Home » Example for the day » तद् fIs

तद् fIs

नमः सर्वेभ्यः।

Today, we will look at the form तया from देवी-माहात्म्यम् 1-91

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥

(1) तद् + टा – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । and since our विवक्षा is to make तृतीया एकवचनं रूपम्, we choose the टा प्रत्ययः. टा gets विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च ।

(2) त अ + आ – By 7-2-102 त्यदादीनामः ।, तद् gets the अकारादेशः. The टकारः of टा gets इत्-स़ञ्ज्ञा by 1-3-7 चुटू । and takes लोपः by 1-3-9 तस्य लोपः ।

(3) त + आ – By 6-1-97 अतो गुणे । the अकारः of त and the अकारादेशः get पररूपम् as एकादेशः.

(4) त आ + आ – Since we are forming the रूपम् in the feminine, the टाप्-प्रत्ययः is ordained by 4-1-4 अजाद्यतष्टाप्‌ । Only आ remains after अनुबन्ध-लोपः.

(5) ता + आ – त and आ give ता by 6-1-101 अकः सवर्णे दीर्घः ।

(6) ते + आ – By 7-3-105 आङि चापः ।, ता gets the एकारादेशः.

(7) तया – Final form is obtained by अयादि-सन्धिः (6-1-78 एचोऽयवायावः ।)

Question:

1.  Under the सूत्रम् 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ we find the following statement in the सिद्धान्त-कौमुदी – “सुङस्योरुकारेकारौ जशटङपाश्चेत:”  Please explain what this means.  (The पदच्छेद: is सुङस्यो: उकारेकारौ जशटङपा: च इत:)

2. Please do सन्धि-विच्छेद: of ब्रह्मणोऽव्यक्तजन्मनः and जगन्नाथस्तया.  Please mention the relevant rules.

3. In step 7 after applying 6-1-78 एचोऽयवायावः why didn’t 8-3-19 लोपः शाकल्यस्य get a chance to apply and remove the यकार: optionally?

4. Which is the other term that पाणिनि: uses to refer to the प्रत्यय: टा?  Please give an example of a सूत्रम् (which we have studied) where पाणिनि: uses टा and also one where he uses the other term.

5. In step 2 the अकारादेश: replaced only the ending letter of तद् and in step 6 the एकारादेश: replaced only the ending letter of ता.  Which सूत्रम् was used to make this decision?

6.  From which सूत्रम् does the अनुवृत्ति: of एकार: (एत्) come into 7-3-105 आङि चापः?


2 Comments

  1. Namaste Satishji,

    Answer for Question 1
    Doing more पदच्छेदः here सुङस्योः उकार-इकारौ, ज-श-ट-ङ-पाः च इत: ।
    a. सुङस्योः ( सप्तमी / षष्ठी द्विवचनम् of सु-ङसि )
    b. उकारेकारौ = उकार + इकारौ (द्वन्द्वसमासः)
    सुङस्योः उकार-इकारौ means In/Of सुँ and ङसिँ the उकार: and इकार: respectively are इत् letters by 1-3-2 उपदेशेऽजनुनासिक इत्॥
    c. ज – श – ट – ङ – पाः (द्वन्द्वसमासः) = ज्, श्, ट्, ङ्, प्
    d. च इतः ( प्रथमा बहुवचनम् of इत् )
    In the rest of the प्रत्ययाः ज – श – ट – ङ – पाः (द्वन्द्वसमासः) = ज्, श्, ट्, ङ्, प् are the इत् letters. These come in order of the प्रत्यया: listed in 4-1-2.
    ज् in जस् by 1-3-7 चुटू ;
    श् in शस् by 1-3-8 लशक्वतद्धिते,
    ट् in टा by 1-3-7 चुटू,
    ङ् in ङे, ङसिँ, ङस्, ङि by 1-3-8 लशक्वतद्धिते and
    प् in सुप् by 1-3-3 हलन्त्यम्॥
    Together, the statement tells about the इत् letters in all the 21 सुँप्-प्रत्ययाः
    ———————————————————————————————————————-
    Answer for Question 2

    सन्धि-विच्छेदः for ब्रह्मणोऽव्यक्तजन्मनः is
    ब्रह्मणस् + अव्यक्तजन्मनः
    by 8-2-66 ससजुषो रुः it is ब्रह्मण रुँ + अव्यक्तजन्मनः = ब्रह्मण् [ अ रुँ अ ] व्यक्तजन्मनः
    by 6-1-113 अतो रोरप्लुतादप्लुते , in place of रुँ , उ comes.
    So now it is ब्रह्मण् [ अ उ अ ] व्यक्तजन्मनः
    The सन्धि-कार्यम् between अ+उ should be done first as it is an अन्तरङ्गकार्यम् (internal operation – because it is within the same पदम्) compared to the सन्धि-कार्यम् between उ+अ.
    by 6-1-87 आद्गुणः, in place of both अ and उ , ओ comes. So now it is ब्रह्मणो अव्यक्तजन्मनः ।
    ब्रह्मणो is a पदम् by 1-4-14 सुप्तिङन्तं पदम् . So ओ is now at the end of this पदम् and it is facing the अ of अव्यक्तजन्मनः |
    by 6-1-109 एङः पदान्तादति, in place of both, the पूर्वरूपम् comes which is ओ
    To indicate the elision of अ, the अवग्रह: (ऽ) is used.

    So the end form is ब्रह्मणोऽव्यक्तजन्मनः

    सन्धि-विच्छेदः for जगन्नाथस्तया

    जगन्नाथस् + तया ; जगन्नाथस् is a समस्तपदम् (compound word.) Separating it further there, जगत् + नाथस्

    अ) जगतः नाथः = Lord of the world
    The अलौकिक-विग्रह-वाक्यम् (technical breakdown) for this समासः is जगत् + ङस् + नाथ + सुँ
    By 2-4-71 सुपो धातुप्रातिपदिकयो: both ङस् and सुँ get the लुक् elision So this becomes जगत् + नाथ
    Even if the ङस् is gone by 2-4-71 , by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् , it leaves behind a trace (लक्षणम्)
    So जगत् gets the पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम् |
    So the situation is जगत् + नाथ and जगत् is a पदम् and न् is a अनुनासिकः
    By 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, त् is replaced by the nasal substitute of its own वर्ग: which is न् (Even though the सूत्रम् says “वा” (optional), almost always the अनुनासिकादेश: is done)

    That gives the form जगन्नाथ. जगन्नाथ becomes a प्रातिपदिकम् by 1-2-46 कृत्-तद्धित-समासाश्च (This was also used to apply 2-4-71 earlier.)
    जगन्नाथ + सुँ The उँ is an इत् letter by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः
    जगन्नाथ + स् = जगन्नाथस्
    जगन्नाथस् + तया
    by 8-2-66 ससजुषो रुः it becomes जगन्नाथरुँ + तया
    by 8-3-15 खरवसानयोर्विसर्जनीयः जगन्नाथः + तया
    by 8-3-34 विसर्जनीयस्य सः the विसर्ग: changes to स् जगन्नाथस् + तया = जगन्नाथस्तया
    ———————————————————
    Answer for Question 3

    8-3-19 लोपः शाकल्यस्य states that
    वकारयकारयोः पदान्तयोः अवर्णपूर्वयोः लोपो भवति शाकल्यस्य आचार्यस्य मतेन अशि परतः।
    The यकारः should be at the end of the पदम् ।
    Here in ते + आ, ते gets the भ-संज्ञा by 1-4-18 यचि भम् not the पद-संज्ञा
    So we cannot apply 8-3-19 लोपः शाकल्यस्य |

    ——————————————————-
    Answer for Question 4

    पाणिनि: uses आङ् as an another term for प्रत्यय: टा |
    7-3-105 आङिचापः ( आङ् is used ) and
    टा is used in 7-1-12 टाङसिङसामिनात्स्याः॥
    ————————————-
    Answer for Question 5
    1-1-52 अलोऽन्त्यस्य | Only the ending अल्, ( द् and आ ) are replaced and not the whole स्थानी
    ————————————
    Answer for Question 6
    एकार: (एत् ) is coming from 7-3-103 बहुवचने झल्येत्

  2. Namaste,

    1. In सुँ-प्रत्यय: and ङसिँ-प्रत्यय: (इतरेतरद्वन्द्व: सुँश्च ङसिँश्च तयो: सुङस्यो:), the उकारः and इकार: respectively ( इतरेतरद्वन्द्व: उकारश्च इकारश्च उकारेकारौ) are इत् letters. So also the जशटङपा: (ज् , श् , ट् , ङ् and प् ) are इत् letters in सुँप्-प्रत्यया:

    2. पदच्छेद: – ब्रह्मणः , अव्यक्तजन्मनः
    ब्रह्मणस् + अव्यक्तजन्मनः (8-2-66 ससजुषो रुः )
    => ब्रह्मणरुँ + अव्यक्तजन्मनः ( 6-1-113 अतो रोरप्लुतादप्लुते)
    => ब्रह्मण उ + अव्यक्तजन्मनः (6-1-87 आद्गुणः)
    => ब्रह्मणो + अव्यक्तजन्मनः (6-1-109 एङः पदान्तादति)
    => ब्रह्मणोऽव्यक्तजन्मनः

    पदच्छेद: – जगन्नाथः , तया
    जगन्नाथस् + तया (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    => जगन्नाथर् + तया (8-3-15 खरवसानयोर्विसर्जनीयः)
    => जगन्नाथः + तया (8-3-34 विसर्जनीयस्य सः)
    => जगन्नाथस्तया

    3. The वृत्ति: of 8-3-19 लोपः शाकल्यस्य is वकारयकारयोः पदान्तयोरवर्णपूर्वयोर्लोपो भवति शाकल्यस्याचार्यस्य मतेनाशि परतः . [Satishji’s notes: In the opinion of the teacher शाकल्यः, the letters य् and व् are dropped when they occur at the end of a पदम् and are preceded by a (long or short) अ letter and followed by an अश् letter. ]
    Here तय् does not have the पदसंज्ञा. Therefore we cannot apply 8-3-19. (8-3-19 falls under the पदस्य अधिकार: which starts from 8-1-16 through 8-3-54)

    4. The other term is आङ् . The term टा is used in 7-1-12 टाङसिङसामिनात्स्याः.
    7-3-105 आङि चापः , 7-3-120 आङो नाऽस्त्रियाम् are a couple of rules where आङ् is used.

    5. By 1-1-52 अलोऽन्त्यस्य (Satishji’s notes: A substitute (आदेश:) takes the place of the ending letter (अल्) of the term which is in the sixth case (in the सूत्रम् which prescribes the substitution.))

    6. It comes from 7-3-103 बहुवचने झल्येत् .

    Thank you Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics