Table of Contents

<<8-1-44 —- 8-1-46>>

8-1-45 लोपे विभाषा

प्रथमावृत्तिः

TBD.

काशिका

किमो लोपे क्रियाप्रश्ने तिङन्तम् अनुपसर्गम् अप्रतिषिद्धं विभाषा नानुदात्तं भवति। क्व च अस्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः। देवदत्तः पचति, आहोस्वित् पठति। विनैव किमा प्रश्नो ऽवगम्यते। प्राप्तविभाषेयम् किमर्थेन योगात्। पूर्ववत् प्रत्युदाहरणानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.