Home » Example for the day » धेनूनाम् fGp

धेनूनाम् fGp

Today we will look at the formation of धेनूनाम् (fGp) used in श्रीमद्भागवतम् Sb10-5-3

धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते ।
तिलाद्रीन्सप्त रत्नौघशातकौम्भाम्बरावृतान् ।।

धेनु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्‍ययः प्रातिपदिकम्. Also, by 1-4-7 शेषो घ्यसखि धेनु gets घिसंज्ञा. प्रत्ययाः सुँ, औ, जस् etc. are mandated by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्. The विवक्षा here is षष्ठी विभक्तिः बहुवचनम् so we begin with

1. धेनु + आम्

2. धेनु + नुँट् आम् । 7-1-54 ह्रस्वनद्यापो नुँट् gives नुँट् as आगमः to आम्. By 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of आम्

3. धेनु + नाम् । ट् gets इत् संज्ञा by 1-3-3 हलन्त्यम् whereas उँ gets इत् संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and both disappear by 1-3-9 तस्य लोपः

4. धेनूनाम् । 6-4-3 नामि gives दीर्घः to उ

Questions:

1. Of the 24 forms that can be declined for धेनुशब्दः
a) How many are derived using नदीसंज्ञा ?
b) How many are derived using घिसंज्ञा ?
Explain by quoting relevant sutras in each case.

2. In line 1 of the verse, we see विप्रेभ्यः समलङ्कृते – what are the sandhi rules happening between these two words?

3. In step 1, why did the ending म् of the प्रत्यय: आम् not get the इत्-संज्ञा by 1-3-3 हलन्त्यम्?

4. Where does the word धेनूनाम् appear in the गीता?


3 Comments

  1. 3. In step 1, the ending म् of the प्रत्यय: आम् not get the इत्-संज्ञा by 1-3-3 हलन्त्यम् because of
    1-3-4 न विभक्तौ तुस्माः ।

  2. 4. आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ |
    प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || Gita 10-28||

  3. Namaste,
    1. By application of 1-4-6 ङिति ह्रस्वश्च, धेनु will get नदी संज्ञा optionally when ङे , ङसिँ , ङस् , ङि follows:
    The following 4 forms are derived using नदी संज्ञा
    a) धेनु + ङे (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोप: )
    धेनु + ए ( 7-3-112 आण्नद्याः, 1-1-46 आद्यन्तौ टकितौ )
    धेनु + आट् + ए (1-3-3 हलन्त्यम्)
    धेनु + आ + ए (6-1-90 आटश्च )
    धेनु + ऐ (6-1-77 इकोयणचि)
    धेन्वै
    b) धेनु + ङसिँ ( 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोप:)
    धेनु + अस् (7-3-112 आण्नद्याः, 1-1-46 आद्यन्तौ टकितौ)
    धेनु + आट् + अस् (1-3-3 हलन्त्यम्)
    धेनु + आ + अस् (6-1-90 आटश्च )
    धेनु + आस् (6-1-77 इकोयणचि)
    धेन्वा:
    c) धेनु + ङस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोप:)
    धेनु + अस् … repeating the steps above in b) we get
    धेन्वा:

    d) धेनु + ङि (7-3-116 ङेराम्नद्याम्नीभ्यः)
    धेनु + आम् (7-3-112 आण्नद्याः , 1-1-46 आद्यन्तौ टकितौ, 1-3-3 हलन्त्यम् )
    धेनु + आ + आम् ( 6-1-90 आटश्च)
    धेनु +आम् (6-1-77 इकोयणचि )
    धेन्वाम्

    धेनु gets घि संज्ञा by 1-4-7 शेषो घ्यसखि
    a) धेनु + ङे (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोप:)
    धेनु + ए (7-3-111 घेर्ङिति)
    धेनो + ए ( 6-1-78 एचोऽयवायावः)
    धेनवे

    b) धेनु + ङसिँ ( 1-3-2उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोप:)
    धेनु + अस् (7-3-111 घेर्ङिति)
    धेनो + अस् ( 6-1-110 ङसिङसोश्च)
    धेनो:

    c) धेनु + ङस् ( 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोप:)
    धेनु + अस् … repeating the steps above in b) we get
    धेनो:

    d) धेनु + ङि (7-3-119 अच्च घे:)
    धेन + औ (6-1-88 वृद्धिरेचि )
    धेनौ
    The rest of the forms can be derived without नदी or घि संज्ञा

    2. विप्रेभ्यस् + समलङ्कृते (8-2-66 ससजुषो रुँ:, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोप: )
    => विप्रेभ्यर् + समलङ्कृते (8-3-15 खरवसानयोर्विसर्जनीयः)
    => विप्रेभ्यः + समलङ्कृते (8-3-34 विसर्जनीयस्य सः)
    => विप्रेभ्यस् + समलङ्कृते (8-3-36 वा शरि)
    => विप्रेभ्यः समलङ्कृते

    Thank you Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics