Home » Example for the day » कतर nNs

कतर nNs

नमः सर्वेभ्यः।

Today we will look at the form कतरत् (nNs)from भगवद्गीता Bg2-6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः |
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः || 2-6||

(1) कतर + सुँ – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । and we get the सुँ-प्रत्ययः for प्रथमा एकवचनं रूपम्.

(2) कतर + अद्ड् – By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः ।, सुँ gets the अद्ड्-आदेशः, since कतर is a डतरान्त-शब्दः.

(3) कतर + अद् – The डकारः of अद्ड् gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् । and takes लोपः by 1-3-9 तस्य लोपः ।

(4) कतर् + अद् – The अकारः of कतर, which is its टि-भागः, is dropped by 6-4-143 टेः ।, since अद्ड् is a डित्-प्रत्ययः.

(5) कतरद् – Here कतरद् has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् । By 8-2-39 झलां जशोऽन्ते ।, the दकारः of कतरद् gets the जशादेशः, which in this case is दकारः itself.

(6) कतरद्/कतरत् – By 8-4-56 वाऽवसाने ।, the दकारः gets the चरादेशः optionally yielding two possible final forms.

Questions:

1. What सञ्ज्ञा should the अङ्गम् have for 6-4-143 टेः to be applicable and for this example, how does the अङ्गम् get this सञ्ज्ञा?

2. Where else does the सूत्रम् “टेः” come in the अष्टाध्यायी?

3. Why did पाणिनि: not simply make the आदेश: as अद् (instead of अद्ड्) in 7-1-25? (काशिका-वृत्ति: says “डित्करणं किम्? कतरत् तिष्ठति इत्यत्र पूर्वसवर्णदीर्घो मा भूत्।”) Please explain.

4. Why did पाणिनि: not simply make the आदेश: as त् or द् (instead of अद्ड्) in 7-1-25? (काशिका-वृत्ति: says “तकारादेश एव कस्मान् न विधीयते? हे कतरतिति सम्बुद्धेर् लोपो मा भूत्।”) Please explain.

5. Do पदच्छेद: of कतरन्नो. Please mention the relevant rules.

6. काशिका-वृत्ति: on 8-4-56 वाऽवसाने । says “झलां चरिति वर्तते।” From which सूत्रम् does the अनुवृत्ति: of “झलां” and “चर्” come into 8-4-56?

7. Where does पाणिनि: define the सञ्ज्ञा “टि”?

8. Please give the टि-भाग: of the following terms – a) राम b) तपस् c) जगत् d) ऊर्ज्

9. We have seen in the रामायणम् class that the प्रत्यय: त्वा is used when we have the same doer doing two actions. The verbal root in the earlier action takes the प्रत्यय: त्वा. (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले ।) In this verse we have the word हत्वा which comes from the धातु: हन्. Who is the doer of this action? Which word in the verse gives us the second (later) action?

10. Since डकार: is part of the ट-वर्ग: could we have used 1-3-7 चुटू instead of 1-3-3 हलन्त्यम् to get the इत्-सञ्ज्ञा for the अन्त्य-डकार: of अद्ड् in step 3?

11. The five terms “डतर” etc. are a subset of which गण:?


1 Comment

  1. Namaste,

    1. The अङ्गम् should have भ-सञ्ज्ञा.
    By 1-4-18 यचि भम् the following conditions must be satisfied by the प्रत्यय: for the अङ्गम् to get the भ-संज्ञा (from Satishji’s notes)
    a) the प्रत्ययः should not be a सर्वनामस्थानम्
    b) it should begin with यकारः or अच् (vowel)
    c) it should be a प्रत्यय: prescribed from 4-1-2 up to the end of the 5th Chapter of the अष्टाध्यायी. (from सुँ to कप् )

    By 1-1-56 स्थानिवदादेशोऽनल्विधौ, the आदेश: अद्ड् will have स्थानिवद्-भाव: – which means that it will inherit the properties of the प्रत्यय: सुँ which it replaced. a) Since our example is about a neuter प्रातिपदिकम्, अद्ड् (which came in place of सुँ) does not get the सञ्ज्ञा सर्वनामस्थानम् by either 1-1-42 शि सर्वनामस्थानम् or 1-1-43 सुडनपुंसकस्य . b) अद्ड् begins with an अच् c) By स्थानिवद्-भाव: अद्ड् (which replaced सुँ) is a सुँ-आदि-प्रत्यय:

    So all conditions are satisfied for the अङ्गम् to get the भ-सञ्ज्ञा .

    2. 6-4-155 टेः

    3. “डित्करणं किम्? कतरत् तिष्ठति इत्यत्र पूर्वसवर्णदीर्घो मा भूत्।” – which roughly translates to “why have ड् as an इत्? So that in the प्रथमैकवचनम् form कतरत् there should not be पूर्वसवर्णदीर्घ:”

    Without the डकारः as an इत् we cannot apply 6-4-143 टेः ( Satishji’s notes: When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter.)
    Then the अकारः of कतर will not drop. Now 6-1-102 प्रथमयोः पूर्वसवर्णः would apply giving the undesired form कतरात् .

    4. “तकारादेश एव कस्मान् न विधीयते? हे कतरतिति सम्बुद्धेर् लोपो मा भूत्।” roughly translates to “why not simply prescribe तकार: as the आदेश:? So that when the संबुद्धिः affix follows we do not get the तकार-लोपः to happen in हे कतरत्”

    If we used त् or द् as the आदेशः the derivation in सम्बुद्धि: would be as follows:
    कतर + द् (दकारः as the आदेशः for सुँ). The अङ्गम् will be कतर, which is ह्रस्वान्तम्. Now 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः would apply and we would get the undesired form हे कतर .

    Whereas when अद्ड् is the आदेशः , the derivation in सम्बुद्धि: is as follows:
    कतर + सुँ (7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः)
    => कतर + अद्ड् (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    => कतर + अद् (6-4-143 टेः )
    => कतर् + अद् (Now the अङ्गम् is not ह्रस्वान्तम् so 6-1-69 will not apply) and
    we will get the right form हे कतरत् or हे कतरद्.

    5. पदच्छेद: is कतरत् , न:
    कतरत् + नस् (8-4-45 यरोऽनुनासिकेऽनुनासिको वा)
    => कतरन्नस् (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    => कतरन्नर् (6-1-114 हशि च, since the गकार: of गरीयः follows)
    => कतरन्न उ (6-1-87 आद्गुणः )
    => कतरन्नो

    6. झलाम् comes from 8-4-53 झलां जश् झशि and चर् comes from 8-4-54 अभ्यासे चर्च्च

    7. In 1-1-64 अचोऽन्त्यादि टि ( Satishji’s notes : That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation टि . )

    8. a) राम – The टि-भागः is अ
    b) तपस् – The टि-भागः is अस्
    c) जगत् – The टि-भागः is अत्
    d) ऊर्ज् – The टि-भागः is ऊर्ज्

    9. The तिङन्त-पदम् is जिजीविषामः (this is उत्तमपुरुषः, बहुवचनम्) , which means the agent is वयम् (प्रथमा-बहुवचनम् of अस्मद्-प्रातिपदिकम्). “वयम् हत्वा न जिजीविषामः .”
    So the doer is वयम् and the later action is न जिजीविषामः

    10. The वृत्ति: of 1-3-7 चुटू says प्रत्ययाद्यौ चुटू इतौ स्तः॥ So it would only apply if in our case the डकार: were to be in the beginning. But the डकार: is at the end of अद्ड्. So 1-3-7 cannot be used.

    11. The बालमनोरमा says “डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः”. That is डतर, डतम, अन्य, अन्यतर, इतर, all belong to the सर्वादिगणः (1-1-27 सर्वादीनि सर्वनामानि).

    Thank you Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics