Home » Example for the day » चतुर्षु mLp

चतुर्षु mLp

Today we will look at the form चतुर्षु from श्रीमद्वाल्मीकि-रामायणम्

ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः |
चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः || ६-८९-४९||

Gita Press translation “Nay, springing up rapidly, the aforesaid monkeys, who were endowed with remarkable valor and terrible prowess, fell on the four excellent horses of Indrajit.”

‘चतुर्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is पुंलिङ्गे सप्तमी-बहुवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘चतुर्’.

(1) चतुर् + सुप् ।

(2) चतुर् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) चतुर्षु । By 8-3-59 आदेशप्रत्यययोः ,the letter स् is replaced by the cerebral ष्.

Questions:

1. The term “चतुर्” has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने। After step 2, why didn’t the ending रेफ: become a विसर्ग: by 8-3-15 खरवसानयोर्विसर्जनीयः ?

2. The अनुवृत्ति: of इण्कोः comes into the सूत्रम् 8-3-59 आदेशप्रत्यययोः from 8-3-57. So in order for the following सकार: to change to a षकार: there must be a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: preceding. Here we have the रेफ: preceding the सकार: . The रेफ: is not a part of the क-वर्ग: . Is the रेफ: included in the इण्-प्रत्याहार: ? (Or does the इण्-प्रत्याहार: include only the letters इ and उ from the first माहेश्वर-सूत्रम् – अ इ उ ण् । ?)

3. The अमरकोश: gives thirteen words that mean “horse.” One of them is हय: (used in this verse as part of a compound.) Please list any five of the remaining twelve.
घोटके वीति ( पीति) तुरगतुरङ्गाश्वतुरङ्गमाः ।।२-८-४३।।
वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः।
(इति त्रयोदश “घोटकस्य” नामानि)

4. Where is the प्रातिपदिकम् “हय” used in the गीता?

5. Just like we had the optional forms चतुर्णाम्/चतुर्ण्णाम् in the षष्ठी-बहुवचनम् , is there an optional final form (using 8-4-46 अचो रहाभ्यां द्वे) possible in this example?

6. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप् ) . Please identify the word ending in the ल्यप्-प्रत्यय: in this verse. Who are the common doers and which is their later action?

7. Where is the सूत्रम् 7-1-17 जसः शी used in this verse? How about 8-3-22 हलि सर्वेषाम् ?

8. What is the purpose of having the पकार: as an अनुबन्ध: in the सुप्-प्रत्यय:?

9. How would you say this in Sanskrit?
“Three monkeys on the branch of a tree.” Use the प्रातिपदिकम् “शाखा” for branch, and “तरु” for tree. (The English word tree may have come from “तरु”)

Easy questions:

1. Which सूत्रम् was used to get च + अस्य = चास्य ?

2. Which word in the verse translates to “monkeys”?


2 Comments

  1. 1. Because of 8-3-16 रोः सुपि । – When सुप् follows, only रुँ gets विसर्गः as a replacement, not any other रेफ:। The रेफ: in the प्रातिपदिकम् “चतुर्” is not a “रुँ” – it did not come from 8-2-66 ससजुषो रुः। Hence it will not become a विसर्ग: when the सप्तमी-बहुवचन-प्रत्यय: “सुप्” follows. 8-3-16 रोः सुपि is a नियम-सूत्रम्। It limits the application of the prior सूत्रम् 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. The इण्-प्रत्यहारः is always formed using the latter णकार: (the one at the end of the सूत्रम् लँण्।) in the माहेश्वर-सूत्राणि। परेण णकारेण इण्-प्रत्याहारग्रहणम्।
    Hence it includes the letters अ इ उ ऋ ऌ ए ओ ऐ औ ह् य् व् र् ल् ।
    Thus the रेफः also is a part of the इण्-प्रत्यहारः and that allowed the application of the सूत्रम् 8-3-59 आदेश-प्रत्यययो:।

    3. Few of the synonyms (all masculine) are:
    घोटकः , वीतिः (पीतिः) , तुरगः , तुरङ्गः , अश्वः, वाजी, गन्धर्वः, सैन्धवः।
    Note: The प्रातिपदिकम् in वाजी is “वाजिन्” .

    4.
    ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
    माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः || 1-14||

    5. The word ending in the ल्यप्-प्रत्यय: is उत्पत्य. The common doers are वानराः and their later action is निपेतुः

    7. The सूत्रम् 7-1-17 जसः शी is used in forming the word ते (पुंलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “तद्” .

    8. The पकारः is used as an अनुबन्ध: to facilitate the formation of सुँप्-प्रत्याहारः। This प्रत्याहारः is used in 1-4-14 सुप्तिङन्तं पदम् , 7-3-102 सुपि च etc.
    “सुपः पकारस्तु प्रत्याहारार्थः।” – तत्त्वबोधिनी-टीका।

    9.
    तरोः शाखायाम् त्रय: वानरा: (सन्ति) = तरोः शाखायां त्रयो वानरा: (सन्ति)।

  2. Questions:
    1. The term “चतुर्” has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने। After step 2, why didn’t the ending रेफ: become a विसर्ग: by 8-3-15 खरवसानयोर्विसर्जनीयः ?
    By 8-3-16 रोः सुपि, when सप्तमी-बहुवचन-प्रत्यय: सुप् follows, only रुँ gets विसर्गः as a replacement, not any other रेफ:।

    2. The अनुवृत्ति: of इण्कोः comes into the सूत्रम् 8-3-59 आदेशप्रत्यययोः from 8-3-57. So in order for the following सकार: to change to a षकार: there must be a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: preceding. Here we have the रफ: preceding the सकार: . The रफ: is not a part of the क-वर्ग: . Is the रेफ: included in the इण्-प्रत्याहार: ? (Or does the इण्-प्रत्याहार: include only the letters इ and उ from the first माहेश्वर-सूत्रम् – अ इ उ ण् । ?)
    रेफः is included in the इण्-प्रत्याहार:। (the second णकार: is used to form the इण्-प्रत्याहार:)
    (The इण्-प्रत्याहार: stands for the following वर्णाः – “अ इ उ ऋ लृ ए ओ ऐ औ ह् य् व् र् ल्”) Hence the सूत्रम् 8-3-59 आदेशप्रत्यययोः was applied.

    3. The अमरकोश: gives thirteen words that mean “horse.” One of them is हय: (used in this verse as part of a compound.) Please list any five of the remaining twelve.
    घोटके वीति ( पीति) तुरगतुरङ्गाश्वतुरङ्गमाः ।।२-८-४३।।
    वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः।
    (इति त्रयोदश “घोटकस्य” नामानि)

    The twelve synonyms of हयः (horse) are (all masculine):
    घोटकः (प्रातिपदिकम् “घोटक”)
    वीतिः (प्रातिपदिकम् “वीति”)
    तुरगः (प्रातिपदिकम् “तुरग”)
    तुरङ्गः (प्रातिपदिकम् “तुरङ्ग”)
    अश्वः (प्रातिपदिकम् “अश्व”)
    तुरङ्गमः (प्रातिपदिकम् “तुरङ्गम”)
    वाजी (प्रातिपदिकम् “वाजिन्”)
    वाहः (प्रातिपदिकम् “वाह”)
    अर्वा (प्रातिपदिकम् “अर्वन्”)
    गन्धर्वः (प्रातिपदिकम् “गन्धर्व”)
    सैन्धवः (प्रातिपदिकम् “सैन्धव”)
    सप्तिः (प्रातिपदिकम् “सप्ति”)

    4. Where is the प्रातिपदिकम् “हय” used in the गीता?
    ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। 1-14
    हयैः (तृतीया-बहुवचनम् of ‘हय’)

    5. Just like we had the optional forms चतुर्णाम्/चतुर्ण्णाम् in the षष्ठी-बहुवचनम् , is there an optional final form (using 8-4-46 अचो रहाभ्यां द्वे) possible in this example?
    No. The optional duplication of the षकारः by 8-4-46 अचो रहाभ्यां द्वे, is stopped by 8-4-49 शरोऽचि to give चतुर्षु as the only final form.

    6. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले । If there is a compound formation then the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप् ) . Please identify the word ending in the ल्यप्-प्रत्यय: in this verse. Who are the common doers and which is their later action?

    तूर्णमुत्पत्य = तूर्णम् (quickly; rapidly) उत्पत्य (bounced; springing up)
    उत्पत्य ends in ल्यप्-प्रत्यय:। The monkeys (वानरा:) are the common doers and निपेतुः (fell) is their later action.

    7. Where is the सूत्रम् 7-1-17 जसः शी used in this verse? How about 8-3-22 हलि सर्वेषाम् ?
    The सूत्रम् 7-1-17 जसः शी is used in forming he word ते (The प्रातिपदिकम् is ‘तद्’, अत्र पुंलिङ्गे प्रथमा-बहुवचनम्)
    तद् + जस्
    = त अ + जस् (7-2-102 त्यदादीनामः)
    = त + जस् (6-1-97 अतो गुणे)
    = त + शी ( 7-1-17 जसः शी )
    = त + ई (1-3-8 लशक्वतद्धिते)
    = ते (6-1-87 आद् गुण:)

    The सूत्रम् 8-3-22 हलि सर्वेषाम् is used in the सन्धि-कार्यम् between सुमहावीर्याः and निपेतुः।
    सुमहावीर्यास् + निपेतुः
    सुमहावीर्यारुँ + निपेतुः (8-2-66 ससजुषो रुँ:)
    सुमहावीर्यार् + निपेतुः (अनुबन्ध लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    सुमहावीर्याय् + निपेतुः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    सुमहावीर्या निपेतुः (8-3-22 हलि सर्वेषाम् )

    9. How would you say this in Sanskrit?
    “Three monkeys on the branch of a tree.” Use the प्रातिपदिकम् “शाखा” for branch, and “तरु” for tree. (The English word tree may have come from “तरु”)
    त्रयः (three ; प्रथमा-बहुवचनम्) वानराः (monkeys; प्रथमा-बहुवचनम्) शाखायाम् (on a branch; सप्तमी-एकवचनम्) तरोः (of a tree; षष्ठी-एकवचनम्) सन्ति (are) (this is optional.)
    After re-arranging the terms and then doing the सन्धि-कार्यम् we get:
    तरोः, शाखायाम्, त्रयः, वानराः = तरोः शाखायां त्रयो वानराः।

    Easy questions:
    1. Which सूत्रम् was used to get च + अस्य = चास्य ?
    6-1-101 अकः सवर्णे दीर्घः।

    2. Which word in the verse translates to “monkeys”?
    वानराः

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics