Home » Example for the day » ज्ञान nNs

ज्ञान nNs

नमः सर्वेभ्यः।

Today we will look at the प्रथमा एकवचनं रूपम् ज्ञानम् from BG10-38

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्‌ |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्‌ || 10-38||

(1) ज्ञान + सुँ – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । and सुँ is the appropriate प्रत्ययः for प्रथमा एकवचनं रूपम्.

(2) ज्ञान + अम् – 7-1-24 अतोऽम् । सुँ gets the अम्-आदेशः

(3) ज्ञानम् – Final form obtained by 6-1-107 अमि पूर्वः ।

Questions:

1. Which is the other word in the श्लोकः that is declined like ज्ञानम्?

2. The न्यास: commentary on 7-1-24 अतोऽम् । says “पूर्वेण प्राप्तस्य लुकोऽयमपवादः।” Please explain what this statement means.

3. The पदच्छेद: of 7-1-24 अतोऽम् । can be done as अत: अम् or we can take the सूत्रम् as 7-1-24 अतोम् । and then the पदच्छेद: would be अत: म् If the take the latter interpretation (which is not supported in the महाभाष्यम्), then at step 2 we would have had ज्ञान + म्. At this stage which सूत्रम् (that we have studied) would become applicable? (काशिका says “मकारः कस्मान् न क्रियते? दीर्घत्वं प्राप्नोति।”)

4. The वृत्ति: for 6-1-107 अमि पूर्वः । says “अकोऽम्यचि पूर्वरूपमेकादेशः।” From which सूत्रम् do we get the term “एकादेश:”?

5. Do पदच्छेद: of चैवास्मि. Please mention the relevant rules.

6. From which सूत्रम् do we get the नकार: in गुह्यानाम्?

7. The conjunct “ज्ञ्” consists of which two letters?

8. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?


1 Comment

  1. Namaste Satishji:

    1. मौनम्

    2. 7-1-23 is स्वमोर्नपुंसकात् | According to this सूत्रम्, after a नपुंसकम् अङ्गम्, the सुँ and अम् ( प्रथमा-एकवचनम्, द्वितीया-एकवचनम्) will be elided ( लुक् ) . This is the general rule that should be applied for every neuter stem ( ex: दधि, अम्बु etc ). However, 7-1-24 comes as an अपवादः for 7-1-23 and it states that if the neuter stem ends with अत् ( अतः ) then instead of the लुक्, we get अम् आदेशः । That explains the statement “पूर्वेण प्राप्तस्य लुकोऽयमपवादः”।

    3. If the सन्धि-विच्छेदः is done as अतः म् , then in our case we will have ज्ञान + म् . Then by 7-3-102 सुँपि च (वृत्ति: – यञादौ सुपि अतोऽङ्गस्य दीर्घः।), अत् is preceding, म् is in यञ्-प्रत्याहारः . By this सूत्रम्, दीर्घः should come and it should become ज्ञानाम् which is not the desired output. This explains the statement from the काशिका-वृत्ति: – “मकारः कस्मान् न क्रियते? दीर्घत्वं प्राप्नोति।”

    4. From 6-1-84 एकः पूर्वपरयोः । – अधिकारोऽयम् This is an अधिकार-सूत्रम् (a सूत्रम् which sets the topic for the rules that follow) that exerts its influence up to 6-1-111 ऋत उत्‌ ।

    5. The सन्धि-विच्छेदनम् for चैवास्मि is च + एव + अस्मि ।
    First च + एव = चैव by 6-1-88 वृद्धिरेचि (वृत्ति: – अवर्णात् परः यः एच्, एचि च परतः यः अवर्णः, तयोः पूर्वपरयोः स्थाने वृद्धिः एकादेशः भवति संहितायां विषये॥)
    Then the सन्धिः between चैव + अस्मि = चैवास्मि happens by 6-1-101 अकः सवर्णे दीर्घः

    6. 7-1-54 ह्रस्वनद्यापो नुट् । (वृत्ति: – ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥ )
    गुह्य + आम् ( षष्ठी, बहुवचनम् ) = गुह्य + न् आम् by 7-1-54 ह्रस्वनद्यापो नुट् । = गुह्यानाम् by 6-4-3 नामि ।

    7. The conjunct ज्ञ् consists of ज् + ञ् ।

    8. The सूत्रम् 6-1-87 is used internally in the सन्धि: of दण्डो दमयताम्
    दण्डस् + दमयताम्
    By 8-2-66 (ससजुषो रुँ: ) दण्ड रुँ + दमयताम्
    By 6-1-114( हशि च ) दण्ड उ + दमयताम्
    By 6-1-87 ( आद्गुणः ) दण्डो दमयताम्

    Namaste
    lalitha.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics