Home » Example for the day » कामधुक् mNs

कामधुक् mNs

Today we will look at the form कामधुक् from श्रीमद्वाल्मीकि-रामायणम्

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन |
विदधे कामधुक्कामान्यस्य यस्य यथेप्सितं यथा || १-५३-१||

Gita Press translation “Thus instructed by Vasiṣṭha, O destroyer of foes, Śabalā, a cow of plenty (as she was), yielded all luxuries as desired by each particular individual (of Viśwāmitra’s camp)”

‘कामदुह्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “कामदुह्“।

(1) कामदुह् + सुँ ।

(2) कामदुह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) कामदुह् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् ।

(4) कामदुघ् । कामदुह् gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and hence by 8-2-32 दादेर्धातोर्घः,the हकारः of the धातु: “दुह्” (which begins with a दकारः) gets घकारः as its replacement.

(5) कामधुघ् । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः , the part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by भष् when followed by a सकारः, the term “ध्व” or at the end of a पदम् ।

(6) कामधुग् । By 8-2-39 झलां जशोऽन्ते , a झल् letter occuring at the end of a पदम् it is replaced by a जश् letter.

(7) कामधुग् / कामधुक् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. 8-2-32 दादेर्धातोर्घः is an अपवाद: for which सूत्रम् ?

2. Where does the word कामधुक् come in the गीता?

3. Which word in the श्लोक: translates to “luxuries”?

4. Identify the places where the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः has been used in this verse.

5. The अमरकोश: gives eleven synonyms for the word “इच्छा”. One of them is काम: (used in this verse). Can you list the other ten?
अथ दोहदम् ।
इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः ।।१-७-२७।।
कामोऽभिलाषस्तर्षश्च ।
(इति द्वादश “इच्छाया:” नामानि)

6. How would you say this in Sanskrit?
“Man’s many desires.” Use the प्रातिपदिकम् “मनुष्य” for man.

7. Which सूत्रम् (among the ones that we have studied) is an अपवाद: for 8-2-39 झलां जशोऽन्ते ?

8. Which सूत्रम् will help us ascertain that the word “कामान्” is masculine?

Easy questions:

1. List the letters in each of the following:
a) बश्-प्रत्याहार:
b) भष्-प्रत्याहार:
c) झष्-प्रत्याहार:

2. Which सूत्रम् was used to get यथा + ईप्सितम् = यथेप्सितम् ?


1 Comment

  1. 1. 8-2-31 हो ढः .

    2.
    आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ |
    प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || 10-28||

    3. कामान्

    4. वसिष्ठेन, यस्य यस्य
    The derivation is as follows:
    वसिष्ठेन (प्रातिपदिकम् ‘वसिष्ठ’, अत्र तृतीया-एकवचनम्)
    वसिष्ठ + टा ( टा-प्रत्ययः by 4-1-2 स्वौजसमौट्….)
    = वसिष्ठ + इन (7-1-12 टाङसिङसामिनात्स्याः)
    = वसिष्ठेन ( 6-1-87 आद्गुणः)

    यस्य (प्रातिपदिकम् ‘यद्’ , अत्र षष्ठी-एकवचनम् )
    यद् + ङस् (ङस्-प्रत्ययः by 4-1-2 स्वौजसमौट्….)
    = य अ + ङस् (7-2-102 त्यदादीनामः)
    = य + ङस् (6-1-97 अतो गुणे)
    = यस्य (7-1-12 टाङसिङसामिनात्स्याः)

    5. The 11 synonyms of इच्छा (प्रातिपदिकम् ‘इच्छा’, feminine) are:

    दोहदम् (प्रातिपदिकम् ‘दोहद’, neuter)
    काङ्क्षा (प्रातिपदिकम् ‘काङ्क्षा’, feminine)
    स्पृहा (प्रातिपदिकम् ‘स्पृहा’, feminine)
    ईहा (प्रातिपदिकम् ‘ईहा’, feminine)
    तृड् (प्रातिपदिकम् ‘तृष्’ , feminine)
    वाञ्छा (प्रातिपदिकम् ‘वाञ्छा’,feminine)
    लिप्सा (प्रातिपदिकम् ‘लिप्सा’,feminine)
    मनोरथः (प्रातिपदिकम् ‘मनोरथ’, masculine)
    कामः (प्रातिपदिकम् ‘काम’, masculine) – used in the verse
    अभिलाषः (प्रातिपदिकम् ‘अभिलाष’,masculine)
    तर्षः (प्रातिपदिकम् ‘तर्ष’, masculine)

    6. मनुष्यस्य बहवः कामा:।

    7. 8-2-66 ससजुषो रुः is an अपवाद: for 8-2-39 झलां जशोऽन्ते।
    (Under the सूत्रम् 8-2-66 ससजुषो रुः the सिद्धान्त-कौमुदी makes the comment “जश्त्वापवाद:”)

    8. 6-1-103 तस्माच्छसो नः पुंसि , the काशिका-वृत्तिः is “पूर्वसवर्णदीर्घात् परो य: शस: सस्तस्य न: स्यात् पुंसि“, in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न्.

    Easy Questions:
    1.
    a) ब् , ग्, ड्, द्
    b) भ्, घ्, ढ् , ध्
    c) झ्, भ्, घ्, ढ् , ध्

    2. यथा + ईप्सितम् = यथेप्सितम् (6-1-87 आद्गुणः)

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics