Home » Example for the day » विष्णुना mIs

विष्णुना mIs

Today we will look at the form विष्णुना from श्रीमद्वाल्मीकि-रामायणम्

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः |
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः || १-१-१७||

Gita Press translation “He is a replica of Lord Visnu in prowess and is pleasing of aspect as the moon. In (show of) anger he resembles the destructive fire at the end of creation and is a counterpart of Mother earth in forbearance.”

विष्णु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is तृतीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “विष्णु”.

(1) विष्णु + टा ।

(2) विष्णु + आ । ट् gets इत्-सञ्ज्ञा by 1-3-7 चुटू and 1-3-9 तस्य लोपः causes it to disappear.

(3) विष्णुना । The affix आङ् is replaced by ना by 7-3-120 आङो नाऽस्त्रियाम् . (आङ् is an ancient name for the (instrumental singular) affix टा.) Please see question 2.

Questions:

1. Where is the सूत्रम् 7-3-105 आङि चापः used in this verse?

2. The अङ्गम् should have which सञ्ज्ञा in order for 7-3-120 आङो नाऽस्त्रियाम् to apply in step 3? By which सूत्रम् does “विष्णु” get this सञ्ज्ञा ?

3. What would have been the problem if पाणिनि: had not said “अस्त्रियाम्” in the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् ? The काशिका-वृत्ति: says “अस्त्रियाम् इति किम्? कृत्या। धेन्वा।” Please explain what this means.

4. Why did the नकार: in विष्णुना not change to णकार: even though there is a षकार: present in the same पदम् prior to the नकार:? Which intervening letter blocked the change?

5. What is the purpose of having the टकार: as an इत् in the टा-प्रत्यय: ? The तत्त्वबोधिनी commentary says “टाटकारस्तु ’टाङसिङसां’ , ’द्वितीयाटौस्वेनः” इति विशेषणार्थः।’ Please explain what this means.

6. Where is the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् used in the 18th Chapter of the गीता ? (Search for “ना”)

7. The सूत्रम् 1-3-7 चुटू is of which of the following types:
a) अपवाद-सूत्रम् – A rule which is an exception to another rule
b) विधि-सूत्रम् – A rule which prescribes an operation
c) निषेध-सूत्रम् – A rule which negates another rule
d) सञ्ज्ञा-सूत्रम् – A rule which defines a technical term

8. The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is of which type (among the ones mentioned above)?

9. Which word in the श्लोक: translates to the word “replica”?

10. The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् belongs to which अधिकार:?


2 Comments

  1. Namaste,

    1. In क्षमया

    = क्षमा + टा ( the विवक्षा here is तृतीया-एकवचनम् )
    = क्षमे + टा (7-3-105 आङि चापः, आ of the base is replaced by ए , when टा follows)
    = क्षमे + आ (अनुबन्ध-लोपः by 1-3-7 चुटू , 1-3-9 तस्य लोपः)
    = क्षमया (6-1-78 एचोऽयवायावः )

    2. The अङ्गम् should have घि-सञ्ज्ञा. ‘विष्णु’ gets this सञ्ज्ञा by 1-4-7 शेषो घ्यसखि .

    3. “अस्त्रियाम् इति किम्? कृत्या। धेन्वा।” – If we do not say अस्त्रियाम् (non-feminine) , then ना will replace the affix आङ् even for feminine प्रातिपदिकानि like ‘कृति’ and ‘धेनु’ giving the undesired forms कृतिना and धेनुना instead of the correct forms कृत्या and धेन्वा .

    4. The letter ‘ण्’ blocks the change of नकारः to णकारः – reference 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.( The intervening letter ‘ण्’ is not in the अट्-प्रत्याहारः or part of the क-वर्गः or प-वर्ग: or आङ् or नुँम्.)

    5. पाणिनि: uses the टकार: as a marker in the प्रत्यय: टा in order to distinguish it (from any other आकार:) This is what is meant by विशेषणार्थः . So now पाणिनि: can refer to this specific प्रत्यय: as टा . Otherwise he would have had to simply say आ and that would then refer to any आकार: and it would be completely ambiguous.
    For example in the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः we know exactly what is meant by टा – it has to be the तृतीयैकवचनप्रत्यय: टा only. It will not include any other आकार:
    Similarly in the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः . In fact here if टकारः were not used as an इत्, we would have (द्वितीया+आ+ओस्+सु)+एन: and after the सन्धि-कार्यम् we would have got द्वितीयौस्स्वेन:, which would be very confusing. Using टकार: as an इत् we get द्वितीयाटौस्स्वेनः and now it’s clear that it is (द्वितीया+टा+ओस्+सु)+एन:

    6. In the following verses…

    नियतं सङ्गरहितमरागद्वेषतः कृतम्‌ |

    अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते || 18-23||


    यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः |

    क्रियते बहुलायासं तद्राजसमुदाहृतम्‌ || 18-24||

    7. The सूत्रम् 1-3-7 चुटू is a d) सञ्ज्ञा-सूत्रम् – A rule which defines a technical term

    8. The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is a b) विधि-सूत्रम् – A rule which prescribes an operation

    9. सदृशः

    10. It belongs to अङ्गस्य अधिकार: (runs from 6-4-1 to end of 7th chapter )

    Thank you Satishji

  2. 1. Where is the सूत्रम् 7-3-105 आङि चापः used in this verse?
    The सूत्रम् 7-3-105 आङि चापः is used in the word क्षमया.
    The विवक्षा here is तृतीया-एकवचनम्. By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् we get the प्रत्यय: टा
    क्षमा+ टा (7-3-105 आङि चापः, 1-3-7 चुटू, 1-3-9 तस्य लोपः) = क्षमे + आ (6-1-78 एचोऽयवायावः) = क्षमया

    2. The अङ्गम् should have which सञ्ज्ञा in order for 7-3-120 आङो नाऽस्त्रियाम् to apply in step 3? By which सूत्रम् does “विष्णु” get this सञ्ज्ञा ?
    The लघु-सिद्धान्त-कौमुदी for the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् says घेः परस्याङो ना स्यादस्त्रियाम्। . The अङ्गम् should have घिसञ्ज्ञा for this सूत्रम् to apply.
    By the सूत्रम् 1-4-7 शेषो घ्यसखि, “विष्णु” gets घिसञ्ज्ञा. Those stems ending in short इ or उ that are not feminine or that if feminine are not नदी stems, get घिसञ्ज्ञा except for the word सखि

    3. What would have been the problem if पाणिनि: had not said “अस्त्रियाम्” in the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् ? The काशिका-वृत्ति: says “अस्त्रियाम् इति किम्? कृत्या। धेन्वा।” Please explain what this means.
    The definition of घिसञ्ज्ञा includes feminine stems ending in short इ or उ that don’t have the नदी-सञ्ज्ञा. So if पाणिनि: had not said “अस्त्रियाम्”, then feminine stems like कृति, धेनु would get this applied to them also. To prevent this, पाणिनि: has to explicitly say अस्त्रियाम्.
    So तृतीया-एकवचनम् of कृति – कृति+ टा (4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययः टा) -> कृति + आ ( ट् gets इत्-सञ्ज्ञा by 1-3-7 चुटू) -> कृत्या ( 6-1-77 इको यणचि ). Similarly धेन्वा .

    4. Why did the नकार: in विष्णुना not change to णकार: even though there is a षकार: present in the same पदम् prior to the नकार:? Which intervening letter blocked the change?
    There is a ण् between षकार: and नकार: that blocked the change.

    6. Where is the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् used in the 18th Chapter of the गीता ? (Search for “ना”)
    नियतं सङगरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्ततसात्विकमु्च्यते ।। 18.23 ||

    7. The सूत्रम् 1-3-7 चुटू is of which of the following types:
    a) अपवाद-सूत्रम् – A rule which is an exception to another rule
    b) विधि-सूत्रम् – A rule which prescribes an operation
    c) निषेध-सूत्रम् – A rule which negates another rule
    d) सञ्ज्ञा-सूत्रम् – A rule which defines a technical term
    The सूत्रम् 1-3-7 चुटू is सञ्ज्ञा-सूत्रम् . It defines a च-वर्ग: or ट-वर्ग: letter at the beginning of a प्रत्ययः to be an इत्सज्ञक: .

    8. The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is of which type (among the ones mentioned above)?
    The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is a विधि-सूत्रम्. Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender.

    9. Which word in the श्लोक: translates to the word “replica”?
    विष्णुना सदृशः – Here the word सदृशः translates to the word replica.

    10. The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् belongs to which अधिकार:?
    The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् belongs to अङ्गस्य अधिकार:. It starts with 6-4-1 अङ्गस्य and extends to 7-4-97.
    Satishji, thank you.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics