Home » Example for the day » Sandhi exercise from कृष्णयजुर्वेदः

Sandhi exercise from कृष्णयजुर्वेदः

Today we will look at a mantra from the Krishna Yajur veda (एकाग्निकाणडे द्वितीयप्रश्ने पञ्चमः खण्डः) for analysis.

स्मृतं च मेऽस्मृतं च मे तन्म उभयं व्रतं निन्दा च मेऽनिन्दा च मे तन्म उभयं व्रतं
श्रद्धा च मेऽश्रद्धा च मे तन्म उभयं व्रतं विद्या च मेऽविद्या च मे तन्म उभयं व्रतं
श्रुतं च मेऽश्रुतं च मे तन्म उभयं व्रतं सत्यं च मेऽनृतं च मे तन्म उभयं व्रतं
तपश्च मेऽतपश्च मे तन्म उभयं व्रतं व्रतं च मेऽव्रतं च मे तन्म उभयं व्रतम् ।।

Question:

Identify all the sandhi rules applied here, and show the application of each sutra by picking any two words from the mantra.


Leave a comment

Your email address will not be published.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics