Table of Contents

<<8-3-50 —- 8-3-52>>

8-3-51 पञ्चम्याः परावध्यर्थे

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इत्येव। पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतः अध्यर्थे। दिवस्परि प्रथमं जज्ञे। अग्निर्हिमवतस्परि। दिवस्परि। नहस्परि। पञ्चमाः इति किम्? अहिरिव भोगैः पर्येति बाहुम्। परौ इति किम्? एभ्यो वा एतल् लोकेभ्यः प्रजापतिः समैरयत्। अध्यथे इति किम्? दिवस्पृथिव्याः पर्येज उद्भृतम्। अत्र परिः सर्वतोभावे, अध्यर्थः उपरिभावः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.