Home » Example for the day » अक्षिणी nAd

अक्षिणी nAd

Today we will look at the form अक्षिणी from श्रीमद्भागवतम् SB 3-26-64

अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत्तदा विराट् ।
श्रोत्रेण कर्णौ च दिशो नोदत्तिष्ठत्तदा विराट् ।। ३-२६-६४।।

Gita Press translation “The sun-god entered His eyes along with the sense of sight; but the Cosmic Being failed to get up even then. The Digdevatās entered His ears along with the auditory sense; but the Cosmic Being could not be stirred into activity even then.”

‘अक्षि’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is द्वितीया-द्विवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अक्षि’.

(1) अक्षि + औट् ।

(2) अक्षि + शी । By 7-1-19 नपुंसकाच्च , the affixes औ and औट् take शी as their replacement when following a neuter अङ्गम्.

(3) अक्षि + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(4) अक्षि नुँम् + ई । By 7-1-73 इकोऽचि विभक्तौ , when a case affix that begins with a vowel follows, the इक् (इ, उ, ऋ, ऌ) ending neuter bases get the नुँम् augment.

(5) अक्षिन् + ई । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(6) अक्षिणी । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.

Questions:

1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?

2. The तृतीया-एकवचनम् of अक्षि-शब्द: becomes अक्ष्णा, but that of वारि-शब्द: becomes वारिणा . Which सूत्रम् causes the difference?

3. Which word in the verse translates to “ears”?

4. Since the अङ्गम् “अक्षि” ends in an अच् , why couldn’t we use 7-1-72 नपुंसकस्य झलचः to bring in the नुँम्-आगम: in step 4?

5. Where does the term “अक्षि” come in the गीता (as part of a compound)?

6. From where does the अनुवृत्ति: of “नुँम्” come into 7-1-73 इकोऽचि विभक्तौ ?

7. On the सूत्रम् 7-1-73 इकोऽचि विभक्तौ the न्यास: commentary says “विभक्तौ” इति वचनात् “सर्वनामस्थाने” इति निवृत्तम्। What does this mean?

8. Which सूत्रम् was used to decide the placement of the नुँम्-आगम: in step 4?

Advanced question:

1. What is the ज्ञापक: (hint) given by पाणिनि: by using the term “अचि” in 7-1-73 इकोऽचि विभक्तौ ?


2 Comments

  1. 1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?

    The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः is used in deriving the पदम् “श्रोत्रेण
    श्रोत्रेण -> ‘श्रोत्र‘ अकारान्त-नपुंसकलिङ्ग-प्रातिपदिकम् अत्र तृतीया-एकवचनम्
    By 4-1-2, ( for तृतीया-एकवचनम् , the प्रत्ययः is टा ) it becomes श्रोत्र + टा
    By 7-1-12 टाङसिङसामिनात्स्याः , it becomes श्रोत्र + इन
    By 6-1-87 आद्गुणः , it becomes श्रोत्रेन
    By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि, it becomes श्रोत्रेण
    —————————————————
    2. The तृतीया-एकवचनम् of अक्षि-शब्द: becomes अक्ष्णा, but that of वारि-शब्द: becomes वारिणा . Which सूत्रम् causes the difference?

    7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः makes the difference. Because of 7-1-75, 6-4-134 अल्लोपोऽनः comes into application.

    The derivation of अक्ष्णा is as follows.
    The प्रातिपदिकम् is ‘अक्षि‘ ( इकारान्त-नपुंसकलिङ्ग-शब्दः ) and we are deriving तृतीया-एकवचनम् |
    अक्षि + टा By 4-1-2 the प्रत्ययः is टा ।
    अक्ष् इ + आ By 1-3-7 चुटू , 1-3-9 तस्य लोपः , टा becomes आ ।
    अक्षन् + आ By 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः , अक्षि gets the अनँङ् आदेशः and by 1-1-53 ङिच्च, it replaces the इ of अक्षि
    अक्ष्न् + आ By 6-4-134 अल्लोपोऽनः, the अ of अन् gets elided.
    अक्ष्णा By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

    whereas, the derivation of वारिणा is as follows
    The प्रातिपदिकम् is वारि (इकारान्त-नपुंसकलिङ्ग-शब्दः ) and we are deriving तृतीया-एकवचनम् |
    वारि + टा By 4-1-2 the प्रत्ययः is टा ।
    वारि gets the घि संज्ञा by 1-4-7 शेषो घ्यसखि |
    वारि + ना By 7-3-120 आङो नाऽस्त्रियाम् ।
    वारिणा By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि
    —————————————————
    3. Which word in the verse translates to “ears”?

    कर्णौ ( ‘कर्ण’ अकारान्त-पुल्लिङ्ग-प्रातिपदिकम्, अत्र द्वितीया-द्विवचनम् )
    —————————————————
    4. Since the अङ्गम् “अक्षि” ends in an अच् , why couldn’t we use 7-1-72 नपुंसकस्य झलचः to bring in the नुँम्-आगम: in step 4?

    7-1-72 has the अनुवृत्तिः of सर्वनामस्थाने coming from 7-1-70. So we cannot apply 7-1-72 when शी follows because शी is not a सर्वनामस्थानम् । – ref. 1-1-42 शि सर्वनामस्थानम्
    —————————————————
    5. Where does the term “अक्षि” come in the गीता (as part of a compound)?

    Chapter 13, verse 13 सर्वतोऽक्षिशिरोमुखम् । In some editions, this is verse 14.

    सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
    सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥
    —————————————————
    6. From where does the अनुवृत्ति: of “नुँम्” come into 7-1-73 इकोऽचि विभक्तौ ?

    From 7-1-58 इदितो नुँम् धातोः |
    —————————————————
    7. On the सूत्रम् 7-1-73 इकोऽचि विभक्तौ the न्यास: commentary says “विभक्तौ” इति वचनात् “सर्वनामस्थाने” इति निवृत्तम्। What does this mean?

    “विभक्तौ” इति वचनात् “सर्वनामस्थाने” इति निवृत्तम् | This means “सर्वनामस्थाने” is stopped by saying “विभक्तौ” |
    The अनुवृतिः of सर्वनामस्थाने coming from 7-1-70 is being stopped in 7-1-73 इकोऽचि विभक्तौ on the basis of the mention of विभक्तौ | Since सर्वनामस्थाने is a sub-set of विभक्तौ , it will not make any sense to continue the अनुवृत्ति: of सर्वनामस्थाने when विभक्तौ has been stated.
    —————————————————
    8. Which सूत्रम् was used to decide the placement of the नुँम्-आगम: in step 4?

    The आगमः is नुँम् । म् as an इत् dictates the place of नुँम् आगमः by 1-1-47 मिदचोऽन्त्यात्परः
    —————————————————
    Advanced question:

    1. What is the ज्ञापक: (hint) given by पाणिनि: by using the term “अचि” in 7-1-73 इकोऽचि विभक्तौ ?

    Answer:

    What could be the purpose of पाणिनि: mentioning “अचि” in 7-1-73 इकोऽचि विभक्तौ?

    First possibility: If अचि were not specified, then even when हलादि-विभक्ति: follows नुँम् would come in as the आगमः for इगन्त-नपुंसकलिङ्ग-प्रातिपदिकम् . So for example we would get वरिन् + भ्याम् . But this will not create any problem because here वारिन् gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने and then the ending ‘न्’ of the प्रातिपदिकम् will drop by 8-2-7 नलोपः प्रातिपदिकान्तस्य to give us the desired form वारिभ्याम् .

    Okay. Then could it be that “अचि” is mentioned to stop the नुँम् when the सम्बुद्धि: affix सुँ follows?
    Why can’t we use the same logic as above and drop the नकार: by 8-2-7 नलोपः प्रातिपदिकान्तस्य ? We cannot use the same logic because 8-2-7 नलोपः प्रातिपदिकान्तस्य has an अपवाद: in 8-2-8 न ङिसम्बुद्ध्योः so that will stop 8-2-7 from operating when the सम्बुद्धि: सुँ follows. But wait a minute, there should be not be a नुँम्-आगम: here in the first place because when we have वारि + सुँ (सम्बुद्धि:) we apply 7-1-23 स्वमोर्नपुंसकात्‌ to do the लुक् elision of सुँ and when a लुक् elision is done, as per 1-1-63 न लुमताऽङ्गस्य no अङ्ग-कार्यम् can be done based on the प्रत्यय: which took लुक् . Since there is no विभक्तौ, there should be no नुँम्.

    Okay. Then knowing all this, why is पाणिनि: still saying “अचि”? From this the grammarians infer that पाणिनि: regards the सूत्रम् 1-1-63 न लुमताऽङ्गस्य as अनित्यम् – meaning that sometimes in the language 1-1-63 is not followed. In spite of a प्रत्यय: taking a लुक् (or श्लु or लुप्) elision, अङ्गकार्यम् is still done based on that प्रत्यय: So to make sure that we don’t get incorrect forms like हे वारिन्, पाणिनि: has put “अचि” in 7-1-73 इकोऽचि विभक्तौ.

    This ज्ञापक: (hint) of पाणिनि: is used to justify the form हे वारे as follows:

    वारि + सुँ (सम्बुद्धि:) = वारि (7-1-23 स्वमोर्नपुंसकात्)
    = हे वारे (Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, we can apply 7-3-108 ह्रस्वस्य गुणः , based on the अनित्यत्वम् of 1-1-63 न लुमताऽङ्गस्य)

    The regular form will be हे वारि –
    वारि + सुँ = हे वारि (7-1-23 स्वमोर्नपुंसकात्) (no further operations)

    It is important to note that forms like हे वारे should not be used by us. The above logic is only used to justify these forms where they have been used by scholars.

    dhanyavaadaH
    lalitha.

  2. 1. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?

    श्रोत्रेण

    2. The तृतीया-एकवचनम् of अक्षि-शब्द: becomes अक्ष्णा, but that of वारि-शब्द: becomes वारिणा . Which सूत्रम् causes the difference?

    The difference is caused by 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः
    अक्षि + टा = अक्ष् इ + आ (1-3-7 चुटू , 1-3-9 तस्य लोपः)
    = अक्ष् अन् + आ (7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्)
    = अक्ष्ना (6-4-134 अल्लोपोऽनः) = अक्ष्णा (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)

    3. Which word in the verse translates to “ears”?
    कर्णौ

    4. Since the अङ्गम् “अक्षि” ends in an अच् , why couldn’t we use 7-1-72 नपुंसकस्य झलचः to bring in the नुँम्-आगम: in step 4?

    The affix ‘शी‘ that follows is not a सर्वनामस्थानम् , so we cannot use 7-1-72 नपुंसकस्य झलचः here.
    The वृत्तिः of 7-1-72 is “झलन्तस्याजन्तस्य च क्लीबस्य नुँम् स्यात् सर्वनामस्थाने“, when a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment.

    5. Where does the term “अक्षि” come in the गीता (as part of a compound)?

    सर्वतोऽक्षिशिरोमुखम्‌ chapter 13 verse 13 (some editions have it as verse 14)

    6. From where does the अनुवृत्ति: of “नुँम्” come into 7-1-73 इकोऽचि विभक्तौ ?

    7-1-58 इदितो नुँम् धातोः

    8. Which सूत्रम् was used to decide the placement of the नुँम्-आगम: in step 4?

    1-1-47 मिदचोऽन्त्यात्परः, an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics