Home » Example for the day » वधूः fNs

वधूः fNs

Today we will look at the form वधूः from श्रीमद्वाल्मीकि-रामायणम्

जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। १-१-२७ ।।

Gita Press translation “who (though not born in the ordinary way from a mother’s womb) was (taken as) descended in the line of Janaka (a king of Mithila, Siradhwaja by name, Janaka being his family title), was endowed with all auspicious marks (on her person) and was a (veritable) jewel among women and who looked like the Lord’s own wonderful potency manifested by the Lord Himself.”

वधू gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “वधू”.

(1) वधू + सुँ ।

(2) वधू + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः.

(3) वधूः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. Why did 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् not apply in this example?

2. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse? Where is 7-1-12 टाङसिङसामिनात्स्याः used?

3. By which सूत्रम् did the नुँट्-आगम: come in the word नारीणाम्?

4. Why has पाणिनि: used the word “अर्थवद्” in the सूत्रम् 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ? In answer to this the तत्त्वबोधिनी commentary says “अर्थवदिति किम्?। “धनं” “वन”मित्यादौ प्रतिवर्णं संज्ञा मा भूत्।” Please explain what this means.

5. How many possibilities of विभक्ति:/वचनम् are there in the word कुले? Which one of them is used in this verse?

6. Where does the word नारीणाम् come in the गीता?

7. List three rules that we have studied so far that apply to a “रुँ” and not to an ordinary रेफ: .

8. In the सूत्रम् 8-3-15 खरवसानयोर्विसर्जनीयः is खरवसानयोः a षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम्?


1 Comment

  1. Namaste,
    1. The वृत्ति: of 6-1-68 is “हलन्तात् परम्, दीर्घौ यौ ङ्यापौ तदन्ताच्च परम्, ’सुँ-ति-सि’ इत्येतद् अपृक्तं हल् लुप्यते ।”. Satishji’s notes: A single letter affix सुँ, ति or सि is dropped following a base ending in a consonant or in the long feminine affix ङी or आप् . The term ‘वधू’ does not end in a ङी-प्रत्यय: or आप्-प्रत्यय: or a consonant (हल्) . Therefore 6-1-68 will not apply here.

    2. The सूत्रम् 6-1-87 आद्गुणः is used in कुले
    कुल + ङि (सप्तमी – एकवचनम्)
    = कुल + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः )
    = कुले ( 6-1-87 आद्गुणः)

    Also in देवमायेव, the सन्धि-कार्यम् is
    देवमाया + इव
    = देवमायेव ( 6-1-87 आद्गुणः)

    The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः is used in जनकस्य
    जनक + ङस् (षष्ठी – एकवचनम्)
    जनक + स्य (7-1-12 टाङसिङसामिनात्स्याः)
    = जनकस्य

    3. By 7-1-54 ह्रस्वनद्यापो नुट्

    4. If अर्थवत् were not specified by पाणिनि: in 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्, then every letter (that is not a धातु: or a प्रत्यय:) would get the प्रातिपदिक-सञ्ज्ञा and would have to be declined as per 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ . So in the term “वन” each letter (व् , अ , न् , अ) would get the प्रातिपदिक-सञ्ज्ञा . Same thing would happen with other terms like “धन” . To avoid this problem पाणिनि: specifies अर्थवत् – so only a term which has meaning can be called a प्रातिपदिकम् . Now only the entire term “वन” or “धन” will be a प्रातिपदिकम् and not its sub-parts.

    5. 3 possibilities. The usage here in the श्लोक: is सप्तमी – एकवचनम् (derivation in 2 above).
    The other 2 are प्रथमा-द्विवचनम् & द्वितीया-द्विवचनम्। The derivation is as follows.
    कुल is नपुंसक-लिङ्ग-प्रातिपदिकम्.
    कुल + औ (The विवक्षा is प्रथमा-द्विवचनम् )
    = कुल + शी (7-1-19 नपुंसकाच्च, Satishji’s notes:The affixes औ and औट् take शी as their replacement when following a neuter अङ्गम् .)
    = कुल + ई (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = कुले ( 6-1-87 आद्गुणः . Note: The वार्त्तिकम् (under 6-4-148 यस्येति च) – औङः श्यां प्रतिषेधो वाच्यः stops 6-4-148 from applying)

    कुल + औट् (The विवक्षा is द्वितीया-द्विवचनम् )
    = कुल + औ (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    … same steps as above
    =कुले

    6. मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्‌ |
    कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा || 10-34||

    7. Among the rules that we have studied, these are the ones that act only on रुँ (and not on an ordinary रेफ:)
    6-1-113 अतो रोरप्लुतादप्लुते ।
    6-1-114 हशि च ।
    8-3-17 भोभगोअघोअपूर्वस्य योऽशि ।

    8. It is सप्तमी-द्विवचनम् . The वृत्तिः is “रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति।”
    In the वृत्ति: , खरि is सप्तमी-एकवचनम् of ‘खर्’ and अवसाने is सप्तमी-एकवचनम् of ‘अवसान’. Therefore खरवसानयोः has to be सप्तमी-विभक्तिः (द्विवचनम्) . It means when a खर् letter or अवसानम् follows. We get this meaning from the परिभाषा-सूत्रम् 1-1-66 तस्मिन्निति निर्दिष्टे पूर्वस्य .

    Thank You Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics