Table of Contents

<<8-2-9 —- 8-2-11>>

8-2-10 झयः

प्रथमावृत्तिः

TBD.

काशिका

झयन्तादुत्तरस्य मतोः वः इत्ययम् आदेशो भवति। अग्निचित्वान् ग्रामः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान्। दृषद्वान् देशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1067 झयन्तान्मतोर्मस्य वः. कुमुद्वान्. नड्वान्..

बालमनोरमा

1873 अथ `विद्युत्वा'नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह–झयः। अपदान्तत्वादिति। तसौ मत्वर्थे' इति भत्वेन पदत्वबाधादिति भावः।

तत्त्वबोधिनी

1442 झयः। इदमपि मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम्। तदाह—-झयन्तादिति। विद्युत्वानिति। एतेन `वह्निमद्वा'निति नैयायिकप्रयोगो निरस्तः। उक्तरीत्या जश्त्वस्याऽप्रवृत्तेः। मत्वन्तान्मतुपो निषेधाच्च। ननु गोधुङ्भान् मधुलिण्मानित्यत्र हस्य घत्वे ढत्वे च कृते `झयः'इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाऽभावात् `प्रत्यये भाषायां नित्य'मित्यनेन धकारढकारयोरनुनासिकाऽप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत। मैवम्। घत्वढत्वयोरसिद्धत्वेन `झयः'इति वत्वाऽप्रवृत्तेः।

Satishji's सूत्र-सूचिः

TBD.