Home » Example for the day » धातः m-Voc-s

धातः m-Voc-s

Today we will look at the form धातः from श्रीमद्भागवतम् SB 6-9-32

यत्ते गतीनां तिसृणामीशितुः परमं पदम्।
नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ।। ६-९-३२ ।।

Gita Press translation “No one born after creation, O Lord, is fit to know Your highest essence (absolute nature), which lies beyond the three courses (of Sattva, Rajas and Tamas), You being their Controller.”

‘धातृ’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is पुंलिङ्गे सम्बोधनम् एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘धातृ’.

(1) धातृ + सुँ । ‘सुँ’ gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। .

(2) धातर् + सुँ । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः‌ , there comes a गुणादेश: in place of the ending ऋकार: of the अङ्गम्। By 1-1-2 अदेङ् गुणः ‌ and 1-1-51 उरण् रपरः ‌ the आदेश: is “अर्”।

(3) धातर् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) धातर् । सकार-लोप: by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

(5) धातः । रेफः is replaced by a विसर्गः by 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Why didn’t 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च apply to do the अनँङ्-आदेश: after step 1?

2. Why didn’t 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् apply to do the उपधादीर्घ: after step 2?

3. Why did we chose to apply 7-3-110 ऋतो ङिसर्वनामस्थानयोः instead of 7-3-108 ह्रस्वस्य गुणः in step 2?

4. Where does पाणिनि: define the अपृक्त-सञ्ज्ञा?

5. Should we be mentioning 1-3-4 न विभक्तौ तुस्माः at step 3 to stop the इत्-सञ्ज्ञा for the सकार: of the सुँ-प्रत्यय:?

6. Why didn’t the सूत्रम् 6-4-3 नामि apply to make a दीर्घ: for the ऋकार: in the form तिसृणाम् ?

7. Can you spot another ऋकारान्त-प्रातिपदिकम् in the verse?

8. How would you say this in Sanskrit?
“The professor (use the प्रातिपदिकम् “प्राचार्य”) is fit to know the answer to the question.”
For “fit to know” use वेदितुमर्हति (वेदितुम् + अर्हति) from the verse.

9. Which word in the verse has समानाधिकरणम् with “गतीनाम्” ?

Easy questions:

1. Which सञ्ज्ञा is defined by पाणिनि: in the first सूत्रम् of the अष्टाध्यायी?

2. Can you spot where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used in the verse?


2 Comments

  1. 1. 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च will apply only when a non-सम्बुद्धिः affix follows.
    The वृत्ति: of 7-1-94 is “ऋदन्तानाम् उशनसादीनां चानँङ् स्यादसम्बुद्धौ सौ ।” ऋत् (short ऋ) ending terms, as well as the terms उशनस्, पुरुदंसस् and अनेहस् get the अनँङ् replacement when the सुँ suffix, that is not सम्बुद्धिः, follows. In the example, we do have सम्बुद्धि: following so 7-1-94 will not apply

    2. The वृत्ति: of 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् is “अबादीनामुपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने”। Only when सर्वनामस्थानम् affix that is not सम्बुद्धिः follows, the penultimate vowel gets दीर्घः। In the example, we do have सम्बुद्धि: following so 6-4-11 will not apply

    3. By 1-4-2 विप्रतिषेधे परं कार्यम् , 7-3-110 ऋतो ङिसर्वनामस्थानयोः takes precedence over 7-3-108 ह्रस्वस्य गुणः।

    4. In 1-2-41 अपृक्त एकाल् प्रत्ययः । वृत्ति: “एकाल् प्रत्यय: य:, सोऽपृक्तसंज्ञ: स्यात्”।

    6. Because of the निषेध-सूत्रम् 6-4-4 न तिसृचतसृ , the elongation (दीर्घः) of a vowel, ordained (by 6-4-3 नामि) when the affix नाम् follows, does not happen in the case of तिसृ and चतसृ।

    8. प्राचार्य:, प्रश्नस्य, उत्तरम् , वेदितुम् , अर्हति = प्राचार्यः प्रश्नस्योत्तरं वेदितुमर्हति ।

    9.तिसृणाम्

  2. Questions:
    1. Why didn’t 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च apply to do the अनँङ्-आदेश: after step 1?
    The अनुवृत्ति: of “असम्बुद्धौ” comes from 7-1-92 सख्युरसम्बुद्धौ in to 7-1-94. In our example we do have सम्बुद्धिः following and hence we cannot apply 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च to do the अनँङ्-आदेश: ।

    2. Why didn’t 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् apply to do the उपधादीर्घ: after step 2?

    The entire सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ comes as अनुवृत्ति: in to 6-4-11. Thus 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् will only apply when सम्बुद्धिभिन्न-सर्वनामस्थान-प्रत्ययः follows. In our example we do have सम्बुद्धिः following and hence we cannot apply 6-4-11.

    3. Why did we chose to apply 7-3-110 ऋतो ङिसर्वनामस्थानयोः instead of 7-3-108 ह्रस्वस्य गुणः in step 2?
    The conditions for applying 7-3-108 ह्रस्वस्य गुणः as well as 7-3-110 ऋतो ङिसर्वनामस्थानयोः were satisfied (since we have a ऋकार: – which is also a ह्रस्व: at the end of the अङ्गम्). But 7-3-110 is परकार्यम् (a later rule in the अष्टाध्यायी) to 7-3-108. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, 7-3-110 was given precedence.

    4. Where does पाणिनि: define the अपृक्त-सञ्ज्ञा?
    1-2-41 अपृक्त एकाल् प्रत्ययः। – An affix which has only one letter gets the designation अपृक्त:।

    5. Should we be mentioning 1-3-4 न विभक्तौ तुस्माः at step 3 to stop the इत्-सञ्ज्ञा for the सकार: of the सुँ-प्रत्यय:?
    No. In the case of सुँ-प्रत्ययः , the सकारः is not अन्त्य-हल्। (The उँकारः is अन्त्य: – ending letter.) Therefore it never gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। So we do not need 1-3-4 न विभक्तौ तुस्माः to prevent इत्-सञ्ज्ञा।

    6. Why didn’t the सूत्रम् 6-4-3 नामि apply to make a दीर्घ: for the ऋकार: in the form तिसृणाम् ?
    Because of 6-4-4 न तिसृचतसृ। which is a निषेध-सूत्रम् to 6-4-3 नामि।

    7. Can you spot another ऋकारान्त-प्रातिपदिकम् in the verse?
    The ऋकारान्त-प्रातिपदिकम् is ‘ईशितृ’। अत्र षष्ठी-एकवचनम् ।
    ईशितृ + ङस्
    = ईशितृ + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः )
    = ईशितुर् + स् (6-1-111 ऋत उत्‌, 1-1-51 उरण् रपरः)
    = ईशितुर् (8-2-24 रात्‌ सस्य)
    = ईशितुः (8-3-15 खरवसानयोर्विसर्जनीयः)

    8. How would you say this in Sanskrit?
    “The professor (use the प्रातिपदिकम् “प्राचार्य”) is fit to know the answer to the question.”
    For “fit to know” use वेदितुमर्हति (वेदितुम् + अर्हति) from the verse.
    प्राचार्य: प्रश्नस्य उत्तरम् वेदितुम् अर्हति = प्रचार्यः प्रश्नस्योत्तरं वेदितुमर्हति ।

    9. Which word in the verse has समानाधिकरणम् with “गतीनाम्” ?
    तिसृणाम् ।

    Easy questions:
    1. Which सञ्ज्ञा is defined by पाणिनि: in the first सूत्रम् of the अष्टाध्यायी?
    पाणिनिः defines वृद्धि-सञ्ज्ञा in the first सत्रम् 1-1-1 वृद्धिरादैच् ।

    2. Can you spot where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used in the verse?
    Between न and अर्वाचिनः ।

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics