Home » Example for the day » द्वे nNd

द्वे nNd

Today we will look at the formation of नपुंसकलिङ्गपदम् द्वे used in the श्रीमद्-भागवत-पुराणम् Sb3-11-19

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् |
सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ||

द्वि gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. By definition, this प्रातिपदिकम् is always declined in द्विवचनम् only. The विवक्षा here is प्रथमा-द्विवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् द्वि

(1) द्वि + औ

(2) द् व् अ + औ । 7-2-102 त्यदादीनामः replaces the इकारः with अकारः when विभक्तिः follows

(3) द्व + शी । 7-1-19 नपुंसकाच्च replaces औ with शी

(4) द्व + ई । श् gets इत्संज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः. Now द्व gets भसंज्ञा by 1-4-18 यचि भम्. All the conditions for applying 6-4-148 यस्येति च are satisfied. That would have removed the ending अकार: of “द्व”. But there is a वार्त्तिकम् which stops this operation. (See question 1.)

(5) द्वे । 6-1-87 आद्गुणः gives ए as एकादेशः to अ and ई

Questions:

1. Please quote the वार्त्तिकम् referred to in step 4.

2. The प्रथमा/द्वितीया-द्विवचनम् of the प्रातिपदिकम् “द्वि” is “द्वे” both in the neuter and the feminine. But there is a difference in the rules that are used. Please explain.

3. From where does the अनुवृत्ति: “शी” come into the सूत्रम् 7-1-19 नपुंसकाच्च ?

4. The काशिका-वृत्ति: on 7-2-102 त्यदादीनामः says “द्विपर्यन्तानां त्यदादीनामत्वमिष्यते।” Please explain what this means.

5. Please do पदच्छेद: of the सूत्रम् 6-4-148 यस्येति च ।

6. From which सूत्रम् to which सूत्रम् does पाणिनि: run the “भस्य” अधिकार: in the अष्टाध्यायी? (The सूत्रम् 6-4-148 यस्येति च comes in this अधिकार:)

7. Why can’t the भ-सञ्ज्ञा defined by 1-4-18 यचि भम् co-exist with the पद-सञ्ज्ञा defined by 1-4-17 स्वादिष्वसर्वनमस्थाने ?

8. What is the point of पाणिनि: including the यकार: in the सूत्रम् 1-4-18 यचि भम् when none of the 21 सुँप्-प्रत्यया: begin with a यकार:?

9. By which सूत्रम् does the इकार: of the प्रातिपदिकम् “त्रि” get elongated in the form “त्रीणि”?

10. Where is the सूत्रम् 6-1-88 वृद्धिरेचि used in this verse?

11. Where is the सूत्रम् 8-3-59 आदेशप्रत्यययोः used in this verse?

12. What is the meaning of “अतद्धिते” in the सूत्रम् 1-3-8 लशक्वतद्धिते? From which सूत्रम् to which सूत्रम् does पाणिनि: run the “तद्धिता:” अधिकार: in the अष्टाध्यायी?


2 Comments

  1. Namaste,

    1.The वार्त्तिकम् is (under 6-4-148) औङः श्यां प्रतिषेधो वाच्यः . ( Satishji’s notes: 6-4-148 यस्येति च  does not apply  when the following term is शी that has come as an आदेश: in place of the affix औ or औट्)

    2. The derivation of द्वि in feminine is as follows:
    द्वि + औ (विवक्षा here is प्रथमा-विभक्ति-द्विवचनम् )
    = द् व् अ + औ । (7-2-102 त्यदादीनामः)
    = द्व + टाप् + औ (4-1-4 अजाद्यतष्टाप्‌)
    = द्व + आ + औ (1-3-7 चुटू , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः)
    = द्वा + औ (6-1-101 अकः सवर्णे दीर्घः )
    = द्वा + शी ( 7-1-18 औङ आपः)
    = द्वे (6-1-87 आद्गुणः)
    We can see that in neuter form we use 7-1-19 नपुंसकाच्च , to get the शी-आदेश:, whereas in the feminine form 7-1-18 औङ आपः brings in the शी-आदेश:

    3. From 7-1-17 जसः शी

    4. It means that in the rule 7-2-102 त्यदादीनामः, the “त्यदादि” (त्यद् etc.) list extends up to the term “द्वि” only. It does not go to the end of the सर्वादि-गण: . So this means that the last four terms in the सर्वादि-गण: namely युष्मद्, अस्मद्, भवतु, किम् are not included. Therefore only for the terms “त्यद्” up to “द्वि” there will be an अकारादेश: विभक्तौ .

    5. यस्य , ईति , च
    यस्य + ईति = यस्येति (6-1-87 आद्गुणः)

    6.The भस्य अधिकारः runs from 6-4-129 भस्य to the end of the chapter, which is 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि. The काशिका-वृत्ति: on 6-4-129 says “अधिकारोऽयम् आ अध्याय-परिसमाप्तेः।”

    7. पाणिनि: runs the “एका सञ्ज्ञा” अधिकार: from 1-4-1 आ कडारादेका संज्ञा up to 2-2-38 कडाराः कर्मधराये . As a general rule, no सञ्ज्ञा defined in this section can co-exist with another सञ्ज्ञा defined in this same section. Since both the पद-सञ्ज्ञा (1-4-17 स्वादिष्वसर्वनमस्थाने) and the भ-सञ्ज्ञा (1-4-18 यचि भम्) are defined in this अधिकार: of “एका सञ्ज्ञा” , they cannot co-exist.

    8. The भ-सञ्ज्ञा is not only when सुँप्-प्रत्ययाः follow. It applies when the following is any प्रत्यय: (that is not सर्वनामस्थानम् and begins with with यकारः or अच्) from सुँ up to कप् . ( Satishji’s notes : Note: From सुँ up to कप् means any प्रत्यय: prescribed from 4-1-2 up to the end of the 5th Chapter of the अष्टाध्यायी.) So even though there is no सुँप्-प्रत्यय: beginning with a यकार:, there are many तद्धिता: प्रत्यया: (which are included in the सुँ-आदि-प्रत्यया:) that do begin with a यकार: Thus पाणिनि: has to have the यकार: mentioned in 1-4-18 यचि भम्

    9. By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ( Satishji’s notes: The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम् . ).
    The derivation is as follows:
    त्रि + जस् (विवक्षा is प्रथमा-विभक्ति-बहुवचनम् )
    = त्रि + शि (7-1-20 जश्शसोः शिः)
    = त्रि + नुँम् + इ (7-1-72 नपुंसकस्य झलचः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः )
    = त्रि + न् + इ (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः )
    = त्री + नि (6-4-8 सर्वनामस्थाने चासम्बुद्धौ, since शि gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्)
    = त्री + णि (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)
    = त्रीणि

    10. चैकं , the पदच्छेदः is च + एकम्

    11. कृतादिषु . The प्रातिपदिकम् is कृतादि. The विवक्षा is सप्तमी-बहुवचनम्
    कृतादि + सुप्
    = कृतादि + सु (1-3-3 हलन्त्यम्)
    = कृतादिषु ( 8-3-59 आदेशप्रत्यययोः Satishji’s notes: The letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)  This substitution only takes place if the स् is an आदेश: or part of a प्रत्यय: )

    12. अतद्धितः means not a तद्धितः (अतद्धिते = न तद्धिते – नञ्समास: ) अतद्धिते (सप्तम्यैकवचनम्) means in a प्रत्यय: which is not a तद्धितः।
    The “तद्धिता:” अधिकार: runs from 4-1-76 तद्धिताः to the end of the 5th Chapter of the अष्टाध्यायी, which is 5-4-160 निष्प्रवाणिश्च .

    Thank you Satishji.

  2. 1. The वार्तिकम् under 6-4-148 यस्येति च is यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः। This is how it is worded in the काशिका-वृत्ति: The wording in the कौमुदी is as follows – औङः श्यां प्रतिषेधो वाच्यः

    3. The अनुवृत्तिः “शी” is coming from 7-1-17 जसः शी

    5. The पदच्छेदः for 6-4-148 is यस्य ईति च (Meaning is – The final इवर्ण: or अवर्ण: – either long or short इ or अ – of a भ-अङ्गम् is elided before a तद्धितप्रत्ययः or before the feminine affix ई ) ।

    6. The “भस्य” अधिकारसूत्रम् exerts its influence from 6-4-129 to the end of the 6th chapter – that is up to 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ।

    7. The संज्ञा-सूत्रे of पदम् (1-4-17 स्वादिष्वसर्वनमस्थाने) and भम् (1-4-18 यचि भम्) come in a पादः where the अधिकारसूत्रम् is 1-4-1 आ कडारादेका संज्ञा. So they both cannot co-exist. Which one will remain? For this the काशिका-वृत्ति: says “या परा अनवकाशा च” The one that is prescribed by a later rule (ref. 1-4-2 विप्रतिषेधे परं कार्यम्) or that which would otherwise not have a chance. On both these criteria the भ-संज्ञा (1-4-18 यचि भम्) prevails in a clash with the पद-संज्ञा (1-4-17 स्वादिष्वसर्वनमस्थाने)

    8. The भ-संज्ञा is not only when सुँप्-प्रत्ययाः follow but also when other प्रत्ययाः included in सु-आदिषु (स्वादिषु) follow. The प्रत्यय: must not have the सर्वनामस्थान-संज्ञा and should begin with a यकार: or अच् . This “स्वादि” list goes from 4-1-2 to the end of the 5th Chapter. There are many प्रत्यया: in this section which are not सुँप् and some of them do begin with a यकार: So the यकार: has to be mentioned in 1-4-18 यचि भम्

    10. च + एकम्

    11. In making the सप्तमी-बहुवचनम् of कृतादिषु (कृतादि + सु = कृतादिषु )

    12. अतद्धिते means “In a प्रत्ययः which is not a तद्धित:” | The “तद्धिताः” अधिकारः starts from 4-1-76 and goes to the end of the chapter 5 ( 5-4-160 )

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics