वस्मिन् (7-1-15 ङसिङ्योः स्मात्स्मिनौ)

    8. Where has the सूत्रम् 7-3-102 सुपि च been used in this verse?
    The सूत्रम् 7-3-102 सुपि च is applied in the word रामाय। The विवक्षा here is चतुर्थी-एकवचनम् ।
    राम + ङे (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् )
    = राम + य (7-1-13 ङेर्यः)
    = रामाय (7-3-102 सुपि च)

    Satishji, Thanks for your help!

  3. Questions:

    1. The प्रथमा-एकवचनम् of an ईकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् like “नदी” is नदी – no विसर्ग: at the end. On the other hand the प्रथमा-एकवचनम् of an ऊकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् like “चमू” is चमू:। Which सूत्रम् causes the difference?

    6-1-68 हल्ङ्याब्भ्यो दीर्घात् सूतिस्यपृक्तं हल् ।

    2. Please do पदच्छेद: of निशाचरचमू रामाय and mention the relevant rules.

    The पदच्छेदः is निशाचरचमूः , रामाय
    [ निशाचरचमू gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “निशाचरचमू” .
    राम gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is चतुर्थी-एकवचनम्।
    निशाचरचमू + सुँ =निशाचरचमू + स् ( अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)]
    So we now have …
    निशाचरचमूस् + रामाय = निशाचरचमूरुँ + रामाय (8-2-66 ससजुषो रुः)
    = निशाचरचमूर् + रामाय (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = निशाचरचमू + रामाय (8-3-14 रो रि )
    = निशाचरचमू रामाय (6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः। No change because the ending ऊकार: of “निशाचरचमू” is already दीर्घ:।)

    3. Where is the प्रातिपदिकम् “चमू” used in the गीता?
    Chapter 1 verse 3 चमूम्
    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
    व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || 1-3||

    चमूम् – द्वितीया-एकवचनम् ।

    4. The अमरकोश: gives ten synonyms for the word सेना (army.) One of them is चमू:। Can you list the other nine?
    ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः।
    वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ।।२-८-७८।।
    (इति एकादश “सेनाया:” नामानि।)

    The synonyms are :
    ध्वजिनी, वाहिनी, सेना, पृतना, अनीकिनी, वरूथिनी, बलम्, सैन्यम्, चक्रम्, अनीक:/अनीकम्।
    The first six are feminine, next three neuter and the last one is masculine/neuter. (“अस्त्रियाम्” means not in the feminine – which means masculine/neuter.)

    5. How would you say this in Sanskrit?
    “Four chariots (use the प्रातिपदिकम् “रथ”) in front (use the प्रातिपदिकम् “अग्र”) of a small army.”
    अल्पाया: सेनाया: अग्रे चत्वारः रथाः (सन्ति)। After सन्धि: we get – अल्पायास्सेनाया अग्रे चत्वारो रथाः (सन्ति)।

    6. There is one सर्वनाम-शब्द: in the verse. Which one is it?
    तस्मै प्रातिपदिकम् ‘तद्’, अत्र पुंलिङ्गे चतुर्थी-एकवचनम् ।

    7. The declension of an अकारान्त-सर्वनाम-शब्द: (like “सर्व”) in the masculine differs from that of राम-शब्द: in five places. Which are they and which rules cause the difference?

    1. प्रथमा-बहुवचनम् । रामाः, सर्वे (7-1-17 जसः शी)
    2. चतुर्थी-एकवचनम् । रामाय, सर्वस्मै (7-1-14 सर्वनाम्नः स्मै)
    3. पञ्चमी-एकवचनम् । रामात् , सर्वस्मात् (7-1-15 ङसिङ्योः स्मात्स्मिनौ )
    4. षष्ठी-बहुवचनम् । रामाणाम् , सर्वेषाम् (7-1-52 आमि सर्वनाम्नः सुँट् )
    5. सप्तमी-एकवचनम् । रामे , सर्वस्मिन् (7-1-15 ङसिङ्योः स्मात्स्मिनौ )

    8. Where has the सूत्रम् 7-3-102 सुपि च been used in this verse?
    रामाय
    राम + ङे (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ।)
    राम + य ( 7-1-13 ङेर्यः )
    रामाय ( 7-3-102 सुँपि च Note: By 1-1-55 स्थानिवदादेशोऽनल्विधौ the आदेश: “य” which came in place of a सुँप्-प्रत्यय: (ङे) is also considered a सुँप्-प्रत्यय:। This is required in order for 7-3-102 to apply.)

    Easy questions:

    1. Which सूत्रम् was used in the following?
    a) रमा + ईश: = रमेश:
    6-1-87 आद्गुणः
    b) सती + ईश: = सतीश:
    6-1-101 अकः सवर्णे दीर्घः
    c) रामेण + अभिहता = रामेणाभिहता
    6-1-101 अकः सवर्णे दीर्घः।

    2. Which word in the verse translates to “always”?
    सदा

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics