Home » Example for the day » स्त्रीणाम् fGp

स्त्रीणाम् fGp

Today we will look at the formation of स्त्रीणाम् used in श्रीमद्भागवतम् Sb 6.18.42

न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।
पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ।।

‘स्त्री’ ends in the feminine affix ङीप्. Thereby by 4-1-1 ङ्याप्प्रातिपदिकात् we can add प्रत्ययाः सुँ, औ, जस् etc. after it. Moreover, it gets नदीसंज्ञा by 4-1-3 यू स्त्र्याख्यौ नदी – A term ending in long ‘ई’ or long ‘ऊ’ gets the सञ्ज्ञा ‘नदी’ if it is used exclusively in the feminine gender.

The विवक्षा is षष्ठी-बहुवचनम्।

(1) स्त्री + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) स्त्री + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुँट् – The affix ‘आम्’ takes the augment ‘नुँट्’ when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix ‘आप्’।

(3) स्त्री + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting इत्-सञ्ज्ञा।

(4) स्त्रीणाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter ‘न्’ is replaced by ‘ण्’ when either ‘र्’ or ‘ष्’ precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term ‘आङ्’ or ‘नुँम्’ (अनुस्वारः) either singly or in any combination.

Questions:

1. Why did the rule 6-4-79 स्त्रियाः not apply after step 1?

2. What is the सन्धिविच्छेदः in घ्नन्त्यर्थे ?

3.  What is the प्रातिपदिकम् in the form भ्रातरम्?  Which rules are used to derive this form?

4. In the last ten verses of Chapter 10 of the गीता there is a word which has the same meaning and विभक्ति: as स्त्रीणाम् – but the प्रातिपदिकम् is different.  Can someone spot this word?


4 Comments

  1. 2. सन्धिविच्छेदः in घ्नन्त्यर्थे

    घ्नन्ति + अर्थे (by 6-1-77 इको यणचि)

  2. 3.भ्रातृ is the प्रातिपदिकम् in the form भ्रातरम् (द्वितीया एकवचनम्)

    भ्रातृ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. प्रत्ययाः सुँ, औ, जस् etc. are mandated by
    4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is द्वितीया एकवचनम् so we start the derivation with
    (1) भ्रातृ + अम् (1-3-4 न विभक्तौ तुस्माः prevents the म् in अम् from getting इत्संज्ञा)
    (2) भ्रातर् + अम् (7-3-110 ऋतो ङिसर्वनामस्थानयोः and 1-1-51 उरण् रपरः )
    (3) भ्रातरम् (Note उपधा-दीर्घॊ न भवति because 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄ- प्रशास्तॄणाम् does NOT apply!)

  3. 4. In the 34th verse of Chapter 10 of the गीता the word नारीणाम् which has the same meaning and विभक्ति: as स्त्रीणाम् – but the प्रातिपदिकम् is different.

  4. Namaste,
    1. 7-1-54 ह्रस्वनद्यापो नुँट् is परकार्यम् to 6-4-79 स्त्रियाः. By 1-4-2 विप्रतिषेधे परं कार्यम् , 7-1-54 overrules 6-4-79.
    Thank you Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics