Home » Example for the day » भ्रुवौ fAd

भ्रुवौ fAd

नमः सर्वेभ्यः।

Today we will look at the form भ्रुवौ fAd (स्त्रीलिङ्ग-प्रातिपदिकम् “भ्रू”, द्वितीया-द्विवचनम्) from the देवी-कवचम् 23.

शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता।
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी॥

(1) भ्रू + औट् – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । Since our विवक्षा is to form the द्वितीया द्विवचनं रूपम्, the corresponding प्रत्ययः औट् is added.

(2) भ्रुवँङ् + औ – The टकारः of औट् gets इत् सञ्ज्ञा by 1-3-3 हलन्त्यम् । and takes लोपः by 1-3-9 तस्य लोपः । The ऊकारः of भ्रू gets the उवँङ्-आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ।

(3) भ्रुवौ – The अनुनासिक-अकारः and ङकारः gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । and 1-3-3 हलन्त्यम् । respectively and take लोपः by 1-3-9 तस्य लोपः । to give the final form.

Question:

1. What is the function of टकारः as इत् letter in the प्रत्ययः औट्? Does it cause any difference in form between the प्रथमा and द्वितीया द्विवचनं रूपम् of any प्रातिपदिकम्?

2.  In step 2, why did the आदेश: उवँङ् not replace the entire term भ्रू as per the rule 1-1-55 अनेकाल्शित्सर्वस्य?

3. Where is the प्रातिपदिकम् “भ्रू” used in the गीता?

4. Where is the rule 6-1-107 अमि पूर्वः used in this श्लोक:?

5. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, would we have applied 6-1-102 प्रथमयोः पूर्वसवर्णः in step 2?


2 Comments

  1. Namaste,

    1. The only purpose of औट्, is to make the प्रत्यहार: सुँट्, which will include सुँ, औ , जस् , अम् ,औट् प्रत्यया: . We can see the use of सुँट् प्रत्यहारः in 1-1-43 सुडनपुंसकस्य . There is no specific operation in the अष्टाध्यायी based on the टकार: as an इत् in औट्. So for any प्रातिपदिकम्, the टकार: will not cause a difference in form between the प्रथमा विभक्ति: द्विवचनम् and द्वितीया विभक्ति: द्विवचनम्.

    2. Because of 1-1-53 ङिच्च. { Satishji’s notes : A ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.}
    ङिच्च is अपवादसूत्रम् to 1-1-55 अनेकाल्शित्सर्वस्य .

    3. a) स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |
    प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 5-27||

    b) प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव |
    भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम्‌ || 8-10||

    Here भ्रुवो: is षष्ठी विभक्ति: , द्विवचनम् of भ्रू
    भ्रू + ओस् (6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ)
    => भ्रुवँङ् + ओस् (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः)
    => भ्रुवोस् (8-2-66 ससजुषो रुँ: , 8-3-15 खरवसानयोर्विसर्जनीयः)
    => भ्रुवोः

    4. शिखाम्
    The प्रातिपदिकम् is शिखा . The विवक्षा here is द्वितीया विभक्ति: , एकवचनम्
    शिखा + अम् ( 6-1-107 अमि पूर्वः Satishji’s notes: In place of a preceding अक् letter and the
    following vowel (अच्) belonging to the affix अम् there is a single substitute of that
    preceding अक् letter.
    )
    => शिखाम्

    5. 6-1-105 दीर्घाज्जसि च will block 6-1-102 प्रथमयोः पूर्वसवर्णः . (6-1-105 is निषेधसूत्रम् to 6-1-102)
    And 6-1-77 इको यणचि would have applied giving the undesired form भ्र्वौ .

    Thank you Satishji.

  2. 1. The टकारः as इत् letter in औट् is to make the सुँट् प्रत्याहारः (used in 1-1-43 सुडनपुंसकस्य)
    There is no other प्रयोजनम् for that टकारः as इत् . So it will not cause any difference between the प्रथमा and द्वितीया द्विवचनं रूपम् of any प्रातिपदिकम्.

    2. ङिच्च ( 1-1-53 ) says that if the आदेश: (substitute) has ङ् as an इत् then the replacement happens only in place the अन्त्य-अल्, even if the आदेश: is अनेकाल् ।
    उवँङ् has ङ् as an इत् and it is coming in place of भ्रू. So by 1-1-53 only the ending ऊ is replaced by उवँङ्

    3. In गीता, भ्रू is used in 5.27 and also in 8.10

    4. 6-1-107 अमि पूर्वः is used in शिखाम् । ( शिखा + अम् = शिखाम् )

    5. 6-1-102 प्रथमयोः पूर्वसवर्णः cannot be applied because that will be stopped by 6-1-105 दीर्घाज्जसि च

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics