Home » Example for the day » दध्नः nGs

दध्नः nGs

Today we will look at the form दध्नः from श्रीमद्भागवतम् SB 10-46-46

उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः |
दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् ।। १०-४६-४६।।

Gita Press translation “(Now) rose to heavens the music of the women of Vraja, who were celebrating at the pitch of their voice the exploits of Śrī Kṛṣṇa (the lotus-eyed Lord), blended with the (gurgling) noise produced by the churning of curds, both of which combined to drive away the evil forces operating in the (four) quarters.”

‘दधि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is षष्ठी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘दधि’.

(1) दधि + ङस् ।

(2) दध् इ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) दध् अनँङ् + अस् । By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः , when a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases अस्थि, दधि, सक्थि and अक्षि get the अनँङ् replacement, which has the उदात्तः accent.

(3) दध् अन् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् ,1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(4) दध् न् + अस् । By 6-4-134 अल्लोपोऽनः , the अकारः of the अन् in the अङ्गम् is elided when a स्वादि affix which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.

(5) दध्नः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. Why didn’t the अनँङ्-आदेश: replace the entire अङ्गम् “दधि” as per 1-1-55 अनेकाल्शित्सर्वस्य ?

2. Which सूत्रम् (that we have studied) has been violated in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः itself?

3. Can you think of another सूत्रम् (that we have studied) which has the same kind of violation as in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ?

4. The सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः is required in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः itself. How is that?

5. Which word in the verse translates to “music”?

6. Where is the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः used in this verse?

7. Why didn’t the सूत्रम् 7-3-111 घेर्ङिति (which is पर-कार्यम् compared to 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः) apply after step 2?

Easy/Repeat question:

1. Why didn’t the ending सकार: of ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and be subject to लोप: by 1-3-9 तस्य लोपः ?


1 Comment

  1. Namaste Satish Mahodaya:

    1. Why didn’t the अनँङ्-आदेश: replace the entire अङ्गम् “दधि” as per 1-1-55 अनेकाल्शित्सर्वस्य ?
    The अनँङ्-आदेश: has ङ् as an इत् । Because of the सूत्रम् 1-1-52 ङिच्च, it only replaces the अन्त्य-अल् which is the इ of दधि ।
    —————————————————
    2. Which सूत्रम् (that we have studied) has been violated in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः itself?

    There is a violation of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् between अनङ् + उदात्तः | It would have been अनङ्ङुदात्तः
    Thank you Satishji for the hint…
    —————————————————
    3. Can you think of another सूत्रम् (that we have studied) which has the same kind of violation as in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ?

    There is a violation of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् in the सूत्रम् 1-4-4 नेयङुवङ्स्थानावस्त्री ।
    इयङ् + उवङ् would be इयङ्ङुवङ् | Also in other places like 6-1-77 इको यणचि (would be इको यण्णचि) and 1-4-14 सुप्तिङन्तं पदम् (would be सुप्तिङ्ङन्तं पदम्)

    What could be the reason that पाणिनि: has chosen not to follow his own rule? Here are some possibilities:
    a) विस्पष्टार्थम् – In order to avoid any confusion (that may be caused by doing the सन्धि-कार्यम्) , पाणिनि: has chosen to forsake the सन्धि-कार्यम् and go for clarity.
    b) May be the term “नित्यम्” in 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् stands for “प्रायेण” – for the most part, not literally always. As in “देवदत्त: नित्यं हसति” – “Devadatta laughs all the time.” – which is taken to mean “Devadatta laughs most of the time.”
    c) Some have suggested that when there is a पदम् that ends in a ङम् (ङ्, ण्, or न्) that is an अनुबन्ध: (इत्) then the following अच् may or may not get the ङमुँट्-आगम: . In other cases (where an अनुबन्ध: is not involved) it is नित्यम् . But then again, in the सूत्रम् 5-3-64 युवाल्पयोः कनन्यतरस्याम् the ending नकार: of “कन्” is not an इत् , and still 8-3-32 has not been followed!
    d) Finally – छन्दोवत् सूत्राणि भवन्ति – the सूत्र-पाठ: is a वेदाङ्गम् and just like in the वेद: all grammar rules are not followed, similar here too we can expect to see some violations.

    चिन्तनीयम् इदम् !

    —————————————————
    4. The सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः is required in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः itself. How is that?

    Doing the सन्धि-विच्छेदः on the सूत्रम्, it will be अस्थिदधिसक्थ्यक्ष्णाम्, अनङ्, उदात्तः ।
    अस्थिदधिसक्थ्यक्ष्णाम् is the षष्ठी-बहुवचनम् of अस्थिदधिसक्थ्यक्षि ।

    By 4-1-2, the प्रत्ययः is आम् । अस्थिदधिसक्थ्यक्षि + आम्
    By 7-1-75, the इ gets अनङ् आदेशः । अस्थिदधिसक्थ्यक्षन् + आम्
    By 6-4-134 the अ gets the लोपः । अस्थिदधिसक्थ्यक्ष्न् + आम्
    अस्थिदधिसक्थ्यक्ष्नाम्
    By 8-4-2 the न् becomes ण् अस्थिदधिसक्थ्यक्ष्णाम्
    —————————————————
    5. Which word in the verse translates to “music”?
    ध्वनिः
    —————————————————
    6. Where is the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः used in this verse?
    दध्नश्च = दध्नस् + च ( दध्नः + च )
    दध्नस् + च ।
    By 8-2-66 ससजुषो रुः , दध्न रुँ + च
    By 1-3-2 उपदेशेऽजनुनासिक इत् , 8-3-15 खरवसानयोर्विसर्जनीयः , दध्नः + च
    By 8-3-34 विसर्जनीयस्य सः, दध्नस् + च
    By 8-4-40 स्तोः श्चुना श्चुः , दध्नश्च
    —————————————————
    7. Why didn’t the सूत्रम् 7-3-111 घेर्ङिति (which is पर-कार्यम् compared to 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः) apply after step 2?

    According to the वार्तिकम् “वृद्ध्यौत्वतृज्वद्भावगुणेभ्यो नुँम् पूर्वविप्रतिषेधेन”, When there is a विप्रतिषेधः of the नुँम् augment with a वृद्धिः , औत्वम्, तृज्वद्भावः or गुणः, the नुँम् augment comes by पूर्वविप्रतिषेधः ( in spite of it being an earlier rule in the अष्टाध्यायी) । So 7-3-111 घेर्ङिति is first over-ruled by 7-1-73 इकोऽचि विभक्तौ (which prescribes the नुँम्-आगम:) And since 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः is an अपवाद: to 7-1-73, therefore 7-1-75 prevails.

    Besides, the अनँङ्-आदेश: (of 7-1-75) is a नित्य-कार्यम् compared to the गुणादेश: (of 7-3-111). Even after गुणादेश:, we can still do the अनँङ्-आदेश: . But once अनँङ्-आदेश: is done, then the अङ्गम् will end in a हल् (नकार:) and also the घि-सञ्ज्ञा will be lost (because the ending इकार: of “दधि” is required for the घि-सञ्ज्ञा and that इकार: is no longer there), therefore गुणादेश: cannot be done. नित्यत्त्वात् अपि अनङ् प्रवर्तते ।

    So instead of दधे:, it becomes दध्नः
    —————————————————
    Easy/Repeat question:

    1. Why didn’t the ending सकार: of ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and be subject to लोप: by 1-3-9 तस्य लोपः ?
    1-3-4 न विभक्तौ तुस्माः । here ङस्-प्रत्ययः gets the विभक्ति-संज्ञा by 1-4-104 विभक्तिश्च |
    So the ending सकार: of ङस्-प्रत्यय: does not get the इत्-सञ्ज्ञा |

    dhanyavaadaH
    lalitha

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics