Home » Example for the day » अन्यानि nAp

अन्यानि nAp

Today we will look at the formation of नपुंसकलिङ्गपदम् “अन्यानि” used in the भगवद्गीता Bg2-22

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही || 2-22||

“अन्य”gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is द्वितीया-बहुवचनम् so we begin the derivation with

(1) अन्य+ शस्

(2) अन्य+ शि । 7-1-20 जश्शसोः शिः gives शि as आदेशः to शस्. Further, शि gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(3) अन्य + इ । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(4) अन्यन् + इ । 7-1-72 नपुंसकस्य झलचः gives नुँम् as आगमः to अन्य since सर्वनामस्थानम् follows.

(5) अन्यान् + इ = अन्यानि । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः

Questions:

1. In step (2) the सर्वनामस्थान-संज्ञा was mentioned. Which other सूत्रम् also defines this संज्ञा?

2. From where does the अनु्वृत्ति: of “दीर्घ:” come into 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

3. What is an उपधा? Which सूत्रम् defines it?

4. Is “शि” an अनेकालादेश: (an आदेश: that has more that one letter अल्)?

5. In which पुंलिङ्ग-शब्द: (that we have studied) did we use the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

6. As we have seen in previous examples, the प्रत्यय: त्वा is used when we have the same doer doing two actions. The verbal root in the earlier action takes the प्रत्यय: त्वा. (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word विहाय which comes from the धातु: “हा” . (The प्रत्यय: क्त्वा was replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ , since a compound was formed with “वि”.) Who is the doer of this action? Which word in the verse gives us the second (later) action?

7. Where is the सूत्रम् 6-1-109 एङः पदान्तादति used in this verse? Where is 6-1-77 इको यणचि used?

8. In the word “जीर्णानि” there is a रेफ: which could have caused the नकार: to change to a णकार: . Which intervening letter blocked this change?

9. Which सूत्रम् tells us where to place the नुँमागम: in step 4?

10. In the सूत्रम् 7-1-20 जश्शसोः शिः the term “जश्शसोः” could be षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम् . Which one is it?

11. अन्यानि is a pronoun (सर्वनाम-शब्द:) . Which noun (नाम-शब्द:) in the verse is it qualifying?


2 Comments

  1. Namaste Satishji:

    1. 1-1-43 सुडनपुंसकस्य defines the सर्वनामस्थानम् positions for पुंलिङ्ग-रूपाणि and स्त्रीलिङ्ग-रूपाणि . ( From प्रथमावृत्तिः “नपुंसकभिन्नः यः सुँट् तस्य सर्वनामस्थान-संज्ञा भवति। सुँट् इत्यनेन सुँ इत्यारभ्य औट्-पर्यन्तं प्रत्याहारः गृह्यते। तत्र च, सुँ औ जस् अम् औट् इति पञ्च प्रत्ययाः समाविष्टाः सन्ति।” )
    ———————————

    2. The अनुवृत्तिः of दीर्घः is coming from 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः
    ———————————–

    3. 1-1-65 अलोऽन्त्यात् पूर्व उपधा defines उपधा . The penultimate letter of a term is called उपधा.
    ————————————————

    4. Before शि (श् + इ) takes the place of जस् or शस् it is an अनेकालादेशः. शि is prescribed by 7-1-20 जश्शसोः शिः which does not belong to the अधिकारः of प्रत्यय: (from 3-1-1 प्रत्ययः up to 5-4-160 निष्प्रवाणिश्च). Since it is not a प्रत्ययः we cannot use 1-3-8 लशक्वतद्धिते to make श् as an इत् (One of the conditions to make श् as an इत् by 1-3-8 लशक्वतद्धिते is that, the श् should occur at the beginning of a प्रत्ययः . ) So the सर्वादेश: is done (using 1-1-55 अनेकाल्शित्सर्वस्य) based on शि being अनेकाल् .
    (Note: After it takes the place of the प्रत्यय: जस् or शस् then by स्थानिवद्-भावः (1-1-56 स्थानिवदादेशोऽनल्विधौ) शि will be considered a प्रत्ययः. And then we can apply 1-3-8 लशक्वतद्धिते to remove the श् ).
    ———————————–
    5. ऋकारान्त पुंलिङ्ग-शब्दः “पितृ”
    पितृ + सुँ
    By 7-1-94( ऋदुशनस्पुरुदंशोऽनेहसां च ) पितन् + सुँ ( अनँङ् is coming in place of ऋ )
    by 6-1-68 ( हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ) पितन् ( स् of सुँ gets elided )
    by 6-4-8 ( सर्वनामस्थाने चासम्बुद्धौ ) पितान् ( उपधा-दीर्घः )
    By 8-2-7 (नलोपः प्रातिपदिकान्तस्य ) पिता ( The न् gets elided )

    ———————————-
    6. Doing the अन्वयक्रमः of this श्लोकः,
    यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि गृह्णाति
    तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि ( शरीराणि ) संयाति ।

    So in the first line, the doer is the नरः and गृह्णाति is the second action.
    In the second line, the doer is the देही and संयाति is the second action.
    ————————————
    7. The application of 6-1-109 ( एङः पदान्तादति ) is found in नरोऽपराणि ।
    नरस् + अपराणि
    By 8-2-66 ( ससजुषो रुँ: ) नर रुँ + अपराणि
    by 6-1-113 ( अतो रोरप्लुतादप्लुते ) नर उ + अपराणि
    by 6-1-87 ( आद्गुणः ) नरो + अपराणि
    by 6-1-109 ( एङः पदान्तादति ) नरोऽपराणि

    The application of 6-1-77 ( इको यणचि ) is found in जीर्णान्यन्यानि |
    जीर्णानि + अन्यानि
    ————————————–

    8. 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि states that between the र् (or ष्) and न् , even if अट् ( vowels, ह्, य्, व्, र् ), कवर्गः, पवर्गः, आङ्, नुम् आगमः intervenes, the न् still changes to ण्.
    Here, जीर्णानि = जीर् + ण् + आ + न् + इ । In between र् and न् , the intervening letters are ण् and आ. ण् is not in अट्, क-वर्गः, प-वर्गः, आङ् or नुँम्. Hence there is no change to न् .
    ——————————————

    9. 1-1-47 मिदचोऽन्त्यात्परः ( अचां सन्निविष्टानां यः अन्त्यः अच्, तस्मात् परः मित् भवति। ).
    ——————————————-
    10. It is षष्ठी विभक्तिः । In place of जस् or शस् , शि is going to come.
    —————————————–
    11. The adjective अन्यानि is qualifying the noun शरीराणि |

    Namaste
    lalitha.

  2. 1. In step (2) the सर्वनामस्थान-संज्ञा was mentioned. Which other सूत्रम् also defines this संज्ञा?

    The other सूत्रम् is 1-1-43 सुडनपुंसकस्य. The five affixes सुँ, औ, जस्, अम् and औट् get the designation सर्वनामस्थानम् except in neuter gender.

    2. From where does the अनु्वृत्ति: of “दीर्घ:” come into 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

    From the सूत्रम् 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः comes the अनु्वृत्ति: of “दीर्घ:”.

    3. What is an उपधा? Which सूत्रम् defines it?

    The penultimate letter of a term is called उपधा. The सूत्रम् 1-1-64 अलोऽन्त्यात् पूर्व उपधा defines उपधा.

    5. In which पुंलिङ्ग-शब्द: (that we have studied) did we use the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ?

    The word that we studied is सखा – प्रातिपदिकम् “सखि”.
    सखि-शब्द:
    सखि + सुँ
    = सखन् + सुँ (7-1-93 अनङ् सौ )
    = सखन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = सखान् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ )
    = सखान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् )
    = सखा (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    6. As we have seen in previous examples, the प्रत्यय: त्वा is used when we have the same doer doing two actions. The verbal root in the earlier action takes the प्रत्यय: त्वा. (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word विहाय which comes from the धातु: “हा” . (The प्रत्यय: क्त्वा was replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ , since a compound was formed with “वि”.) Who is the doer of this action? Which word in the verse gives us the second (later) action?

    For the first occurrence of विहाय, the doer is नरः, the second action is गृह्णाति.
    For the second occurrence of विहाय, देही is the doer of the action. The second action is संयाति.

    7. Where is the सूत्रम् 6-1-109 एङः पदान्तादति used in this verse? Where is 6-1-77 इको यणचि used?

    The सूत्रम् 6-1-109 एङः पदान्तादति is used in the word नरोऽपराणि – नरः अपराणि – नरस् becomes नरो due to सूत्रम् 8-2-66 ससजुषो रुः, 6-1-109 अतो रोरप्लुतादप्लुते and 6-1-87 आद्गुणः

    6-1-77 इको यणचि is used in जीर्णान्यन्यानि – जीर्णानि अन्यानि.

    8. In the word “जीर्णानि” there is a रेफ: which could have caused the नकार: to change to a णकार: . Which intervening letter blocked this change?

    The letters are “ज् ई र् ण् आ न् इ “. The intervening letter “ण्” blocks this णत्वम् ordained by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.

    9. Which सूत्रम् tells us where to place the नुँमागम: in step 4?

    The सूत्रम् 1-1-47 मिदचोऽन्त्यात्परः tells us where to place the नुँमागम: in step 4. That which has म् as an इत् letter should be placed after the final vowel of the term to which it is prescribed.

    10. In the सूत्रम् 7-1-20 जश्शसोः शिः the term “जश्शसोः” could be षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम् . Which one is it?
    The term “जश्शसोः” is षष्ठी-द्विवचनम्.

    11. अन्यानि is a pronoun (सर्वनाम-शब्द:) . Which noun (नाम-शब्द:) in the verse is it qualifying?
    यथा …. तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयति । अन्यानि qualifies शरीराणि.

    Satishji,
    Please correct and advise. Thanks.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics