Table of Contents

<<8-1-53 —- 8-1-55>>

8-1-54 हन्त च

प्रथमावृत्तिः

TBD.

काशिका

पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा। हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गम् उत्तमवर्जितं विभाषितं नानुदात्तम् भवति। हन्त प्रविश, प्रविश। हन्त प्रशाधि, प्रशाधि। सोपसर्गम् इत्येव, हन्त कुरु। निपातैर् यद्यदिहन्त इति नित्यम् अत्र निघातप्रतिषेधो भवति। अनुत्तमम् इत्येव, हन्त प्रभुनजावहै। हन्त प्रभुनजामहै।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.