Home » Example for the day » अन्यद् nNs

अन्यद् nNs

पाणिनये नम:।

Today we will look at the formation of the नपुंसकलिङ्गपदम् ‘अन्यत्’ from the भगवद्गीता।

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः || 2-42||

(1) अन्य + सुँ – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since the विवक्षा is this example is प्रथमैकवचनम् the affix  ‘सुँ’ is used.

(2) अन्य + अद्ड् – By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः, ‘सुँ’ is substituted by ‘अद्ड्’।

(3) अन्य + अद् – The ending letter ‘ड्’ of ‘अद्ड्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्, and takes लोपः by 1-3-9 तस्य लोपः

(4) अन्य् + अद् – The ending  letter ‘अ’ of the अङ्गम् ‘अन्य’, which is its टि-भागः, is dropped by 6-4-143 टेः, since the affix ‘अद्ड्’ has the letter ‘ड्’ as a इत्।

(5) अन्यद् – Now अन्यद् gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। By 8-2-39 झलां जशोऽन्ते, the ending letter ‘द्’ of अन्यद् is substituted by a letter of the प्रत्याहार: ‘जश्’। In this case that letter is ‘द्’ itself.

(6) अन्यद्/अन्यत् – By 8-4-56 वाऽवसाने, the letter ‘द्’ is optionally substituted by the letter ‘त्’ (a letter of the  प्रत्याहार: ‘चर्’) yielding two possible final forms.

Questions:

1. If 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः were not there, then which rule would have applied to give which (undesired) form?

2. As we have seen previously, the अव्ययम् “इति” is used as an end-quote. In the verse we have इति in the second line. That ends a quotation. Where does the quotation begin?

3. Where is the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः used in this verse? Where is 6-1-101 अकः सवर्णे दीर्घः used?

4. In the सूत्रम् 6-4-143 टेः, what विभक्ति: has been used – is it पञ्चमी or षष्ठी?

5. Which entire सूत्रम् comes as अनुवृत्ति: into 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः?

6. With regard to the “अद्ड्” आदेश:, the commentator कैयटः makes the following observation “दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत:” Please explain what this means.

7. Is the following logic correct? “We do not need to have the डकार: as an इत् in order to get the final form अन्यत् in this example, because even without that we could have used 6-1-97 अतो गुणे in step 4 to get the same result.”

8. Why did the पदान्त-मकार: at the end of याम् not become an अनुस्वार: by 8-3-23 मोऽनुस्वारः ?

9. Is “अन्यत्” used anywhere else in the गीता? अन्यत्-पदम् गीतासु अन्यत्र प्रयुज्यते वा?


2 Comments

  1. Namaste,

    1. 7-1-24 अतोऽम् and 6-1-107 अमि पूर्वः would have applied giving the undesired form, अन्यम् .

    2. The words within in quotes – “नान्यदस्ति”

    3. 6-1-102 प्रथमयोः पूर्वसवर्णः is used in वेदवादरताः
    वेदवादरत + जस् (the विवक्षा here is प्रथमा-बहुवचनम् )
    =वेदवादरत + अस् (1-3-7 चुटू)
    =वेदवादरतास् (6-1-102 प्रथमयोः पूर्वसवर्णः)
    =वेदवादरताः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    6-1-101 अकः सवर्णे दीर्घः is used in नान्यदस्ति
    न + अन्यद् = नान्यद् (6-1-101)

    Also in अस्ति + इति = अस्तीति

    4. टेः is षष्ठी विभक्तिः . (The काशिका वृत्तिः states “टिसंज्ञकस्य डिति प्रत्यये परतः लोपो भवति”. The operation is on the टि. Therefore it has to be षष्ठी विभक्तिः as per 1-1-49 षष्ठी स्थानेयोगा ).

    5. 7-1-23 स्वमोर्नपुंसकात्‌

    6. “दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत:” means that in the “अद्ड्” आदेश: the following two operations have not been done –
    1. डकारः आदेशः in place of दकारः by 8-4-41 ष्टुना ष्टुः which would have changed अद्ड् to अड्ड्
    2. लोपः of the डकारः (ड् which is the last consonant in the conjunct (संयोगान्त:)) by 8-2-23 संयोगान्तस्य लोपः which would have changed अद्ड् to अद्
    पाणिनि: has chosen not to do these two operations (even though grammatically correct) in order to avoid confusion and give us a clear understanding of what the actual आदेश: is intended to be.

    7. No the logic is not correct, because (if अद्ड् did not have डकार: as an इत् then) 6-1-97 अतो गुणे would have been over-ruled by 6-1-102 प्रथमयोः पूर्वसवर्णः and we would have got the incorrect form अन्यात्

    8. The वृत्तिः of 8-3-23 मोऽनुस्वारः states “मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः“. याम् is is followed by इ which is not a हल्.

    9. आम्. It is used in the following verses…
    स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
    धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || 2-31||

    ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः |
    यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते || 7-2||

    इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्‌ |
    मम देहे गुडाकेश यच्चान्यद्‌ द्रष्टुमिच्छसि || 11-7||

    Thank you Satishji.

  2. 1. If 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः were not there, then which rule would have applied to give which (undesired) form?
    Without 7-1-25, we would have applied 7-1-24 अतोऽम् (वृत्ति: – अकारान्तान् नपुंसकादुत्तरयोः स्वमोः अम् इत्ययम् आदेशो भवति।) That would have given the (undesired) form अन्यम् using 6-1-107 अमि पूर्वः.

    3. 6-1-101 अकः सवर्णे दीर्घः is used in नान्यदस्तीति in two places न + अन्यद् and also अस्ति + इति.

    4. In the सूत्रम् 6-4-143 टेः, what विभक्ति: has been used – is it पञ्चमी or षष्ठी?
    In the सूत्रम् 6-4-143 टेः, षष्ठी एकवचनम् is used.

    5. Which entire सूत्रम् comes as अनुवृत्ति: into 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः?
    The सूत्रम् 7-1-23 स्वमोर्नपुंसकात् comes as अनुवृत्ति:.

    8. Why did the पदान्त-मकार: at the end of याम् not become an अनुस्वार: by 8-3-23 मोऽनुस्वारः ?
    (Satishji’s notes) – When the letter म् occurs at the end of a पदम् and is followed by a हल्, it is replaced by an अनुस्वार:
    In this case we have an अच् (इकार:) following, so there is no अनुस्वारादेश: .

    9. Is “अन्यत्” used anywhere else in the गीता? अन्यत्-पदम् गीतासु अन्यत्र प्रयुज्यते वा?
    स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याध्दि युध्दाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ।। २.३१ ।।

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics