Home » Example for the day » मुने mVs

मुने mVs

Today we will look at the derivation of the सम्बोधन-प्रथमा-एकवचनं रूपम् of मुनिशब्दः (रामायणम् 1.1.7)

1. मुनि (Gets the प्रातिपदिकसंज्ञा by अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। 1.2.45)

2. मुनि + स् (Gets the सुँ प्रत्ययः by the सूत्रम् स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 4.1.2. The सुँ प्रत्ययः gets the सम्बुद्धिसंज्ञा by एकवचनं सम्बुद्धिः। 2.3.49.The उँ of the सुँ प्रत्ययः gets the इत् संज्ञा वy उपदेशेऽजनुनासिक इत्। 1.3.2 and takes लोपः because of तस्य लोपः। 1.3.9)

3. मुने + स् (By ह्रस्वस्य गुणः। 7.3.108, the ह्रस्वान्तम् अङ्गम् “मुनि” gets गुणः as आदेशः when followed by सम्बुद्धिः.. Out of the three गुणः letters अ, ए and ओ, ए becomes the replacement by स्थानेऽन्तरतमः। 1.1.50)

4. मुने (The सम्बुद्धिः takes लोपः by एङ्ह्रस्वात् सम्बुद्धेः। 6.1.69 when preceded by the एङ् प्रत्याहारः)

The final form thus becomes मुने.

Try the similar form for the प्रातिपदिकम् “साधु”.

Question for today: Why did we not apply एङ्ह्रस्वात् सम्बुद्धेः। 6.1.69 before bringing in the गुणादेशः, even though the conditions for the rule were satisfied even at that time?


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics