Home » Example for the day » नावम् fAs

नावम् fAs

अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् |
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे || ४|| श्रीमद्रामायणम् 3-55-4

Today we will derive the word नावम् in the above verse.

विवक्षा here is द्वितीया एकवचनम्

We start with the औकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “नौ”

1.  नौ + अम् The term “नौ” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।

We get अम् because we are deriving he द्वितीया एकवचनम् .

2. नौ + अम्  — 1-3-4 न विभक्तौ तुस्माः prevents the अन्त्य-हल् (मकार:) from getting the इत्-संज्ञा by 1-3-3 हलन्त्यम् ।

3. न् + आव् + अम् —– 6-1-78 एचोऽयवायावः

4.  नावम् is the final form.

Questions:

1. Which verse in भगवद्गीता has the word नावम् in it?

2. Why didn’t 6-1-107 अमि पूर्वः apply after step 2?

3. Which word in the second line of the श्लोक: gives us a hint that we have an उपमा (simile/comparison)?

4. In the word वायुवेगै: which rule changes the तृतीया-बहुवचन-प्रत्यय: “भिस्” to “ऐस्”?

5. The वृत्ति: of the सूत्रम् 6-1-78 एचोऽयवायावः says “एचः क्रमादय् अव् आय् आव् एते स्युरचि॥” – from which सूत्रम् did the अनुवृत्ति: of अचि come?

6. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?


1 Comment

  1. अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् |
    वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे || ४|| श्रीमद्रामायणम् 3-55-4

    1. Which verse in भगवद्गीता has the word नावम् in it?
    इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
    तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 2-67||

    2. Why didn’t 6-1-107 अमि पूर्वः apply after step 2?
    – अकः अमि अचि पूर्वरूपम् एकादेशः स्यात् । This सूत्रम् requires “अक्” before “अम्”. In this case, the preceding is “औ”, which is not part of the प्रत्याहार: अक् . Therefore, this सूत्रम् does not apply.

    3. Which word in the second line of the श्लोकः gives us a hint that we have an उपमा ( simile/comparison)?
    – The word “इव” in the second line gives us that hint.

    4. In the word वायुवेगैः which rule changes the तृतीया-बहुवचन-प्रत्ययः “भिस्” to “ऐस्” ?
    7-1-9 अतो भिस ऐस्

    5. The “वृत्तिः” of the सूत्रम् 6-1-78 एचोऽयवायावः says “एचः क्रमादय् अव् आय् आव् एते स्युरचि॥” –from which सूत्रम् did the अनुवृत्ति: of अचि come?
    – From the सूत्रम् 6-1-77 इको यणचि comes the अनुवृत्तिः अचि.

    6. Where is the सूत्रम् 6-1-87 आद्गुणः used in this verse?
    In the word अर्णवे which is the सप्तमी एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् “अर्णव”
    अर्णव + ङि = अर्णव + इ by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः = अर्णवे by 6-1-87 आद्गुणः

    I study Satishji’s class offline. Thanks.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics