Home » Example for the day » स्वसा fNs

स्वसा fNs

जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम |
दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे || — रामायणम् – 3.36.2

Today we will derive the word स्वसा in the above verse.
विवक्षा here is प्रथमा एकवचनम्

We start with the ऋकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “स्वसृ”

1.  स्वसृ + सुँ The term “स्वसृ” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
The सुँ-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।
We get सुँ because we are deriving he प्रथमा एकवचनम् .
2. स्वसृ + स्   The उँ in सुँ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and gets elided by 1-3-9 तस्य लोपः
3. स्वस् + अन् + स्  –by अनँङ्-आदेश: by 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च ।
The अकार: gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and ङ् gets इत् सञ्ज्ञा by 1-3-3 हलन्त्यम् and both are elided by 1-3-9 तस्य लोपः
The आदेश: अन् is placed according to 1-1-53 ङिच्च
4. स्वसान् + स्  The उपधा-दीर्घ: (elongation of the penultimate letter) is mandated by 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्
5. स्वसान् + स्  = स्वसान् by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्
6. स्वसान् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and 8-2-7 नलोपः प्रातिपदिकान्तस्य allows us to drop the ending नकार:
7.  स्वसा

Questions:

1. In step 1 why was  4-1-5 ऋन्नेभ्यो ङीप्‌ not applied?
2. Many relationship words in English mimic the Sanskrit terms.  Please give the Sanskrit words (प्रातिपदिकम् and प्रथमा विभक्ति:) for the following – a) Mother  b) Parents (dual)   c) Son  d) Daughter  e) Brother  f) Sister
3.  Could we have used 8-2-23 संयोगान्तस्य लोपः instead of 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् in step 5?
4.  Where does पाणिनि: define the term “अपृक्त”?
5. The द्वितीया एकवचनम् of the प्रातिपदिकम् “स्वसृ” is स्वसारम् while that of “मातृ” is मातरम् (as in वन्दे मातरम्).  Which सूत्रम् causes the difference?
6.  The समास: “महाबाहु” (that occurs in this verse) is used in the गीता most of the time to refer to अर्जुन:  Can you spot a place where it is used to refer to श्रीकृष्ण:?
7. Where does the word उशना come in the गीता? The प्रातिपदिकम् is उशनस् . Can you derive the प्रथमा एकवचनम् उशना using the rules that we used in this example? (Meaning of उशना is शुक्राचार्य:)


2 Comments

  1. Namaste,

    1. By 4-1-10 न षट्स्वस्रादिभ्यः , स्वसृ is one of the seven शब्दा: that do not take the feminine affixes ङीप् or आप् । (“स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।याता मातेति सप्तैते स्वस्रादय उदाहृताः॥”)

    2. a) Mother : माता
    मातृ प्रातिपदिकम् ,
    मातृ + सुँ (7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च)
    => मात् अनँङ् + सुँ (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    => मातन् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ)
    => मातान् + स् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    => मातान् (8-2-7 नलोपः प्रातिपदिकान्तस्य)
    माता

    b) Parents: Two options मातापितरौ (इतरेतरद्वन्द्वसमास:) or
    पितरौ (एकशेषवृत्ति:, By 1-2-70 पिता मात्रा, only पितृ शब्दः remains (मातृ शब्द: disappears) optionally when used along with मातृ शब्द: in a समास: )

    The प्रातिपदिकम् is मातापितृ is derived as follows:
    मातृ + पितृ ( 6-3-25 आनङ् ऋतो द्वन्द्वे , the पूर्वपदम् gets आनँङ् (आन्) as the आदेश:)
    => मातान् + पितृ (8-2-7 नलोपः प्रातिपदिकान्तस्य)
    => मातापितृ
    मातापितृ ( विवक्षा here is प्रथमा विभक्तिः, द्विवचनम् )
    => मातापितृ + औ ( 7-3-110 ऋतो ङिसर्वनामस्थानयोः, अङ्गम् gets a गुणः replacement, 1-1-51 उरण् रपरः. By 1-1-52 अलोऽन्त्यस्य the गुणादेश: comes in place of the ending ऋकार:)
    => मातापितर् + औ
    => मातापितरौ

    For the case of पितरौ (एकशेषवृत्ति:) , the प्रातिपदिकम् is पितृ and the विवक्षा here is प्रथमा विभक्तिः, द्विवचनम् of पितृ शब्द: (since it means 2 persons)
    => पितृ + औ ( 7-3-110 ऋतो ङिसर्वनामस्थानयोः, अङ्गम् gets a गुणः replacement, 1-1-51 उरण् रपरः. By 1-1-52 अलोऽन्त्यस्य the गुणादेश: comes in place of the ending ऋकार:)
    => पितरौ

    c) Son : सूनु:
    The प्रातिपदिकम् is सूनु (गुरु-वत् शब्दः)

    d) daughter : दुहिता
    The प्रातिपदिकम् is दुहितृ (मातृ-वत् शब्द: )

    e) brother : भ्राता
    The प्रातिपदिकम् is भ्रातृ (same steps as मातृ-शब्दः)

    f) sister : स्वसा
    The प्रातिपदिकम् is स्वसृ (derived in the example)

    3. We could have used 8-2-23 संयोगान्तस्य लोपः to make the सकारः लोपः . But we will not be able to apply 8-2-7 नलोपः प्रातिपदिकान्तस्य . Due to the rule 8-2-1 पूर्वत्रासिद्धम् , once 8-2-23 applies, 8-2-7 (which is a previous rule) will not be able to bring its operation. To get the desired form we have to use 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् and not 8-2-23. In fact, as per 8-2-1 पूर्वत्रासिद्धम्, 6-1-68 has to be given a chance before 8-2-23.

    4. In 1-2-41 अपृक्त एकाल् प्रत्ययः (Satishji’s notes: An affix which has only one letter gets the designation अपृक्त:)

    5. It is caused by 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्
    (Satishji’s notes: When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of अप्, of words ending in affixes तृन् and तृच् and of the words स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ and प्रशास्तृ becomes long.)

    The derivation of स्वसारम् is as follows
    स्वसृ + अम् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, अङ्गम् gets a गुणः replacement, 1-1-51 उरण् रपरः)
    => स्वसर् + अम् ( 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् , उपधा is made दीर्घ:)
    =>स्वसारम्

    whereas the derivation of मातरम् is
    मातृ + अम् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, अङ्गम् gets a गुणः replacement, 1-1-51 उरण् रपरः)
    => मातरम् (Since मातृ is not in the list specified by 6-4-11, the उपधा (penultimate) vowel will not be made दीर्घः )

    6. रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
    बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् || 11-23||

    7. वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |
    मुनीनामप्यहं व्यासः कवीनामुशना कविः || 10-37||

    उशनस् + सुँ (7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च , Satishji’s notes: ऋत् (short ऋ) ending words, as well as the words उशनस्, पुरुदंसस् and अनेहस् get the अनँङ् replacement when the सुँ suffix, that is not सम्बुद्धिः, follows.)

    => उशन + अनँङ् + सुँ (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    => उशन + अन् + स् (6-1-97 अतो गुणे ।)
    => उशनन् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ)
    => उशनान् + स् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    => उशनान् (8-2-7 नलोपः प्रातिपदिकान्तस्य)
    => उशना

    Thank you Satishji.

  2. Namaste Satishji:

    Even though these are not asked, I just thought I would do practice of अन्वय: (re-arranging terms in prose order) and सन्धि-कार्यम्.

    जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम |
    दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे || — रामायणम् – 3.36.2

    सन्धिविच्छेदः ->

    जानीषे , त्वम् , जनस्थानम्, भ्राता, यत्र, खरः, मम, दूषणः, च, महाबाहुः, स्वसा, शूर्पणखा, च, मे

    त्वम् + जनस्थानम् = त्वं जनस्थानम् -> 8-3-23 मोऽनुस्वारः
    जनस्थानम् + भ्राता = जनस्थानं भ्राता -> 8-3-23 मोऽनुस्वारः
    खरः ( खरस् ) + मम = खरो मम
    by 8-2-66 ससजुषो रुः it is खर रुँ + मम = खरउ मम by 6-1-114 हशि च
    by 6-1-87 आद्गुणः, in place of both अ and उ , ओ comes. So now it is खरो मम

    दूषणः ( दूषणस् ) + च = दूषणश्च
    दूषणस् + च = दूषणरुँ + च by 8-2-66 ससजुषो रुः = दूषण: + च by 8-3-15 खरवसानयोर्विसर्जनीयः = दूषणस् + च by 8-3-34 विसर्जनीयस्य सः
    Please note that we’re back to the same form (दूषणस् + च) that we started with, but due to 8-2-1 पूर्वत्रासिद्धम् we cannot go back and start applying 8-2-66 all over again. Now we have the सकारः facing the च
    by 8-4-40 स्तोः श्चुना श्चुः , when सकारः comes in contact with शकार: or चवर्गः then in place of सकारः the substitute शकारः comes
    So दूषणश् + च = दूषणश्च

    This श्लोक: is from the अरण्य-काण्डम् of the श्रीमद्रामायणम्. It is addressed by रावण: to the demon मारीच:
    अन्वयः ==>
    यत्र मम भ्राता खरः, महाबाहुः दूषणश्च, मे ( मम ) स्वसा शूर्पणखा च (वसन्ति) त्वं ( तत् ) जनस्थानं जानीषे ।

    प्रथमा विभक्तिः एकवचनम् –
    भ्राता ( भ्रातृ – ऋकारान्त-पुंलिङ्ग-शब्द:) , खरः ( खर, अकारान्त-पुंलिङ्ग-शब्द:) , महाबाहुः (महाबाहु, उकारान्त-पुंलिङ्ग-शब्द:) , दूषणः ( दूषण, अकारान्त-पुंलिङ्ग-शब्द:)
    स्वसा ( स्वसृ, ऋकारान्त-स्त्रीलिङ्ग-शब्द:) , शूर्पणखा (शूर्पणखा, आकारान्त-स्त्रीलिङ्ग-शब्द:)
    त्वम् ( युष्मद्, दकारान्त-सर्वनाम-शब्द:)

    द्वितीया विभक्तिः एकवचनम् –
    जनस्थानम् ( जनस्थान, अकारान्त-नपुंसकलिङ्ग-शब्द:)

    षष्ठी विभक्तिः
    मे, मम (अस्मद्, दकारान्त-सर्वनाम-शब्द:)

    अव्ययानि
    यत्र, च

    क्रियापदम्
    जानीषे ( धातुः – ‘ज्ञा अवबोधने’, क्र्यादि-गण: (नवम-गण:), परस्मैपदी धातुः, लँट्-लकारः, कर्तरि प्रयोगः, मध्यमपुरुषः, एकवचनम् )
    Even though √ज्ञा is a परस्मैपदी धातुः an आत्मनेपदम् affix has been used on account of the rule 1-3-76 अनुपसर्गाज्ज्ञः since no उपसर्गः is preceding the धातु:.

    Namaste
    lalitha.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics