Home » Example for the day » परिज्ञानाय nDs

परिज्ञानाय nDs

Today we will look at the form परिज्ञानाय from श्रीमद्भागवतम् SB 6-18-21

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह |
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ।। ०६-१८-२१ ।।

Gita Press translation “Even these seers, O (holy) Brāhmaṇa, are keen to know this truth along with me. Therefore, be pleased, O worshipful sage, to explain this to us.”

‘परिज्ञान’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is चतुर्थी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘परिज्ञान’.

(1) परिज्ञान + ङे ।

(2) परिज्ञान + य । By 7-1-13 ङेर्यः , following a प्रातिपदिकम् ending in an अकार:, the affix ङे is replaced by य.

(3) परिज्ञानाय । By 7-3-102 सुपि च , the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:.

Questions:

1. Please do पदच्छेद: of “भगवंस्तन्नो” and mention the relevant rules.

2. Which word in the verse translates to “seers”?

3. What is the प्रातिपदिकम् and which विभक्ति: is used in the term “ङे:” (in the सूत्रम् 7-1-13 ङेर्यः)?

4. We have studied another सूत्रम् which contained the term “ङे:” . Which one is that? What was the प्रातिपदिकम् there?

5. Where is the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् used in this verse?

6. Which entire सूत्रम् comes as अनुवृत्ति: into the सूत्रम् 7-3-102 सुपि च ?

7. Within the first ten verses of Chapter 4 in the गीता , there is one (famous) verse where the सूत्रम् 7-1-13 ङेर्यः is used. Which one is it?

8. Why didn’t the ending नकार: of the पदम् “ब्रह्मन्” drop by the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य ?

9. What would you say this in Sanskrit?
“Salutations (use नम:) to पाणिनि: (use चतुर्थी)”

Advanced question:

1. In the व्याख्यानम् on the सूत्रम् 7-1-13 ङेर्यः the काशिका says – “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या, तेन दीर्घो भवति।” What does this mean?

Easy questions:

1. Please list the letters in the यञ्-प्रत्याहार:|

2. Consider the form “ऋषय:” – this is the प्रथमा-बहुवचनम् of the प्रातिपदिकम् “ऋषि” . The steps are as follows:

a) ऋ्षि + जस् – 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
b) ऋ्षि + अस् – 1-3-4 न विभक्तौ तुस्माः , 1-3-7 चुटू , 1-3-9 तस्य लोप:
c) ऋषे + अस् – 7-3-109 जसि च
d) ऋषय् + अस् – ?
e) ऋषय: – 8-2-66 ससजुषो रुः , 8-3-15 खरवसानयोर्विसर्जनीयः

Which rule was used in step d) to replace “ए” with “अय्” ?


4 Comments

  1. Easy questions:
    1. Please list the letters in the यञ्-प्रत्याहार:|
    य् व् र् ल् ञ् म् ङ् ण् न् झ् भ्

    2. Consider the form “ऋषय:” – this is the प्रथमा-बहुवचनम् of the प्रातिपदिकम् “ऋषि” . The steps are as follows:

    a) ऋ्षि + जस् – 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
    b) ऋ्षि + अस् – 1-3-4 न विभक्तौ तुस्माः , 1-3-7 चुटू , 1-3-9 तस्य लोप:
    c) ऋषे + अस् – 7-3-109 जसि च
    d) ऋषय् + अस् – ?
    e) ऋषय: – 8-2-66 ससजुषो रुः , 8-3-15 खरवसानयोर्विसर्जनीयः

    Which rule was used in step d) to replace “ए” with “अय्” ?
    सूत्रम् 6-1-78 एचोऽयवायावः

  2. 1. Please do पदच्छेद: of “भगवंस्तन्नो” and mention the relevant rules.

    भगवन् + तद् + नः
    भगवंरुँ + तद् + नः (8-3-7 नश्छव्यप्रशान् , 8-3-4 अनुनासिकात्‌ परोऽनुस्वारः)
    भगवंर् तद् + नः (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    भगवं: तद् + नः (8-3-15 खरवसानयोर्विसर्जनीयः)
    भगवंस्तद् + नः ( 8-3-34 विसर्जनीयस्य सः)
    भगवंस्तन्नः (8-4-45 यरोऽनुनासिकेऽनुनासिको वा)

    2. Which word in the verse translates to “seers”?
    “ऋषय:”

    3. What is the प्रातिपदिकम् and which विभक्ति: is used in the term “ङे:” (in the सूत्रम् 7-1-13 ङेर्यः)?
    “ङे:” is षष्ठी-एकवचनम्; “ङे” is the प्रातिपदिकम्

    4. We have studied another सूत्रम् which contained the term “ङे:” . Which one is that? What was the प्रातिपदिकम् there?
    7-1-116 ङेराम्नद्याम्नीभ्यः
    Here too “ङे:” used in षष्ठी-एकवचनम्; but “ङि” is the प्रातिपदिकम्

    5. Where is the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् used in this verse?

    ब्रह्मन्नृषयः = ब्रह्मन् + ऋषयः Here the ending नकार: of “ब्रह्मन्” is preceded by a ह्रस्व: (अकार:) and followed by an अच् (the beginning ऋकार: of ऋषयः) and hence the ऋकार: gets the ङमुँट्-आगम: (which in this case is नुँट्)
    ब्रह्मन् + नुँट् ऋषयः (by 1-1-46 आद्यन्तौ टकितौ ) = ब्रह्मन् + न् ऋषयः (अनुबन्धः लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः) = ब्रह्मन्नृषयः

    6. Which entire सूत्रम् comes as अनुवृत्ति: into the सूत्रम् 7-3-102 सुपि च ?
    7-3-101 अतो दीर्घो यत्रि

    7. Within the first ten verses of Chapter 4 in the गीता , there is one (famous) verse where the सूत्रम् 7-1-13 ङेर्यः is used. Which one is it?
    परित्राणाय साधूनां विनाशाय च दुष्कृताम्‌ |
    धर्मसंस्थापनार्थाय सम्भवामि युगे युगे || 4-8||

    ‘परित्राण’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is चतुर्थी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् परित्राण .
    परित्राण + ङे
    परित्राण + य । By 7-1-13 ङेर्यः , following a प्रातिपदिकम् ending in an अकार:, the affix ङे is replaced by य.
    परित्राणाय । By 7-3-102 सुपि च , the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:.

    Similarly in विनाशाय and धर्मसंस्थापनार्थाय.

    9. What would you say this in Sanskrit?
    “Salutations (use नम:) to पाणिनि: (use चतुर्थी)”
    पाणिनये नमः

    Easy questions:
    1. Please list the letters in the यञ्-प्रत्याहार:|
    य् व् र् ल् ञ् म् ङ् ण् न् झ् भ्

    2. Consider the form “ऋषय:” – this is the प्रथमा-बहुवचनम् of the प्रातिपदिकम् “ऋषि” . The steps are as follows:
    a) ऋ्षि + जस् – 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
    b) ऋ्षि + अस् – 1-3-4 न विभक्तौ तुस्माः , 1-3-7 चुटू , 1-3-9 तस्य लोप:
    c) ऋषे + अस् – 7-3-109 जसि च
    d) ऋषय् + अस् – ?
    e) ऋषय: – 8-2-66 ससजुषो रुः , 8-3-15 खरवसानयोर्विसर्जनीयः
    Which rule was used in step d) to replace “ए” with “अय्” ?
    6-1-78 एचोऽयवायावः

  3. 2. ऋषय:

    3. ङे is the प्रतिपदिकम्
    ङेः is षष्ठी-एकवचनम्
    ङे + ङस् = ङे + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः)
    = ङेस् (6-1-110 ङसिङसोश्च)
    = ङेः (8-2-66 ससजुषो रुः,1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-9 तस्य लोपः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    4. 7-3-116 ङेराम्नद्याम्नीभ्यः।
    The प्रातिपदिकम् here is ‘ङि’, and the विवक्षा is षष्ठी-एकवचनम्
    ङि + ङस् = ङि + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः)
    = ङे + अस् (7-3-111 घेर्ङिति)
    = ङेस् (6-1-110 ङसिङसोश्च)
    = ङेः (8-2-66 ससजुषो रुः,1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-9 तस्य लोपः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    [The षष्ठी-एकवचनम् of the प्रातिपदिकम् “ङि” as well as that of the प्रातिपदिकम् “ङे” is the same – “ङे:”]

    5. The सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् is used in ब्रह्मन्नृषयः The पदच्छेदः is ब्रह्मन्, ऋषयः

    6. 7-3-101 अतो दीर्घो यञि

    7.
    परित्राणाय साधूनां विनाशाय च दुष्कृताम्‌ |
    धर्मसंस्थापनार्थाय सम्भवामि युगे युगे || 4-8||

    8.ब्रह्मन् is सम्बोधनम् एकवचनम्. As per the सूतम् 2-3-49 एकवचनं सम्बुद्धिः the सुँ-प्रत्यय: used सम्बोधने is called सम्बुद्धिः।
    By 8-2-8 न ङिसम्बुद्ध्योः, when the ङि-प्रत्ययः or सम्बुद्धि-प्रत्यय: follows, then the elision of the नकार: by 8-2-7 नलोपः प्रातिपदिकान्तस्य does not happen. Due to this निषेध: , the पदान्त-नकार: (which is the ending नकार: of the प्रातिपदिकम् ब्रह्मन्) does not drop by the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    9. पाणिनये नम: ।

    1. Answer to advanced question:

    “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य।” – This is a परिभाषा (which is No. 85 in the परिभाषेन्दुशेखर:) which means that – (विधि:) A rule, (सन्निपातलक्षण:) which comes in based on a certain conditionality, (अनिमित्तम्) should not be the cause (तद्विघातस्य) of destruction of that same conditionality (that brought it in.)
    In our example the विधि: in question is 7-1-13 ङेर्यः। This has the अनुवृत्ति: of “अत:” coming in from 7-1-9 अतो भिस ऐस्। So a condition for 7-1-13 to apply was that the अङ्गम् (in our example “परिज्ञान”) should end in अत् (अकार:). Now once the “य” comes in place of the ङे-प्रत्यय: , it triggers 7-3-102 सुपि च which elongates the ending अकार: of the अङ्गम् । This अकार: was the very condition based on which 7-1-13 applied in the first place. So by the परिभाषा mentioned above, the दीर्घ: should not have been allowed.
    But this परिभाषा (like some others) is अनित्या – meaning that it is not always followed. तेन दीर्घो भवति – Hence the दीर्घ: actually does take place and we get the final form परिज्ञानाय .
    The सिद्धान्त-कौमुदी quotes the सूत्रम् 3-1-14 कष्टाय क्रमणे । in which पाणिनि: himself has used the form कष्टाय which suggests that he regards the above परिभाषा as अनित्या .
    “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य – इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे – इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् ।”

  4. 1. Please do पदच्छेद: of “भगवंस्तन्नो” and mention the relevant rules.
    – The पदच्छेद: is भगवन् तत् नः व्याख्यातुम् ।
    भगवन् तद् (8-3-7 नश्छव्यप्रशान् , 8-3-4 अनुनासिकात् परोऽनुस्वारः) -> भगवंरुँ + तद् (1-3-2 उपदेशेऽजनुनासिक इत्) -> भगवंर् + तद् (8-3-15 खरवसानयोर्विसर्जनीयः , 8-3-34 विसर्जनीयस्य सः)-> भगवंस् + तद् -> भगवंस्तद्
    भगवंस्तद् + नस् (8-4-45 यरोऽनुनासिकेऽनुनासिको वा) -> भगवंस्तन्नस् + व्याख्यातुम् (8-2-66 ससजुषो रुः) -> भगवंस्तन्नरुँ + व्याख्यातुम् (1-3-2 उपदेशेऽजनुनासिक इत् , 6-1-114 हशि च)-> भगवंस्तन्नउ + व्याख्यातुम् (6-1-87 आद्गुणः) -> भगवंस्तन्नो + व्याख्यातुम्

    Satishji, I hope that this is correct. Thanks for your help.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics