Table of Contents

<<8-1-29 —- 8-1-31>>

8-1-30 निपातैर् यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुतम्

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्तते। यत् यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र इत्येतैर् निपातैर् युक्तं तिङन्तं नानुदात्तं भवति। यत् यत् करोति। यत् पचति। यदि यदि करोति। यदि पचति। हन्त हन्त करोति। नेत् नेज् जिह्मायन्त्यो नरकं पताम्। चेत् स चेद् भुङ्क्ते। स चेदधीते। चण् णिद्विशिष्टो ऽयं चेदर्थे वर्तते। अयं च मरिष्यति। अयं चेन्मरिष्यति इत्यर्थः। समुच्चयादिषु तु यः चशब्दः, तेन योगेन विधिरयं न भवति। कच्चित् कच्चिद् भुङ्क्ते। कच्चिदधीते। यत्र यत्र भुङ्क्ते। यत्र अधीते। निपातैः इति किम्? यत् कूजति शकटम्। गच्छत् कूजति शकटम् इत्यर्थः। इणः शतरि रूपम् एतत्। युक्तम् इति किम्? यत्र क्व च ते मनो दक्षं दधस उत्तरम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.