Home » Example for the day » महोदधेः mGs

महोदधेः mGs

Today we will look at the form महोदधेः from श्रीमद्वाल्मीकि-रामायणम्

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः |
समुद्रं क्षोभयामास शरैरादित्यसंनिभैः || १-१-७९||

Gita Press translation “Moving to the shore of the (Indian) ocean (in the extreme south), accompanied by Sugriva, Sri Rama then shook the ocean to its lowest depths (in Patala, the nethermost subterranean plane) by his arrows glorious as the sun (on the latter refusing to allow passage to the army of monkeys, that sought to march across it in order to reach Lanka in their bid to recover Sita.)”

महोदधि (महा + उदधि) gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is षष्ठी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “महोदधि”.

(1) महोदधि + ङस् । ‘महोदधि’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि ।

(2) महोदध् इ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(3) महोदध् ए + अस् । 7-3-111 घेर्ङिति , when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-संज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य the गुण: substitution will take place for the ending letter of the अङ्गम् (in this case इ is substituted by ए).

(4) महोदधेस् । By 6-1-110 ङसिङसोश्च , In place of a preceding एङ् (ए, ओ) letter and the following short अ of the affix ङसिँ or ङस्, there is a single substitute of the former (एङ् letter.)

(5) महोदधेः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. As we have seen in previous examples, the त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the त्वा-प्रत्यय: . (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word गत्वा which comes from the धातु: “गम्” . Who is the doer of this action? Which word in the verse gives us the second (later) action?

2. What does शेष: refer to in the सूत्रम् 1-4-7 शेषो घ्यसखि ? The answer is given in the काशिका as follows – कश्च शेषः? ह्रस्वम् इवर्णोवर्णान्तं यन् न स्त्र्याख्यम्, स्त्र्याख्यं च यन् न नदीसंज्ञकं, स शेषः। Please explain.

3. In the declension table of an इकारान्त-पुंलिङ्ग-शब्द: (like “महोदधि”) which of the 21 (7×3) places are affected by the घि-सञ्ज्ञा?

4. Which other विभक्ति:/वचनम् of “महोदधि” will give the same form महोदधे: ?

5. From where does the अनुवृत्ति: of “पूर्व:” come into 6-1-110 ङसिङसोश्च ?

6. The सूत्रम् 7-3-111 घेर्ङिति is required in the सूत्रम् 7-3-111 घेर्ङिति itself. How is that?

7. In the commentary on the सूत्रम् 6-1-110 ङसिङसोश्च , the काशिका says अपदान्तार्थः आरम्भः। Please explain what this means.

8. Where is the सूत्रम् 7-1-9 अतो भिस ऐस् used in this verse?


2 Comments

  1. Question 1 : सुग्रीवसहितः ( रामः ) is the doer of the action.

    The second action is क्षोभयामास (shook).

    Question 2: A term that ends in short इ or short उ and is not a feminine form, and if it is a feminine form, it should not have the नदी-सञ्ज्ञा, is termed as शेषः (left over).

    Question 3: The five places तृतीया-एकवचनम् / चतुर्थी-एकवचनम् / पञ्चमी-एकवचनम् / षष्ठी-एकवचनम् / सप्तमी-एकवचनम् are affected by घि-सज्ञा ।
    For तृतीया-एकवचनम् – आङो नाऽस्त्रियाम् ( 7-3-120),
    For चतुर्थी-एकवचनम् – घेर्ङिति ( 7-3-111 )
    For पञ्चमी-एकवचनम् – घेर्ङिति ( 7-3-111 )
    For षष्ठी-एकवचनम् – घेर्ङिति ( 7-3-111 )
    For सप्तमी-एकवचनम् – अच्च घेः ( 7-3-119 )

    Question 4: पञ्चमी-एकवचनम् also has the same form.

    Question 5: From 6-1-107 अमि पूर्वः

    Question 6: Doing the सन्धिविभजनम् of the सूत्रम् 7-3-111 घेर्ङिति we get घेः, ङिति . Here घेः is the षष्ठी-एकवचनम् of ‘घि’. ‘घि’ gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि. Now in the derivation of घि + ङस् , we will have to apply 7-3-111 घेर्ङिति to get घेः (The steps will be the same as shown above for महोदधेः). This is how the सूत्रम् 7-3-111 घेर्ङिति is used on itself.

    Question 7: If there is a पदान्त: एकार: or ओकार:, and short अकार: follows, then we can just use the सूत्रम् 6-1-109 एङः पदान्तादति which is the previous सूत्रम् to 6-1-110 ङसिङसोश्च | But when ङसिँ or ङस् follows then the prior एकार: or ओकार: will not be पदान्त: . So to cover this case of अपदान्त: एकार: or ओकार:, the rule 6-1-110 ङसिङसोश्च is commenced. This is what is meant by अपदान्तार्थः आरम्भः |

    Question 8: The सूत्रम् 7-1-9 अतो भिस ऐस् is used in deriving the two words शरैः, आदित्यसंनिभैः Both are declined like राम-शब्द: . The विभक्ति: is तृतीया-बहुवचनम् . The प्रातिपदिकम् is “शर” and “आदित्यसंनिभ” respectively.

  2. ततः सुग्रीवसहितो गत्वा तीरं महोदधेः |
    समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ||

    Doing the अन्वयक्रमः of this श्लोकः

    ततः सुग्रीवसहितः महोदधेः तीरम् गत्वा आदित्यसन्निभैः शरैः समुद्रम् क्षोभयामास

    प्रतिपदार्थः

    ततः = then
    गत्वा = after going to
    तीरम् = the bank
    महोदधेः = of the Mighty Ocean
    सुग्रीवसहितः = Rama, who is with Sugriva
    क्षोभयामास = shook
    समुद्रम् = the mighty ocean
    शरैः = with arrows
    आदित्यसन्निभैः = as glorious as the Sun

    सन्धयः

    १. सुग्रीवसहितो गत्वा = सुग्रीवसहितस् + गत्वा
    a. 8-2-66 ससजुषो रुः, रुँ is substituted in place of स् -> सुग्रीवसहित रुँ + गत्वा
    b. अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
    c. 6-1-114 हशि च, in place of रेफः of रुँ, उ is substituted -> सुग्रीवसहित उ + गत्वा
    d. 6-1-87 आद्गुणः, brings ओ in place of अ and उ -> सुग्रीवसहितो + गत्वा

    २. तीरं महोदधेः = तीरम् + महोदधेः , समुद्रं क्षोभयामास = समुद्रम् + क्षोभयामास
    8-3-23 मोऽनुस्वारः makes the अनुस्वरः come in place of पदान्त-मकार: when हल् follows

    ३. शरैरादित्यसंनिभैः = शरैस् + आदित्यसंनिभैः
    8-2-66 ससजुषो रुः , रुँ is substituted in place of स् – शरैर् + आदित्यसंनिभैः 1-3-2 उपदेशेऽजनुनासिक इत्
    No other सूत्रम् applies after this, so it stays as it is – शरैरादित्यसंनिभैः

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics