Table of Contents

<<8-1-37 —- 8-1-39>>

8-1-38 उपसर्गव्यपेतं च

प्रथमावृत्तिः

TBD.

काशिका

यावद्यथाभ्यां युक्तं उपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति, किं तर्हि? अनुदात्तम् एव भवति। पूर्वम् अनन्तरं इत्युक्तम्, उपसर्गव्यवधानार्थो ऽयम् आरम्भः। यावत् प्रपचति शोभनम्। यथा प्रपचतिशोभनम्। यावत् प्रकरोति चारु। यथा प्रकरोति चारु। अनन्तरम् इत्येव, आवद् देवदत्तः प्रपचति। यथा विष्णुमित्रः प्रकरोति चारु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.